Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

jarāsaṃdha uvāca |
na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhirityuta |
cintayaṃśca na paśyāmi bhavatāṃ prati vaikṛtam || 1 ||
[Analyze grammar]

vaikṛte cāsati kathaṃ manyadhvaṃ māmanāgasam |
ariṃ vibrūta tadviprāḥ satāṃ samaya eṣa hi || 2 ||
[Analyze grammar]

atha dharmopaghātāddhi manaḥ samupatapyate |
yo'nāgasi prasṛjati kṣatriyo'pi na saṃśayaḥ || 3 ||
[Analyze grammar]

ato'nyathācaraṃlloke dharmajñaḥ sanmahāvrataḥ |
vṛjināṃ gatimāpnoti śreyaso'pyupahanti ca || 4 ||
[Analyze grammar]

trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām |
anāgasaṃ prajānānāḥ pramādādiva jalpatha || 5 ||
[Analyze grammar]

vāsudeva uvāca |
kulakāryaṃ mahārāja kaścidekaḥ kulodvahaḥ |
vahate tanniyogādvai vayamabhyutthitāstrayaḥ || 6 ||
[Analyze grammar]

tvayā copahṛtā rājankṣatriyā lokavāsinaḥ |
tadāgaḥ krūramutpādya manyase kiṃ tvanāgasam || 7 ||
[Analyze grammar]

rājā rājñaḥ kathaṃ sādhūnhiṃsyānnṛpatisattama |
tadrājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi || 8 ||
[Analyze grammar]

asmāṃstadeno gaccheta tvayā bārhadrathe kṛtam |
vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ || 9 ||
[Analyze grammar]

manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadācana |
sa kathaṃ mānuṣairdevaṃ yaṣṭumicchasi śaṃkaram || 10 ||
[Analyze grammar]

savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati |
ko'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ || 11 ||
[Analyze grammar]

te tvāṃ jñātikṣayakaraṃ vayamārtānusāriṇaḥ |
jñātivṛddhinimittārthaṃ viniyantumihāgatāḥ || 12 ||
[Analyze grammar]

nāsti loke pumānanyaḥ kṣatriyeṣviti caiva yat |
manyase sa ca te rājansumahānbuddhiviplavaḥ || 13 ||
[Analyze grammar]

ko hi jānannabhijanamātmanaḥ kṣatriyo nṛpa |
nāviśetsvargamatulaṃ raṇānantaramavyayam || 14 ||
[Analyze grammar]

svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ |
yajante kṣatriyā lokāṃstadviddhi magadhādhipa || 15 ||
[Analyze grammar]

svargayonirjayo rājansvargayonirmahadyaśaḥ |
svargayonistapo yuddhe mārgaḥ so'vyabhicāravān || 16 ||
[Analyze grammar]

eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ |
yenāsurānparājitya jagatpāti śatakratuḥ || 17 ||
[Analyze grammar]

svargamāsthāya kasya syādvigrahitvaṃ yathā tava |
māgadhairvipulaiḥ sainyairbāhulyabaladarpitaiḥ || 18 ||
[Analyze grammar]

māvamaṃsthāḥ parānrājannāsti vīryaṃ nare nare |
samaṃ tejastvayā caiva kevalaṃ manujeśvara || 19 ||
[Analyze grammar]

yāvadeva na saṃbuddhaṃ tāvadeva bhavettava |
viṣahyametadasmākamato rājanbravīmi te || 20 ||
[Analyze grammar]

jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha |
mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam || 21 ||
[Analyze grammar]

dambhodbhavaḥ kārtavīrya uttaraśca bṛhadrathaḥ |
śreyaso hyavamanyeha vineśuḥ sabalā nṛpāḥ || 22 ||
[Analyze grammar]

mumukṣamāṇāstvattaśca na vayaṃ brāhmaṇabruvāḥ |
śaurirasmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau || 23 ||
[Analyze grammar]

tvāmāhvayāmahe rājansthiro yudhyasva māgadha |
muñca vā nṛpatīnsarvānmā gamastvaṃ yamakṣayam || 24 ||
[Analyze grammar]

jarāsaṃdha uvāca |
nājitānvai narapatīnahamādadmi kāṃścana |
jitaḥ kaḥ paryavasthātā ko'tra yo na mayā jitaḥ || 25 ||
[Analyze grammar]

kṣatriyasyaitadevāhurdharmyaṃ kṛṣṇopajīvanam |
vikramya vaśamānīya kāmato yatsamācaret || 26 ||
[Analyze grammar]

devatārthamupākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt |
ahamadya vimuñceyaṃ kṣātraṃ vratamanusmaran || 27 ||
[Analyze grammar]

sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ |
dvābhyāṃ tribhirvā yotsye'haṃ yugapatpṛthageva vā || 28 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā jarāsaṃdhaḥ sahadevābhiṣecanam |
ājñāpayattadā rājā yuyutsurbhīmakarmabhiḥ || 29 ||
[Analyze grammar]

sa tu senāpatī rājā sasmāra bharatarṣabha |
kauśikaṃ citrasenaṃ ca tasminyuddha upasthite || 30 ||
[Analyze grammar]

yayoste nāmanī loke haṃseti ḍibhaketi ca |
pūrvaṃ saṃkathite pumbhirnṛloke lokasatkṛte || 31 ||
[Analyze grammar]

taṃ tu rājanvibhuḥ śaurī rājānaṃ balināṃ varam |
smṛtvā puruṣaśārdūla śārdūlasamavikramam || 32 ||
[Analyze grammar]

satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam |
bhāgamanyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛdacyutaḥ || 33 ||
[Analyze grammar]

nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ |
brahmaṇo''jñāṃ puraskṛtya hantuṃ haladharānujaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 20

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: