Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
bhagavañśrotumicchāmi pūrorvaṃśakarānnṛpān |
yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ || 1 ||
[Analyze grammar]

na hyasmiñśīlahīno vā nirvīryo vā narādhipaḥ |
prajāvirahito vāpi bhūtapūrvaḥ kadācana || 2 ||
[Analyze grammar]

teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām |
caritaṃ śrotumicchāmi vistareṇa tapodhana || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hanta te kathayiṣyāmi yanmāṃ tvaṃ paripṛcchasi |
pūrorvaṃśadharānvīrāñśakrapratimatejasaḥ || 4 ||
[Analyze grammar]

pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ |
pūroḥ pauṣṭyāmajāyanta pravīrastatra vaṃśakṛt || 5 ||
[Analyze grammar]

manasyurabhavattasmācchūraḥ śyenīsutaḥ prabhuḥ |
pṛthivyāścaturantāyā goptā rājīvalocanaḥ || 6 ||
[Analyze grammar]

subhrūḥ saṃhanano vāgmī sauvīrītanayāstrayaḥ |
manasyorabhavanputrāḥ śūrāḥ sarve mahārathāḥ || 7 ||
[Analyze grammar]

raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ |
yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ |
sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ || 8 ||
[Analyze grammar]

ṛcepuratha kakṣepuḥ kṛkaṇepuśca vīryavān |
sthaṇḍilepurvanepuśca sthalepuśca mahārathaḥ || 9 ||
[Analyze grammar]

tejepurbalavāndhīmānsatyepuścendravikramaḥ |
dharmepuḥ saṃnatepuśca daśamo devavikramaḥ |
anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ || 10 ||
[Analyze grammar]

matinārastato rājā vidvāṃścarceputo'bhavat |
matinārasutā rājaṃścatvāro'mitavikramāḥ |
taṃsurmahānatiratho druhyuścāpratimadyutiḥ || 11 ||
[Analyze grammar]

teṣāṃ taṃsurmahāvīryaḥ pauravaṃ vaṃśamudvahan |
ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām || 12 ||
[Analyze grammar]

ilinaṃ tu sutaṃ taṃsurjanayāmāsa vīryavān |
so'pi kṛtsnāmimāṃ bhūmiṃ vijigye jayatāṃ varaḥ || 13 ||
[Analyze grammar]

rathaṃtaryāṃ sutānpañca pañcabhūtopamāṃstataḥ |
ilino janayāmāsa duḥṣantaprabhṛtīnnṛpa || 14 ||
[Analyze grammar]

duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasumeva ca |
teṣāṃ jyeṣṭho'bhavadrājā duḥṣanto janamejaya || 15 ||
[Analyze grammar]

duḥṣantādbharato jajñe vidvāñśākuntalo nṛpaḥ |
tasmādbharatavaṃśasya vipratasthe mahadyaśaḥ || 16 ||
[Analyze grammar]

bharatastisṛṣu strīṣu nava putrānajījanat |
nābhyanandanta tānrājā nānurūpā mametyuta || 17 ||
[Analyze grammar]

tato mahadbhiḥ kratubhirījāno bharatastadā |
lebhe putraṃ bharadvājādbhumanyuṃ nāma bhārata || 18 ||
[Analyze grammar]

tataḥ putriṇamātmānaṃ jñātvā pauravanandanaḥ |
bhumanyuṃ bharataśreṣṭha yauvarājye'bhyaṣecayat || 19 ||
[Analyze grammar]

tatastasya mahīndrasya vitathaḥ putrako'bhavat |
tataḥ sa vitatho nāma bhumanyorabhavatsutaḥ || 20 ||
[Analyze grammar]

suhotraśca suhotā ca suhaviḥ suyajustathā |
puṣkariṇyāmṛcīkasya bhumanyorabhavansutāḥ || 21 ||
[Analyze grammar]

teṣāṃ jyeṣṭhaḥ suhotrastu rājyamāpa mahīkṣitām |
rājasūyāśvamedhādyaiḥ so'yajadbahubhiḥ savaiḥ || 22 ||
[Analyze grammar]

suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām |
pūrṇāṃ hastigavāśvasya bahuratnasamākulām || 23 ||
[Analyze grammar]

mamajjeva mahī tasya bhūribhārāvapīḍitā |
hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam || 24 ||
[Analyze grammar]

suhotre rājani tadā dharmataḥ śāsati prajāḥ |
caityayūpāṅkitā cāsīdbhūmiḥ śatasahasraśaḥ |
pravṛddhajanasasyā ca sahadevā vyarocata || 25 ||
[Analyze grammar]

aikṣvākī janayāmāsa suhotrātpṛthivīpateḥ |
ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata || 26 ||
[Analyze grammar]

ajamīḍho varasteṣāṃ tasminvaṃśaḥ pratiṣṭhitaḥ |
ṣaṭputrānso'pyajanayattisṛṣu strīṣu bhārata || 27 ||
[Analyze grammar]

ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau |
keśinyajanayajjahnumubhau ca janarūpiṇau || 28 ||
[Analyze grammar]

tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ |
anvayāḥ kuśikā rājañjahnoramitatejasaḥ || 29 ||
[Analyze grammar]

janarūpiṇayorjyeṣṭhamṛkṣamāhurjanādhipam |
ṛkṣātsaṃvaraṇo jajñe rājanvaṃśakarastava || 30 ||
[Analyze grammar]

ārkṣe saṃvaraṇe rājanpraśāsati vasuṃdharām |
saṃkṣayaḥ sumahānāsītprajānāmiti śuśrumaḥ || 31 ||
[Analyze grammar]

vyaśīryata tato rāṣṭraṃ kṣayairnānāvidhaistathā |
kṣunmṛtyubhyāmanāvṛṣṭyā vyādhibhiśca samāhatam |
abhyaghnanbhāratāṃścaiva sapatnānāṃ balāni ca || 32 ||
[Analyze grammar]

cālayanvasudhāṃ caiva balena caturaṅgiṇā |
abhyayāttaṃ ca pāñcālyo vijitya tarasā mahīm |
akṣauhiṇībhirdaśabhiḥ sa enaṃ samare'jayat || 33 ||
[Analyze grammar]

tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ |
rājā saṃvaraṇastasmātpalāyata mahābhayāt || 34 ||
[Analyze grammar]

sindhornadasya mahato nikuñje nyavasattadā |
nadīviṣayaparyante parvatasya samīpataḥ |
tatrāvasanbahūnkālānbhāratā durgamāśritāḥ || 35 ||
[Analyze grammar]

teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān |
athābhyagacchadbharatānvasiṣṭho bhagavānṛṣiḥ || 36 ||
[Analyze grammar]

tamāgataṃ prayatnena pratyudgamyābhivādya ca |
arghyamabhyāharaṃstasmai te sarve bhāratāstadā |
nivedya sarvamṛṣaye satkāreṇa suvarcase || 37 ||
[Analyze grammar]

taṃ samāmaṣṭamīmuṣṭaṃ rājā vavre svayaṃ tadā |
purohito bhavānno'stu rājyāya prayatāmahe |
omityevaṃ vasiṣṭho'pi bhāratānpratyapadyata || 38 ||
[Analyze grammar]

athābhyaṣiñcatsāmrājye sarvakṣatrasya pauravam |
viṣāṇabhūtaṃ sarvasyāṃ pṛthivyāmiti naḥ śrutam || 39 ||
[Analyze grammar]

bharatādhyuṣitaṃ pūrvaṃ so'dhyatiṣṭhatpurottamam |
punarbalibhṛtaścaiva cakre sarvamahīkṣitaḥ || 40 ||
[Analyze grammar]

tataḥ sa pṛthivīṃ prāpya punarīje mahābalaḥ |
ājamīḍho mahāyajñairbahubhirbhūridakṣiṇaiḥ || 41 ||
[Analyze grammar]

tataḥ saṃvaraṇātsaurī suṣuve tapatī kurum |
rājatve taṃ prajāḥ sarvā dharmajña iti vavrire || 42 ||
[Analyze grammar]

tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam |
kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ || 43 ||
[Analyze grammar]

aśvavantamabhiṣvantaṃ tathā citrarathaṃ munim |
janamejayaṃ ca vikhyātaṃ putrāṃścāsyānuśuśrumaḥ |
pañcaitānvāhinī putrānvyajāyata manasvinī || 44 ||
[Analyze grammar]

abhiṣvataḥ parikṣittu śabalāśvaśca vīryavān |
abhirājo virājaśca śalmalaśca mahābalaḥ || 45 ||
[Analyze grammar]

uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ |
eteṣāmanvavāye tu khyātāste karmajairguṇaiḥ || 46 ||
[Analyze grammar]

janamejayādayaḥ sapta tathaivānye mahābalāḥ |
parikṣito'bhavanputrāḥ sarve dharmārthakovidāḥ || 47 ||
[Analyze grammar]

kakṣasenograsenau ca citrasenaśca vīryavān |
indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ || 48 ||
[Analyze grammar]

janamejayasya tanayā bhuvi khyātā mahābalāḥ |
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurbāhlīka eva ca || 49 ||
[Analyze grammar]

niṣadhaśca mahātejāstathā jāmbūnado balī |
kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ |
sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ || 50 ||
[Analyze grammar]

dhṛtarāṣṭro'tha rājāsīttasya putro'tha kuṇḍikaḥ |
hastī vitarkaḥ krāthaśca kuṇḍalaścāpi pañcamaḥ |
haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ || 51 ||
[Analyze grammar]

pratīpasya trayaḥ putrā jajñire bharatarṣabha |
devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ || 52 ||
[Analyze grammar]

devāpistu pravavrāja teṣāṃ dharmaparīpsayā |
śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ || 53 ||
[Analyze grammar]

bharatasyānvaye jātāḥ sattvavanto mahārathāḥ |
devarṣikalpā nṛpate bahavo rājasattamāḥ || 54 ||
[Analyze grammar]

evaṃvidhāścāpyapare devakalpā mahārathāḥ |
jātā manoranvavāye ailavaṃśavivardhanāḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 89

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: