Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
ikṣvākuvaṃśaprabhavo rājāsītpṛthivīpatiḥ |
mahābhiṣa iti khyātaḥ satyavāksatyavikramaḥ || 1 ||
[Analyze grammar]

so'śvamedhasahasreṇa vājapeyaśatena ca |
toṣayāmāsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ || 2 ||
[Analyze grammar]

tataḥ kadācidbrahmāṇamupāsāṃ cakrire surāḥ |
tatra rājarṣayo āsansa ca rājā mahābhiṣaḥ || 3 ||
[Analyze grammar]

atha gaṅgā saricchreṣṭhā samupāyātpitāmaham |
tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham || 4 ||
[Analyze grammar]

tato'bhavansuragaṇāḥ sahasāvāṅmukhāstadā |
mahābhiṣastu rājarṣiraśaṅko dṛṣṭavānnadīm || 5 ||
[Analyze grammar]

apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ |
uktaśca jāto martyeṣu punarlokānavāpsyasi || 6 ||
[Analyze grammar]

sa cintayitvā nṛpatirnṛpānsarvāṃstapodhanān |
pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam || 7 ||
[Analyze grammar]

mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāccyutaṃ nṛpam |
tameva manasādhyāyamupāvartatsaridvarā || 8 ||
[Analyze grammar]

sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ |
dadarśa pathi gacchantī vasūndevāndivaukasaḥ || 9 ||
[Analyze grammar]

tathārūpāṃśca tāndṛṣṭvā papraccha saritāṃ varā |
kimidaṃ naṣṭarūpāḥ stha kaccitkṣemaṃ divaukasām || 10 ||
[Analyze grammar]

tāmūcurvasavo devāḥ śaptāḥ smo vai mahānadi |
alpe'parādhe saṃrambhādvasiṣṭhena mahātmanā || 11 ||
[Analyze grammar]

vimūḍhā hi vayaṃ sarve pracchannamṛṣisattamam |
saṃdhyāṃ vasiṣṭhamāsīnaṃ tamatyabhisṛtāḥ purā || 12 ||
[Analyze grammar]

tena kopādvayaṃ śaptā yonau saṃbhavateti ha |
na śakyamanyathā kartuṃ yaduktaṃ brahmavādinā || 13 ||
[Analyze grammar]

tvaṃ tasmānmānuṣī bhūtvā sūṣva putrānvasūnbhuvi |
na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam || 14 ||
[Analyze grammar]

ityuktā tānvasūngaṅgā tathetyuktvābravīdidam |
martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati || 15 ||
[Analyze grammar]

vasava ūcuḥ |
pratīpasya suto rājā śaṃtanurnāma dhārmikaḥ |
bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati || 16 ||
[Analyze grammar]

gaṅgovāca |
mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ |
priyaṃ tasya kariṣyāmi yuṣmākaṃ caitadīpsitam || 17 ||
[Analyze grammar]

vasava ūcuḥ |
jātānkumārānsvānapsu prakṣeptuṃ vai tvamarhasi |
yathā nacirakālaṃ no niṣkṛtiḥ syāttrilokage || 18 ||
[Analyze grammar]

gaṅgovāca |
evametatkariṣyāmi putrastasya vidhīyatām |
nāsya moghaḥ saṃgamaḥ syātputrahetormayā saha || 19 ||
[Analyze grammar]

vasava ūcuḥ |
turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam |
tena vīryeṇa putraste bhavitā tasya cepsitaḥ || 20 ||
[Analyze grammar]

na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ |
tasmādaputraḥ putraste bhaviṣyati sa vīryavān || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha |
jagmuḥ prahṛṣṭamanaso yathāsaṃkalpamañjasā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 91

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: