Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śrutastvatto mayā vipra pūrveṣāṃ saṃbhavo mahān |
udārāścāpi vaṃśe'sminrājāno me pariśrutāḥ || 1 ||
[Analyze grammar]

kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na māmati |
prīṇātyato bhavānbhūyo vistareṇa bravītu me || 2 ||
[Analyze grammar]

etāmeva kathāṃ divyāmā prajāpatito manoḥ |
teṣāmājananaṃ puṇyaṃ kasya na prītimāvahet || 3 ||
[Analyze grammar]

saddharmaguṇamāhātmyairabhivardhitamuttamam |
viṣṭabhya lokāṃstrīneṣāṃ yaśaḥ sphītamavasthitam || 4 ||
[Analyze grammar]

guṇaprabhāvavīryaujaḥsattvotsāhavatāmaham |
na tṛpyāmi kathāṃ śṛṇvannamṛtāsvādasaṃmitām || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śṛṇu rājanpurā samyaṅmayā dvaipāyanācchrutam |
procyamānamidaṃ kṛtsnaṃ svavaṃśajananaṃ śubham || 6 ||
[Analyze grammar]

dakṣasyāditiḥ |
aditervivasvān |
vivasvato manuḥ |
manorilā |
ilāyāḥ purūravāḥ |
purūravasa āyuḥ |
āyuṣo nahuṣaḥ |
nahuṣasya yayātiḥ || 7 ||
[Analyze grammar]

yayāterdve bhārye babhūvatuḥ |
uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma |
atrānuvaṃśo bhavati || 8 ||
[Analyze grammar]

yaduṃ ca turvasuṃ caiva devayānī vyajāyata |
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || 9 ||
[Analyze grammar]

tatra yadoryādavāḥ |
pūroḥ pauravāḥ || 10 ||
[Analyze grammar]

pūrorbhāryā kausalyā nāma |
tasyāmasya jajñe janamejayo nāma |
yastrīnaśvamedhānājahāra |
viśvajitā ceṣṭvā vanaṃ praviveśa || 11 ||
[Analyze grammar]

janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm |
tasyāmasya jajñe prācinvān |
yaḥ prācīṃ diśaṃ jigāya yāvatsūryodayāt |
tatastasya prācinvatvam || 12 ||
[Analyze grammar]

prācinvānkhalvaśmakīmupayeme |
tasyāmasya jajñe saṃyātiḥ || 13 ||
[Analyze grammar]

saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme |
tasyāmasya jajñe ahaṃpātiḥ || 14 ||
[Analyze grammar]

ahaṃpātistu khalu kṛtavīryaduhitaramupayeme bhānumatīṃ nāma |
tasyāmasya jajñe sārvabhaumaḥ || 15 ||
[Analyze grammar]

sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma |
tasyāmasya jajñe jayatsenaḥ || 16 ||
[Analyze grammar]

jayatsenaḥ khalu vaidarbhīmupayeme suṣuvāṃ nāma |
tasyāmasya jajñe arācīnaḥ || 17 ||
[Analyze grammar]

arācīno'pi vaidarbhīmevāparāmupayeme maryādāṃ nāma |
tasyāmasya jajñe mahābhaumaḥ || 18 ||
[Analyze grammar]

mahābhaumaḥ khalu prāsenajitīmupayeme suyajñāṃ nāma |
tasyāmasya jajñe ayutanāyī |
yaḥ puruṣamedhānāmayutamānayat |
tadasyāyutanāyitvam || 19 ||
[Analyze grammar]

ayutanāyī khalu pṛthuśravaso duhitaramupayeme bhāsāṃ nāma |
tasyāmasya jajñe akrodhanaḥ || 20 ||
[Analyze grammar]

akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme |
tasyāmasya jajñe devātithiḥ || 21 ||
[Analyze grammar]

devātithiḥ khalu vaidehīmupayeme maryādāṃ nāma |
tasyāmasya jajñe ṛcaḥ || 22 ||
[Analyze grammar]

ṛcaḥ khalvāṅgeyīmupayeme sudevāṃ nāma |
tasyāṃ putramajanayadṛkṣam || 23 ||
[Analyze grammar]

ṛkṣaḥ khalu takṣakaduhitaramupayeme jvālāṃ nāma |
tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa || 24 ||
[Analyze grammar]

matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satramājahāra || 25 ||
[Analyze grammar]

nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa |
tasyāṃ putramajanayattaṃsuṃ nāma || 26 ||
[Analyze grammar]

atrānuvaṃśo bhavati || 27 ||
[Analyze grammar]

taṃsuṃ sarasvatī putraṃ matinārādajījanat |
ilinaṃ janayāmāsa kālindyāṃ taṃsurātmajam || 28 ||
[Analyze grammar]

ilinastu rathaṃtaryāṃ duḥṣantādyānpañca putrānajanayat || 29 ||
[Analyze grammar]

duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme |
tasyāmasya jajñe bharataḥ |
tatra ślokau bhavataḥ || 30 ||
[Analyze grammar]

mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ |
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām || 31 ||
[Analyze grammar]

retodhāḥ putra unnayati naradeva yamakṣayāt |
tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā || 32 ||
[Analyze grammar]

tato'sya bharatatvam || 33 ||
[Analyze grammar]

bharataḥ khalu kāśeyīmupayeme sārvasenīṃ sunandāṃ nāma |
tasyāmasya jajñe bhumanyuḥ || 34 ||
[Analyze grammar]

bhumanyuḥ khalu dāśārhīmupayeme jayāṃ nāma |
tasyāmasya jajñe suhotraḥ || 35 ||
[Analyze grammar]

suhotraḥ khalvikṣvākukanyāmupayeme suvarṇāṃ nāma |
tasyāmasya jajñe hastī |
ya idaṃ hāstinapuraṃ māpayāmāsa |
etadasya hāstinapuratvam || 36 ||
[Analyze grammar]

hastī khalu traigartīmupayeme yaśodharāṃ nāma |
tasyāmasya jajñe vikuṇṭhanaḥ || 37 ||
[Analyze grammar]

vikuṇṭhanaḥ khalu dāśārhīmupayeme sudevāṃ nāma |
tasyāmasya jajñe'jamīḍhaḥ || 38 ||
[Analyze grammar]

ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyāmṛkṣāyāṃ ceti |
pṛthakpṛthagvaṃśakarā nṛpatayaḥ |
tatra vaṃśakaraḥ saṃvaraṇaḥ || 39 ||
[Analyze grammar]

saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme |
tasyāmasya jajñe kuruḥ || 40 ||
[Analyze grammar]

kuruḥ khalu dāśārhīmupayeme śubhāṅgīṃ nāma |
tasyāmasya jajñe viḍūrathaḥ || 41 ||
[Analyze grammar]

viḍūrathastu māgadhīmupayeme saṃpriyāṃ nāma |
tasyāmasya jajñe'rugvānnāma || 42 ||
[Analyze grammar]

arugvānkhalu māgadhīmupayeme'mṛtāṃ nāma |
tasyāmasya jajñe parikṣit || 43 ||
[Analyze grammar]

parikṣitkhalu bāhudāmupayeme suyaśāṃ nāma |
tasyāmasya jajñe bhīmasenaḥ || 44 ||
[Analyze grammar]

bhīmasenaḥ khalu kaikeyīmupayeme sukumārīṃ nāma |
tasyāmasya jajñe paryaśravāḥ |
yamāhuḥ pratīpaṃ nāma || 45 ||
[Analyze grammar]

pratīpaḥ khalu śaibyāmupayeme sunandāṃ nāma |
tasyāṃ putrānutpādayāmāsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti || 46 ||
[Analyze grammar]

devāpiḥ khalu bāla evāraṇyaṃ praviveśa |
śaṃtanustu mahīpālo'bhavat |
atrānuvaṃśo bhavati || 47 ||
[Analyze grammar]

yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukhamaśnute |
punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ || 48 ||
[Analyze grammar]

tadasya śaṃtanutvam || 49 ||
[Analyze grammar]

śaṃtanuḥ khalu gaṅgāṃ bhāgīrathīmupayeme |
tasyāmasya jajñe devavrataḥ |
yamāhurbhīṣma iti || 50 ||
[Analyze grammar]

bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīmudavahanmātaram |
yāmāhurgandhakālīti || 51 ||
[Analyze grammar]

tasyāṃ kānīno garbhaḥ parāśarāddvaipāyanaḥ |
tasyāmeva śaṃtanordvau putrau babhūvatuḥ |
citrāṅgado vicitravīryaśca || 52 ||
[Analyze grammar]

tayoraprāptayauvana eva citrāṅgado gandharveṇa hataḥ |
vicitravīryastu rājā samabhavat || 53 ||
[Analyze grammar]

vicitravīryaḥ khalu kausalyātmaje'mbikāmbālike kāśirājaduhitarāvupayeme || 54 ||
[Analyze grammar]

vicitravīryastvanapatya eva videhatvaṃ prāptaḥ || 55 ||
[Analyze grammar]

tataḥ satyavatī cintayāmāsa |
dauḥṣanto vaṃśa ucchidyate iti || 56 ||
[Analyze grammar]

sā dvaipāyanamṛṣiṃ cintayāmāsa || 57 ||
[Analyze grammar]

sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti || 58 ||
[Analyze grammar]

sā tamuvāca |
bhrātā tavānapatya eva svaryāto vicitravīryaḥ |
sādhvapatyaṃ tasyotpādayeti || 59 ||
[Analyze grammar]

sa paramityuktvā trīnputrānutpādayāmāsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti || 60 ||
[Analyze grammar]

tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānāddvaipāyanasya || 61 ||
[Analyze grammar]

teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvurduryodhano duḥśāsano vikarṇaścitrasena iti || 62 ||
[Analyze grammar]

pāṇḍostu dve bhārye babhūvatuḥ kuntī mādrī cetyubhe strīratne || 63 ||
[Analyze grammar]

atha pāṇḍurmṛgayāṃ caranmaithunagatamṛṣimapaśyanmṛgyāṃ vartamānam |
tathaivāplutamanāsāditakāmarasamatṛptaṃ bāṇenābhijaghāna || 64 ||
[Analyze grammar]

sa bāṇaviddha uvāca pāṇḍum |
caratā dharmamimaṃ yena tvayābhijñena kāmarasasyāhamanavāptakāmaraso'bhihatastasmāttvamapyetāmavasthāmāsādyānavāptakāmarasaḥ pañcatvamāpsyasi kṣiprameveti || 65 ||
[Analyze grammar]

sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye || 66 ||
[Analyze grammar]

vākyaṃ covāca |
svacāpalyādidaṃ prāptavānaham |
śṛṇomi ca nānapatyasya lokā santīti || 67 ||
[Analyze grammar]

sā tvaṃ madarthe putrānutpādayeti kuntīmuvāca || 68 ||
[Analyze grammar]

sā tatra putrānutpādayāmāsa dharmādyudhiṣṭhiraṃ mārutādbhīmasenaṃ śakrādarjunamiti || 69 ||
[Analyze grammar]

sa tāṃ hṛṣṭarūpaḥ pāṇḍuruvāca |
iyaṃ te sapatnyanapatyā |
sādhvasyāmapatyamutpādyatāmiti || 70 ||
[Analyze grammar]

sa evamastvityuktaḥ kuntyā || 71 ||
[Analyze grammar]

tato mādryāmaśvibhyāṃ nakulasahadevāvutpāditau || 72 ||
[Analyze grammar]

mādrīṃ khalvalaṃkṛtāṃ dṛṣṭvā pāṇḍurbhāvaṃ cakre || 73 ||
[Analyze grammar]

sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ || 74 ||
[Analyze grammar]

tatrainaṃ citāsthaṃ mādrī samanvāruroha || 75 ||
[Analyze grammar]

uvāca kuntīm |
yamayorāryayāpramattayā bhavitavyamiti || 76 ||
[Analyze grammar]

tataste pañca pāṇḍavāḥ kuntyā sahitā hāstinapuramānīya tāpasairbhīṣmasya vidurasya ca niveditāḥ || 77 ||
[Analyze grammar]

tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena || 78 ||
[Analyze grammar]

tataśca hiḍimbamantarā hatvā ekacakrāṃ gatāḥ || 79 ||
[Analyze grammar]

tasyāmapyekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaramabhigatāḥ || 80 ||
[Analyze grammar]

tasmāddraupadīṃ bhāryāmavindansvaviṣayaṃ cājagmuḥ kuśalinaḥ || 81 ||
[Analyze grammar]

putrāṃścotpādayāmāsuḥ |
prativindhyaṃ yudhiṣṭhiraḥ |
sutasomaṃ vṛkodaraḥ |
śrutakīrtimarjunaḥ |
śatānīkaṃ nakulaḥ |
śrutakarmāṇaṃ sahadeva iti || 82 ||
[Analyze grammar]

yudhiṣṭhirastu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe |
tasyāṃ putraṃ janayāmāsa yaudheyaṃ nāma || 83 ||
[Analyze grammar]

bhīmaseno'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām |
tasyāṃ putraṃ sarvagaṃ nāmotpādayāmāsa || 84 ||
[Analyze grammar]

arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryāmudavahat |
tasyāṃ putramabhimanyuṃ nāma janayāmāsa || 85 ||
[Analyze grammar]

nakulastu caidyāṃ kareṇuvatīṃ nāma bhāryāmudavahat |
tasyāṃ putraṃ niramitraṃ nāmājanayat || 86 ||
[Analyze grammar]

sahadevo'pi mādrīmeva svayaṃvare vijayāṃ nāmopayeme |
tasyāṃ putramajanayatsuhotraṃ nāma || 87 ||
[Analyze grammar]

bhīmasenastu pūrvameva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayāmāsa || 88 ||
[Analyze grammar]

ityete ekādaśa pāṇḍavānāṃ putrāḥ || 89 ||
[Analyze grammar]

virāṭasya duhitaramuttarāṃ nāmābhimanyurupayeme |
tasyāmasya parāsurgarbho'jāyata || 90 ||
[Analyze grammar]

tamutsaṅgena pratijagrāha pṛthā niyogātpuruṣottamasya vāsudevasya |
ṣāṇmāsikaṃ garbhamahamenaṃ jīvayiṣyāmīti || 91 ||
[Analyze grammar]

saṃjīvayitvā cainamuvāca |
parikṣīṇe kule jāto bhavatvayaṃ parikṣinnāmeti || 92 ||
[Analyze grammar]

parikṣittu khalu mādravatīṃ nāmopayeme |
tasyāmasya janamejayaḥ || 93 ||
[Analyze grammar]

janamejayāttu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuśca || 94 ||
[Analyze grammar]

śatānīkastu khalu vaidehīmupayeme |
tasyāmasya jajñe putro'śvamedhadattaḥ || 95 ||
[Analyze grammar]

ityeṣa pūrorvaṃśastu pāṇḍavānāṃ ca kīrtitaḥ |
pūrorvaṃśamimaṃ śrutvā sarvapāpaiḥ pramucyate || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 90

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: