Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ |
yudhyamāno mayā saṃkhye viyadabhyāgamatpunaḥ || 1 ||
[Analyze grammar]

tataḥ śataghnīśca mahāgadāśca dīptāṃśca śūlānmusalānasīṃśca |
cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī || 2 ||
[Analyze grammar]

tānāśugairāpatato'hamāśu nivārya tūrṇaṃ khagamānkha eva |
dvidhā tridhā cācchinamāśu muktaistato'ntarikṣe ninado babhūva || 3 ||
[Analyze grammar]

tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām |
dārukaṃ vājinaścaiva rathaṃ ca samavākirat || 4 ||
[Analyze grammar]

tato māmabravīdvīra dāruko vihvalanniva |
sthātavyamiti tiṣṭhāmi śālvabāṇaprapīḍitaḥ || 5 ||
[Analyze grammar]

iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ |
avekṣamāṇo yantāramapaśyaṃ śarapīḍitam || 6 ||
[Analyze grammar]

na tasyorasi no mūrdhni na kāye na bhujadvaye |
antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ || 7 ||
[Analyze grammar]

sa tu bāṇavarotpīḍādvisravatyasṛgulbaṇam |
abhivṛṣṭo yathā meghairgirirgairikadhātumān || 8 ||
[Analyze grammar]

abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe |
astambhayaṃ mahābāho śālvabāṇaprapīḍitam || 9 ||
[Analyze grammar]

atha māṃ puruṣaḥ kaściddvārakānilayo'bravīt |
tvarito rathamabhyetya sauhṛdādiva bhārata || 10 ||
[Analyze grammar]

āhukasya vaco vīra tasyaiva paricārakaḥ |
viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira || 11 ||
[Analyze grammar]

dvārakādhipatirvīra āha tvāmāhuko vacaḥ |
keśaveha vijānīṣva yattvāṃ pitṛsakho'bravīt || 12 ||
[Analyze grammar]

upayātvādya śālvena dvārakāṃ vṛṣṇinandana |
viṣakte tvayi durdharṣa hataḥ śūrasuto balāt || 13 ||
[Analyze grammar]

tadalaṃ sādhu yuddhena nivartasva janārdana |
dvārakāmeva rakṣasva kāryametanmahattava || 14 ||
[Analyze grammar]

ityahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ |
niścayaṃ nādhigacchāmi kartavyasyetarasya vā || 15 ||
[Analyze grammar]

sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham |
jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ || 16 ||
[Analyze grammar]

ahaṃ hi dvārakāyāśca pituśca kurunandana |
teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane || 17 ||
[Analyze grammar]

baladevo mahābāhuḥ kaccijjīvati śatruhā |
sātyakī raukmiṇeyaśca cārudeṣṇaśca vīryavān |
sāmbaprabhṛtayaścaivetyahamāsaṃ sudurmanāḥ || 18 ||
[Analyze grammar]

eteṣu hi naravyāghra jīvatsu na kathaṃcana |
śakyaḥ śūrasuto hantumapi vajrabhṛtā svayam || 19 ||
[Analyze grammar]

hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ |
baladevamukhāḥ sarve iti me niścitā matiḥ || 20 ||
[Analyze grammar]

so'haṃ sarvavināśaṃ taṃ cintayāno muhurmuhuḥ |
suvihvalo mahārāja punaḥ śālvamayodhayam || 21 ||
[Analyze grammar]

tato'paśyaṃ mahārāja prapatantamahaṃ tadā |
saubhācchūrasutaṃ vīra tato māṃ moha āviśat || 22 ||
[Analyze grammar]

tasya rūpaṃ prapatataḥ piturmama narādhipa |
yayāteḥ kṣīṇapuṇyasya svargādiva mahītalam || 23 ||
[Analyze grammar]

viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ |
prapatandṛśyate ha sma kṣīṇapuṇya iva grahaḥ || 24 ||
[Analyze grammar]

tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karātprapatitaṃ mama |
mohātsannaśca kaunteya rathopastha upāviśam || 25 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam |
māṃ dṛṣṭvā rathanīḍasthaṃ gatāsumiva bhārata || 26 ||
[Analyze grammar]

prasārya bāhū patataḥ prasārya caraṇāvapi |
rūpaṃ piturapaśyaṃ tacchakuneḥ patato yathā || 27 ||
[Analyze grammar]

taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ |
abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan || 28 ||
[Analyze grammar]

tato muhūrtātpratilabhya saṃjñāmahaṃ tadā vīra mahāvimarde |
na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi || 29 ||
[Analyze grammar]

tato mamāsīnmanasi māyeyamiti niścitam |
prabuddho'smi tato bhūyaḥ śataśo vikirañśarān || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: