Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
tato'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ |
śarairapātayaṃ saubhācchirāṃsi vibudhadviṣām || 1 ||
[Analyze grammar]

śarāṃścāśīviṣākārānūrdhvagāṃstigmatejasaḥ |
apraiṣaṃ śālvarājāya śārṅgamuktānsuvāsasaḥ || 2 ||
[Analyze grammar]

tato nādṛśyata tadā saubhaṃ kurukulodvaha |
antarhitaṃ māyayābhūttato'haṃ vismito'bhavam || 3 ||
[Analyze grammar]

atha dānavasaṃghāste vikṛtānanamūrdhajāḥ |
udakrośanmahārāja viṣṭhite mayi bhārata || 4 ||
[Analyze grammar]

tato'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave |
ayojayaṃ tadvadhāya tataḥ śabda upāramat || 5 ||
[Analyze grammar]

hatāste dānavāḥ sarve yaiḥ sa śabda udīritaḥ |
śarairādityasaṃkāśairjvalitaiḥ śabdasādhanaiḥ || 6 ||
[Analyze grammar]

tasminnuparate śabde punarevānyato'bhavat |
śabdo'paro mahārāja tatrāpi prāharaṃ śarān || 7 ||
[Analyze grammar]

evaṃ daśa diśaḥ sarvāstiryagūrdhvaṃ ca bhārata |
nādayāmāsurasurāste cāpi nihatā mayā || 8 ||
[Analyze grammar]

tataḥ prāgjyotiṣaṃ gatvā punareva vyadṛśyata |
saubhaṃ kāmagamaṃ vīra mohayanmama cakṣuṣī || 9 ||
[Analyze grammar]

tato lokāntakaraṇo dānavo vānarākṛtiḥ |
śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot || 10 ||
[Analyze grammar]

so'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ |
valmīka iva rājendra parvatopacito'bhavam || 11 ||
[Analyze grammar]

tato'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ |
aprakhyātimiyāṃ rājansadhvajaḥ parvataiścitaḥ || 12 ||
[Analyze grammar]

tato vṛṣṇipravīrā ye mamāsansainikāstadā |
te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ || 13 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvamabhūtkila viśāṃ pate |
dyauśca bhūmiśca khaṃ caivādṛśyamāne tathā mayi || 14 ||
[Analyze grammar]

tato viṣaṇṇamanaso mama rājansuhṛjjanāḥ |
ruruduścukruśuścaiva duḥkhaśokasamanvitāḥ || 15 ||
[Analyze grammar]

dviṣatāṃ ca praharṣo'bhūdārtiścādviṣatāmapi |
evaṃ vijitavānvīra paścādaśrauṣamacyuta || 16 ||
[Analyze grammar]

tato'hamastraṃ dayitaṃ sarvapāṣāṇabhedanam |
vajramudyamya tānsarvānparvatānsamaśātayam || 17 ||
[Analyze grammar]

tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ |
hayā mama mahārāja vepamānā ivābhavan || 18 ||
[Analyze grammar]

meghajālamivākāśe vidāryābhyuditaṃ ravim |
dṛṣṭvā māṃ bāndhavāḥ sarve harṣamāhārayanpunaḥ || 19 ||
[Analyze grammar]

tato māmabravītsūtaḥ prāñjaliḥ praṇato nṛpa |
sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam || 20 ||
[Analyze grammar]

alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara |
mārdavaṃ sakhitāṃ caiva śālvādadya vyapāhara || 21 ||
[Analyze grammar]

jahi śālvaṃ mahābāho mainaṃ jīvaya keśava |
sarvaiḥ parākramairvīra vadhyaḥ śatruramitrahan || 22 ||
[Analyze grammar]

na śatruravamantavyo durbalo'pi balīyasā |
yo'pi syātpīṭhagaḥ kaścitkiṃ punaḥ samare sthitaḥ || 23 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla sarvayatnairimaṃ prabho |
jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo'tyagātpunaḥ || 24 ||
[Analyze grammar]

naiṣa mārdavasādhyo vai mato nāpi sakhā tava |
yena tvaṃ yodhito vīra dvārakā cāvamarditā || 25 ||
[Analyze grammar]

evamādi tu kaunteya śrutvāhaṃ sārathervacaḥ |
tattvametaditi jñātvā yuddhe matimadhārayam || 26 ||
[Analyze grammar]

vadhāya śālvarājasya saubhasya ca nipātane |
dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatāmiti || 27 ||
[Analyze grammar]

tato'pratihataṃ divyamabhedyamativīryavat |
āgneyamastraṃ dayitaṃ sarvasāhaṃ mahāprabham || 28 ||
[Analyze grammar]

yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge |
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat || 29 ||
[Analyze grammar]

kṣurāntamamalaṃ cakraṃ kālāntakayamopamam |
abhimantryāhamatulaṃ dviṣatāṃ ca nibarhaṇam || 30 ||
[Analyze grammar]

jahi saubhaṃ svavīryeṇa ye cātra ripavo mama |
ityuktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā || 31 ||
[Analyze grammar]

rūpaṃ sudarśanasyāsīdākāśe patatastadā |
dvitīyasyeva sūryasya yugānte pariviṣyataḥ || 32 ||
[Analyze grammar]

tatsamāsādya nagaraṃ saubhaṃ vyapagatatviṣam |
madhyena pāṭayāmāsa krakaco dārvivocchritam || 33 ||
[Analyze grammar]

dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalāddhatam |
maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā || 34 ||
[Analyze grammar]

tasminnipatite saubhe cakramāgātkaraṃ mama |
punaścoddhūya vegena śālvāyetyahamabruvam || 35 ||
[Analyze grammar]

tataḥ śālvaṃ gadāṃ gurvīmāvidhyantaṃ mahāhave |
dvidhā cakāra sahasā prajajvāla ca tejasā || 36 ||
[Analyze grammar]

tasminnipatite vīre dānavāstrastacetasaḥ |
hāhābhūtā diśo jagmurarditā mama sāyakaiḥ || 37 ||
[Analyze grammar]

tato'haṃ samavasthāpya rathaṃ saubhasamīpataḥ |
śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam || 38 ||
[Analyze grammar]

tanmeruśikharākāraṃ vidhvastāṭṭālagopuram |
dahyamānamabhiprekṣya striyastāḥ saṃpradudruvuḥ || 39 ||
[Analyze grammar]

evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca |
ānartānpunarāgamya suhṛdāṃ prītimāvaham || 40 ||
[Analyze grammar]

etasmātkāraṇādrājannāgamaṃ nāgasāhvayam |
yadyagāṃ paravīraghna na hi jīvetsuyodhanaḥ || 41 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā mahābāhuḥ kauravaṃ puruṣottamaḥ |
āmantrya prayayau dhīmānpāṇḍavānmadhusūdanaḥ || 42 ||
[Analyze grammar]

abhivādya mahābāhurdharmarājaṃ yudhiṣṭhiram |
rājñā mūrdhanyupāghrāto bhīmena ca mahābhujaḥ || 43 ||
[Analyze grammar]

subhadrāmabhimanyuṃ ca rathamāropya kāñcanam |
āruroha rathaṃ kṛṣṇaḥ pāṇḍavairabhipūjitaḥ || 44 ||
[Analyze grammar]

sainyasugrīvayuktena rathenādityavarcasā |
dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram || 45 ||
[Analyze grammar]

tataḥ prayāte dāśārhe dhṛṣṭadyumno'pi pārṣataḥ |
draupadeyānupādāya prayayau svapuraṃ tadā || 46 ||
[Analyze grammar]

dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ |
jagāma pāṇḍavāndṛṣṭvā ramyāṃ śuktimatīṃ purīm || 47 ||
[Analyze grammar]

kekayāścāpyanujñātāḥ kaunteyenāmitaujasā |
āmantrya pāṇḍavānsarvānprayayuste'pi bhārata || 48 ||
[Analyze grammar]

brāhmaṇāśca viśaścaiva tathā viṣayavāsinaḥ |
visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān || 49 ||
[Analyze grammar]

samavāyaḥ sa rājendra sumahādbhutadarśanaḥ |
āsīnmahātmanāṃ teṣāṃ kāmyake bharatarṣabha || 50 ||
[Analyze grammar]

yudhiṣṭhirastu viprāṃstānanumānya mahāmanāḥ |
śaśāsa puruṣānkāle rathānyojayateti ha || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: