Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
patitau haṃsaḍibhakau kaṃsāmātyau nipātitau |
jarāsaṃdhasya nidhane kālo'yaṃ samupāgataḥ || 1 ||
[Analyze grammar]

na sa śakyo raṇe jetuṃ sarvairapi surāsuraiḥ |
prāṇayuddhena jetavyaḥ sa ityupalabhāmahe || 2 ||
[Analyze grammar]

mayi nītirbalaṃ bhīme rakṣitā cāvayorjunaḥ |
sādhayiṣyāma taṃ rājanvayaṃ traya ivāgnayaḥ || 3 ||
[Analyze grammar]

tribhirāsādito'smābhirvijane sa narādhipaḥ |
na saṃdeho yathā yuddhamekenābhyupayāsyati || 4 ||
[Analyze grammar]

avamānācca lokasya vyāyatatvācca dharṣitaḥ |
bhīmasenena yuddhāya dhruvamabhyupayāsyati || 5 ||
[Analyze grammar]

alaṃ tasya mahābāhurbhīmaseno mahābalaḥ |
lokasya samudīrṇasya nidhanāyāntako yathā || 6 ||
[Analyze grammar]

yadi te hṛdayaṃ vetti yadi te pratyayo mayi |
bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamukto bhagavatā pratyuvāca yudhiṣṭhiraḥ |
bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau || 8 ||
[Analyze grammar]

acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa |
pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam || 9 ||
[Analyze grammar]

yathā vadasi govinda sarvaṃ tadupapadyate |
na hi tvamagratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī || 10 ||
[Analyze grammar]

nihataśca jarāsaṃdho mokṣitāśca mahīkṣitaḥ |
rājasūyaśca me labdho nideśe tava tiṣṭhataḥ || 11 ||
[Analyze grammar]

kṣiprakārinyathā tvetatkāryaṃ samupapadyate |
mama kāryaṃ jagatkāryaṃ tathā kuru narottama || 12 ||
[Analyze grammar]

tribhirbhavadbhirhi vinā nāhaṃ jīvitumutsahe |
dharmakāmārtharahito rogārta iva durgataḥ || 13 ||
[Analyze grammar]

na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā |
nājeyo'styanayorloke kṛṣṇayoriti me matiḥ || 14 ||
[Analyze grammar]

ayaṃ ca balināṃ śreṣṭhaḥ śrīmānapi vṛkodaraḥ |
yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ || 15 ||
[Analyze grammar]

supraṇīto balaugho hi kurute kāryamuttamam |
andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ || 16 ||
[Analyze grammar]

yato hi nimnaṃ bhavati nayantīha tato jalam |
yataśchidraṃ tataścāpi nayante dhīdhanā balam || 17 ||
[Analyze grammar]

tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam |
vayamāśritya govindaṃ yatāmaḥ kāryasiddhaye || 18 ||
[Analyze grammar]

evaṃ prajñānayabalaṃ kriyopāyasamanvitam |
puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye || 19 ||
[Analyze grammar]

evameva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye |
arjunaḥ kṛṣṇamanvetu bhīmo'nvetu dhanaṃjayam |
nayo jayo balaṃ caiva vikrame siddhimeṣyati || 20 ||
[Analyze grammar]

evamuktāstataḥ sarve bhrātaro vipulaujasaḥ |
vārṣṇeyaḥ pāṇḍaveyau ca pratasthurmāgadhaṃ prati || 21 ||
[Analyze grammar]

varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān |
ācchādya suhṛdāṃ vākyairmanojñairabhinanditāḥ || 22 ||
[Analyze grammar]

amarṣādabhitaptānāṃ jñātyarthaṃ mukhyavāsasām |
ravisomāgnivapuṣāṃ bhīmamāsīttadā vapuḥ || 23 ||
[Analyze grammar]

hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau |
ekakāryasamudyuktau kṛṣṇau yuddhe'parājitau || 24 ||
[Analyze grammar]

īśau hi tau mahātmānau sarvakāryapravartane |
dharmārthakāmakāryāṇāṃ kāryāṇāmiva nigrahe || 25 ||
[Analyze grammar]

kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam |
ramyaṃ padmasaro gatvā kālakūṭamatītya ca || 26 ||
[Analyze grammar]

gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca |
ekaparvatake nadyaḥ krameṇaitya vrajanti te || 27 ||
[Analyze grammar]

saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃśca kosalān |
atītya jagmurmithilāṃ mālāṃ carmaṇvatīṃ nadīm || 28 ||
[Analyze grammar]

uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhāstrayaḥ |
kuravoraśchadaṃ jagmurmāgadhaṃ kṣetramacyutāḥ || 29 ||
[Analyze grammar]

te śaśvadgodhanākīrṇamambumantaṃ śubhadrumam |
gorathaṃ girimāsādya dadṛśurmāgadhaṃ puram || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: