Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
asaṃśayaṃ bhārata satyametadyanmā tudanvākyaśalyaiḥ kṣiṇoṣi |
na tvā vigarhe pratikūlametanmamānayāddhi vyasanaṃ va āgāt || 1 ||
[Analyze grammar]

ahaṃ hyakṣānanvapadyaṃ jihīrṣanrājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt |
tanmā śaṭhaḥ kitavaḥ pratyadevītsuyodhanārthaṃ subalasya putraḥ || 2 ||
[Analyze grammar]

mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapannakṣapūgān |
amāyinaṃ māyayā pratyadevīttato'paśyaṃ vṛjinaṃ bhīmasena || 3 ||
[Analyze grammar]

akṣānhi dṛṣṭvā śakuneryathāvatkāmānulomānayujo yujaśca |
śakyaṃ niyantumabhaviṣyadātmā manyustu hanti puruṣasya dhairyam || 4 ||
[Analyze grammar]

yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ |
na te vācaṃ bhīmasenābhyasūye manye tathā tadbhavitavyamāsīt || 5 ||
[Analyze grammar]

sa no rājā dhṛtarāṣṭrasya putro nyapātayadvyasane rājyamicchan |
dāsyaṃ ca no'gamayadbhīmasena yatrābhavaccharaṇaṃ draupadī naḥ || 6 ||
[Analyze grammar]

tvaṃ cāpi tadvettha dhanaṃjayaśca punardyūtāyāgatānāṃ sabhāṃ naḥ |
yanmābravīddhṛtarāṣṭrasya putra ekaglahārthaṃ bharatānāṃ samakṣam || 7 ||
[Analyze grammar]

vane samā dvādaśa rājaputra yathākāmaṃ viditamajātaśatro |
athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiśchadmagūḍhaḥ || 8 ||
[Analyze grammar]

tvāṃ cecchrutvā tāta tathā carantamavabhotsyante bhāratānāṃ carāḥ sma |
anyāṃścarethāstāvato'bdāṃstatastvaṃ niścitya tatpratijānīhi pārtha || 9 ||
[Analyze grammar]

caraiścenno'viditaḥ kālametaṃ yukto rājanmohayitvā madīyān |
bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ || 10 ||
[Analyze grammar]

vayaṃ caivaṃ bhrātaraḥ sarva eva tvayā jitāḥ kālamapāsya bhogān |
vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti || 11 ||
[Analyze grammar]

tatra dyūtamabhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve |
itthaṃ ca deśānanusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ || 12 ||
[Analyze grammar]

suyodhanaścāpi na śāntimicchanbhūyaḥ sa manyorvaśamanvagacchat |
udyojayāmāsa kurūṃśca sarvānye cāsya kecidvaśamanvagacchan || 13 ||
[Analyze grammar]

taṃ saṃdhimāsthāya satāṃ sakāśe ko nāma jahyādiha rājyahetoḥ |
āryasya manye maraṇādgarīyo yaddharmamutkramya mahīṃ praśiṣyāt || 14 ||
[Analyze grammar]

tadaiva cedvīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ |
bāhū didhakṣanvāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat || 15 ||
[Analyze grammar]

prāgeva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣamāvidānaḥ |
prāptaṃ tu kālaṃ tvabhipadya paścātkiṃ māmidānīmativelamāttha || 16 ||
[Analyze grammar]

bhūyo'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā |
yadyājñasenīṃ parikṛṣyamāṇāṃ saṃdṛśya tatkṣāntamiti sma bhīma || 17 ||
[Analyze grammar]

na tvadya śakyaṃ bharatapravīra kṛtvā yaduktaṃ kuruvīramadhye |
kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānāmiva bījavāpaḥ || 18 ||
[Analyze grammar]

yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā |
mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke || 19 ||
[Analyze grammar]

śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante |
mitrāṇi cainamatirāgādbhajante devā ivendramanujīvanti cainam || 20 ||
[Analyze grammar]

mama pratijñāṃ ca nibodha satyāṃ vṛṇe dharmamamṛtājjīvitācca |
rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalāmupaiti || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: