Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

damayantyuvāca |
māṃ cedicchasi jīvantīṃ mātaḥ satyaṃ bravīmi te |
naravīrasya vai tasya nalasyānayane yata || 1 ||
[Analyze grammar]

bṛhadaśva uvāca |
damayantyā tathoktā tu sā devī bhṛśaduḥkhitā |
bāṣpeṇa pihitā rājannottaraṃ kiṃcidabravīt || 2 ||
[Analyze grammar]

tadavasthāṃ tu tāṃ dṛṣṭvā sarvamantaḥpuraṃ tadā |
hāhābhūtamatīvāsīdbhṛśaṃ ca praruroda ha || 3 ||
[Analyze grammar]

tato bhīmaṃ mahārāja bhāryā vacanamabravīt |
damayantī tava sutā bhartāramanuśocati || 4 ||
[Analyze grammar]

apakṛṣya ca lajjāṃ māṃ svayamuktavatī nṛpa |
prayatantu tava preṣyāḥ puṇyaślokasya darśane || 5 ||
[Analyze grammar]

tayā pracodito rājā brāhmaṇānvaśavartinaḥ |
prāsthāpayaddiśaḥ sarvā yatadhvaṃ naladarśane || 6 ||
[Analyze grammar]

tato vidarbhādhipaterniyogādbrāhmaṇarṣabhāḥ |
damayantīmatho dṛṣṭvā prasthitāḥ smetyathābruvan || 7 ||
[Analyze grammar]

atha tānabravīdbhaimī sarvarāṣṭreṣvidaṃ vacaḥ |
bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ || 8 ||
[Analyze grammar]

kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama |
utsṛjya vipine suptāmanuraktāṃ priyāṃ priya || 9 ||
[Analyze grammar]

sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī |
dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā || 10 ||
[Analyze grammar]

tasyā rudantyāḥ satataṃ tena śokena pārthiva |
prasādaṃ kuru vai vīra prativākyaṃ dadasva ca || 11 ||
[Analyze grammar]

etadanyacca vaktavyaṃ kṛpāṃ kuryādyathā mayi |
vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ || 12 ||
[Analyze grammar]

bhartavyā rakṣaṇīyā ca patnī hi patinā sadā |
tannaṣṭamubhayaṃ kasmāddharmajñasya satastava || 13 ||
[Analyze grammar]

khyātaḥ prājñaḥ kulīnaśca sānukrośaśca tvaṃ sadā |
saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt || 14 ||
[Analyze grammar]

sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha |
ānṛśaṃsyaṃ paro dharmastvatta eva hi me śrutam || 15 ||
[Analyze grammar]

evaṃ bruvāṇānyadi vaḥ pratibrūyāddhi kaścana |
sa naraḥ sarvathā jñeyaḥ kaścāsau kva ca vartate || 16 ||
[Analyze grammar]

yacca vo vacanaṃ śrutvā brūyātprativaco naraḥ |
tadādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ || 17 ||
[Analyze grammar]

yathā ca vo na jānīyāccarato bhīmaśāsanāt |
punarāgamanaṃ caiva tathā kāryamatandritaiḥ || 18 ||
[Analyze grammar]

yadi vāsau samṛddhaḥ syādyadi vāpyadhano bhavet |
yadi vāpyarthakāmaḥ syājjñeyamasya cikīrṣitam || 19 ||
[Analyze grammar]

evamuktāstvagacchaṃste brāhmaṇāḥ sarvatodiśam |
nalaṃ mṛgayituṃ rājaṃstathā vyasaninaṃ tadā || 20 ||
[Analyze grammar]

te purāṇi sarāṣṭrāṇi grāmānghoṣāṃstathāśramān |
anveṣanto nalaṃ rājannādhijagmurdvijātayaḥ || 21 ||
[Analyze grammar]

tacca vākyaṃ tathā sarve tatra tatra viśāṃ pate |
śrāvayāṃ cakrire viprā damayantyā yatheritam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: