Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
ānartanagaraṃ muktaṃ tato'hamagamaṃ tadā |
mahākratau rājasūye nivṛtte nṛpate tava || 1 ||
[Analyze grammar]

apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam |
niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam || 2 ||
[Analyze grammar]

anabhijñeyarūpāṇi dvārakopavanāni ca |
dṛṣṭvā śaṅkopapanno'hamapṛcchaṃ hṛdikātmajam || 3 ||
[Analyze grammar]

asvasthanaranārīkamidaṃ vṛṣṇipuraṃ bhṛśam |
kimidaṃ naraśārdūla śrotumicchāmahe vayam || 4 ||
[Analyze grammar]

evamuktastu sa mayā vistareṇedamabravīt |
rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama || 5 ||
[Analyze grammar]

tato'haṃ kauravaśreṣṭha śrutvā sarvamaśeṣataḥ |
vināśe śālvarājasya tadaivākaravaṃ matim || 6 ||
[Analyze grammar]

tato'haṃ bharataśreṣṭha samāśvāsya pure janam |
rājānamāhukaṃ caiva tathaivānakadundubhim |
sarvavṛṣṇipravīrāṃśca harṣayannabruvaṃ tadā || 7 ||
[Analyze grammar]

apramādaḥ sadā kāryo nagare yādavarṣabhāḥ |
śālvarājavināśāya prayātaṃ māṃ nibodhata || 8 ||
[Analyze grammar]

nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati |
saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ |
trisāmā hanyatāmeṣā dundubhiḥ śatrubhīṣaṇī || 9 ||
[Analyze grammar]

te mayāśvāsitā vīrā yathāvadbharatarṣabha |
sarve māmabruvanhṛṣṭāḥ prayāhi jahi śātravān || 10 ||
[Analyze grammar]

taiḥ prahṛṣṭātmabhirvīrairāśīrbhirabhinanditaḥ |
vācayitvā dvijaśreṣṭhānpraṇamya śirasāhukam || 11 ||
[Analyze grammar]

sainyasugrīvayuktena rathenānādayandiśaḥ |
pradhmāpya śaṅkhapravaraṃ pāñcajanyamahaṃ nṛpa || 12 ||
[Analyze grammar]

prayāto'smi naravyāghra balena mahatā vṛtaḥ |
kḷptena caturaṅgeṇa balena jitakāśinā || 13 ||
[Analyze grammar]

samatītya bahūndeśāngirīṃśca bahupādapān |
sarāṃsi saritaścaiva mārttikāvatamāsadam || 14 ||
[Analyze grammar]

tatrāśrauṣaṃ naravyāghra śālvaṃ nagaramantikāt |
prayātaṃ saubhamāsthāya tamahaṃ pṛṣṭhato'nvayām || 15 ||
[Analyze grammar]

tataḥ sāgaramāsādya kukṣau tasya mahormiṇaḥ |
samudranābhyāṃ śālvo'bhūtsaubhamāsthāya śatruhan || 16 ||
[Analyze grammar]

sa samālokya dūrānmāṃ smayanniva yudhiṣṭhira |
āhvayāmāsa duṣṭātmā yuddhāyaiva muhurmuhuḥ || 17 ||
[Analyze grammar]

tasya śārṅgavinirmuktairbahubhirmarmabhedibhiḥ |
puraṃ nāsādyata śaraistato māṃ roṣa āviśat || 18 ||
[Analyze grammar]

sa cāpi pāpaprakṛtirdaiteyāpasado nṛpa |
mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ || 19 ||
[Analyze grammar]

sainikānmama sūtaṃ ca hayāṃśca samavākirat |
acintayantastu śarānvayaṃ yudhyāma bhārata || 20 ||
[Analyze grammar]

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām |
cikṣipuḥ samare vīrā mayi śālvapadānugāḥ || 21 ||
[Analyze grammar]

te hayānme rathaṃ caiva tadā dārukameva ca |
chādayāmāsurasurā bāṇairmarmavibhedibhiḥ || 22 ||
[Analyze grammar]

na hayā na ratho vīra na yantā mama dārukaḥ |
adṛśyanta śaraiśchannāstathāhaṃ sainikāśca me || 23 ||
[Analyze grammar]

tato'hamapi kauravya śarāṇāmayutānbahūn |
abhimantritānāṃ dhanuṣā divyena vidhinākṣipam || 24 ||
[Analyze grammar]

na tatra viṣayastvāsīnmama sainyasya bhārata |
khe viṣaktaṃ hi tatsaubhaṃ krośamātra ivābhavat || 25 ||
[Analyze grammar]

tataste prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ |
harṣayāmāsuruccairmāṃ siṃhanādatalasvanaiḥ || 26 ||
[Analyze grammar]

matkārmukavinirmuktā dānavānāṃ mahāraṇe |
aṅgeṣu rudhirāktāste viviśuḥ śalabhā iva || 27 ||
[Analyze grammar]

tato halahalāśabdaḥ saubhamadhye vyavardhata |
vadhyatāṃ viśikhaistīkṣṇaiḥ patatāṃ ca mahārṇave || 28 ||
[Analyze grammar]

te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ |
nadanto bhairavānnādannipatanti sma dānavāḥ || 29 ||
[Analyze grammar]

tato gokṣīrakundendumṛṇālarajataprabham |
jalajaṃ pāñcajanyaṃ vai prāṇenāhamapūrayam || 30 ||
[Analyze grammar]

tāndṛṣṭvā patitāṃstatra śālvaḥ saubhapatistadā |
māyāyuddhena mahatā yodhayāmāsa māṃ yudhi || 31 ||
[Analyze grammar]

tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ |
paṭṭiśāśca bhuśuṇḍyaśca prāpatannaniśaṃ mayi || 32 ||
[Analyze grammar]

tānahaṃ māyayaivāśu pratigṛhya vyanāśayam |
tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgairayodhayat || 33 ||
[Analyze grammar]

tato'bhavattama iva prabhātamiva cābhavat |
durdinaṃ sudinaṃ caiva śītamuṣṇaṃ ca bhārata || 34 ||
[Analyze grammar]

evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ |
vijñāya tadahaṃ sarvaṃ māyayaiva vyanāśayam |
yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ || 35 ||
[Analyze grammar]

tato vyoma mahārāja śatasūryamivābhavat |
śatacandraṃ ca kaunteya sahasrāyutatārakam || 36 ||
[Analyze grammar]

tato nājñāyata tadā divārātraṃ tathā diśaḥ |
tato'haṃ mohamāpannaḥ prajñāstraṃ samayojayam |
tatastadastramastreṇa vidhūtaṃ śaratūlavat || 37 ||
[Analyze grammar]

tathā tadabhavadyuddhaṃ tumulaṃ lomaharṣaṇam |
labdhālokaśca rājendra punaḥ śatrumayodhayam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 21

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: