Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
eṣa pārtha mahānsvāduḥ paśumānnityamambumān |
nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ || 1 ||
[Analyze grammar]

vaihāro vipulaḥ śailo varāho vṛṣabhastathā |
tathaivarṣigiristāta śubhāścaityakapañcamāḥ || 2 ||
[Analyze grammar]

ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ |
rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam || 3 ||
[Analyze grammar]

puṣpaveṣṭitaśākhāgrairgandhavadbhirmanoramaiḥ |
nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ || 4 ||
[Analyze grammar]

śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ |
auśīnaryāmajanayatkākṣīvādīnsutānṛṣiḥ || 5 ||
[Analyze grammar]

gautamaḥ kṣayaṇādasmādathāsau tatra veśmani |
bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇāmanugrahāt || 6 ||
[Analyze grammar]

aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ |
gautamakṣayamabhyetya ramante sma purārjuna || 7 ||
[Analyze grammar]

vanarājīstu paśyemāḥ priyālānāṃ manoramāḥ |
lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ || 8 ||
[Analyze grammar]

arbudaḥ śakravāpī ca pannagau śatrutāpanau |
svastikasyālayaścātra maṇināgasya cottamaḥ || 9 ||
[Analyze grammar]

aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte |
kauśiko maṇimāṃścaiva vavṛdhāte hyanugraham || 10 ||
[Analyze grammar]

arthasiddhiṃ tvanapagāṃ jarāsaṃdho'bhimanyate |
vayamāsādane tasya darpamadya nihanma hi || 11 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tataḥ sarve bhrātaro vipulaujasaḥ |
vārṣṇeyaḥ pāṇḍaveyau ca pratasthurmāgadhaṃ puram || 12 ||
[Analyze grammar]

tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam |
sphītotsavamanādhṛṣyamāseduśca girivrajam || 13 ||
[Analyze grammar]

te'tha dvāramanāsādya purasya girimucchritam |
bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ || 14 ||
[Analyze grammar]

yatra māṣādamṛṣabhamāsasāda bṛhadrathaḥ |
taṃ hatvā māṣanālāśca tisro bherīrakārayat || 15 ||
[Analyze grammar]

ānahya carmaṇā tena sthāpayāmāsa sve pure |
yatra tāḥ prāṇadanbheryo divyapuṣpāvacūrṇitāḥ || 16 ||
[Analyze grammar]

māgadhānāṃ suruciraṃ caityakāntaṃ samādravan |
śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ || 17 ||
[Analyze grammar]

sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam |
arcitaṃ mālyadāmaiśca satataṃ supratiṣṭhitam || 18 ||
[Analyze grammar]

vipulairbāhubhirvīrāste'bhihatyābhyapātayan |
tataste māgadhaṃ dṛṣṭvā puraṃ praviviśustadā || 19 ||
[Analyze grammar]

etasminneva kāle tu jarāsaṃdhaṃ samarcayan |
paryagni kurvaṃśca nṛpaṃ dviradasthaṃ purohitāḥ || 20 ||
[Analyze grammar]

snātakavratinaste tu bāhuśastrā nirāyudhāḥ |
yuyutsavaḥ praviviśurjarāsaṃdhena bhārata || 21 ||
[Analyze grammar]

bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyamuttamām |
sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm || 22 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ |
rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ || 23 ||
[Analyze grammar]

balādgṛhītvā mālyāni mālākārānmahābalāḥ |
virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ || 24 ||
[Analyze grammar]

niveśanamathājagmurjarāsaṃdhasya dhīmataḥ |
govāsamiva vīkṣantaḥ siṃhā haimavatā yathā || 25 ||
[Analyze grammar]

śailastambhanibhāsteṣāṃ candanāgurubhūṣitāḥ |
aśobhanta mahārāja bāhavo bāhuśālinām || 26 ||
[Analyze grammar]

tāndṛṣṭvā dviradaprakhyāñśālaskandhānivodgatān |
vyūḍhoraskānmāgadhānāṃ vismayaḥ samajāyata || 27 ||
[Analyze grammar]

te tvatītya janākīrṇāstisraḥ kakṣyā nararṣabhāḥ |
ahaṃkāreṇa rājānamupatasthurmahābalāḥ || 28 ||
[Analyze grammar]

tānpādyamadhuparkārhānmānārhānsatkṛtiṃ gatān |
pratyutthāya jarāsaṃdha upatasthe yathāvidhi || 29 ||
[Analyze grammar]

uvāca caitānrājāsau svāgataṃ vo'stviti prabhuḥ |
tasya hyetadvrataṃ rājanbabhūva bhuvi viśrutam || 30 ||
[Analyze grammar]

snātakānbrāhmaṇānprāptāñśrutvā sa samitiṃjayaḥ |
apyardharātre nṛpatiḥ pratyudgacchati bhārata || 31 ||
[Analyze grammar]

tāṃstvapūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ |
upatasthe jarāsaṃdho vismitaścābhavattadā || 32 ||
[Analyze grammar]

te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ |
idamūcuramitraghnāḥ sarve bharatasattama || 33 ||
[Analyze grammar]

svastyastu kuśalaṃ rājanniti sarve vyavasthitāḥ |
taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam || 34 ||
[Analyze grammar]

tānabravījjarāsaṃdhastadā yādavapāṇḍavān |
āsyatāmiti rājendra brāhmaṇacchadmasaṃvṛtān || 35 ||
[Analyze grammar]

athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ |
saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ || 36 ||
[Analyze grammar]

tānuvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ |
vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt || 37 ||
[Analyze grammar]

na snātakavratā viprā bahirmālyānulepanāḥ |
bhavantīti nṛloke'sminviditaṃ mama sarvaśaḥ || 38 ||
[Analyze grammar]

te yūyaṃ puṣpavantaśca bhujairjyāghātalakṣaṇaiḥ |
bibhrataḥ kṣātramojaśca brāhmaṇyaṃ pratijānatha || 39 ||
[Analyze grammar]

evaṃ virāgavasanā bahirmālyānulepanāḥ |
satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate || 40 ||
[Analyze grammar]

caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kimiva sadma naḥ |
advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt || 41 ||
[Analyze grammar]

karma caitadviliṅgasya kiṃ vādya prasamīkṣitam |
vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ || 42 ||
[Analyze grammar]

evaṃ ca māmupasthāya kasmācca vidhinārhaṇām |
praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame || 43 ||
[Analyze grammar]

evamuktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ |
snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ || 44 ||
[Analyze grammar]

snātakavratino rājanbrāhmaṇāḥ kṣatriyā viśaḥ |
viśeṣaniyamāścaiṣāmaviśeṣāśca santyuta || 45 ||
[Analyze grammar]

viśeṣavāṃśca satataṃ kṣatriyaḥ śriyamarchati |
puṣpavatsu dhruvā śrīśca puṣpavantastato vayam || 46 ||
[Analyze grammar]

kṣatriyo bāhuvīryastu na tathā vākyavīryavān |
apragalbhaṃ vacastasya tasmādbārhadrathe smṛtam || 47 ||
[Analyze grammar]

svavīryaṃ kṣatriyāṇāṃ ca bāhvordhātā nyaveśayat |
taddidṛkṣasi cedrājandraṣṭāsyadya na saṃśayaḥ || 48 ||
[Analyze grammar]

advāreṇa riporgehaṃ dvāreṇa suhṛdo gṛham |
praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ || 49 ||
[Analyze grammar]

kāryavanto gṛhānetya śatruto nārhaṇāṃ vayam |
pratigṛhṇīma tadviddhi etannaḥ śāśvataṃ vratam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: