Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasumanā uvāca |
pṛcchāmi tvāṃ vasumanā rauśadaśviryadyasti loko divi mahyaṃ narendra |
yadyantarikṣe prathito mahātmankṣetrajñaṃ tvāṃ tasya dharmasya manye || 1 ||
[Analyze grammar]

yayātiruvāca |
yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca |
lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti || 2 ||
[Analyze grammar]

vasumanā uvāca |
tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu |
krīṇīṣvaināṃstṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ || 3 ||
[Analyze grammar]

yayātiruvāca |
na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ |
kuryāṃ na caivākṛtapūrvamanyairvivitsamānaḥ kimu tatra sādhu || 4 ||
[Analyze grammar]

vasumanā uvāca |
tāṃstvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste |
ahaṃ na tānvai pratigantā narendra sarve lokāstava te vai bhavantu || 5 ||
[Analyze grammar]

śibiruvāca |
pṛcchāmi tvāṃ śibirauśīnaro'haṃ mamāpi lokā yadi santīha tāta |
yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye || 6 ||
[Analyze grammar]

yayātiruvāca |
na tvaṃ vācā hṛdayenāpi vidvanparīpsamānānnāvamaṃsthā narendra |
tenānantā divi lokāḥ śritāste vidyudrūpāḥ svanavanto mahāntaḥ || 7 ||
[Analyze grammar]

śibiruvāca |
tāṃstvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste |
na cāhaṃ tānpratipatsyeha dattvā yatra gatvā tvamupāsse ha lokān || 8 ||
[Analyze grammar]

yayātiruvāca |
yathā tvamindrapratimaprabhāvaste cāpyanantā naradeva lokāḥ |
tathādya loke na rame'nyadatte tasmācchibe nābhinandāmi dāyam || 9 ||
[Analyze grammar]

aṣṭaka uvāca |
na cedekaikaśo rājaṃllokānnaḥ pratinandasi |
sarve pradāya bhavate gantāro narakaṃ vayam || 10 ||
[Analyze grammar]

yayātiruvāca |
yadarhāya dadadhvaṃ tatsantaḥ satyānṛśaṃsyataḥ |
ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā || 11 ||
[Analyze grammar]

aṣṭaka uvāca |
kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ |
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva || 12 ||
[Analyze grammar]

yayātiruvāca |
yuṣmānete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ |
uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva || 13 ||
[Analyze grammar]

aṣṭaka uvāca |
ātiṣṭhasva rathaṃ rājanvikramasva vihāyasā |
vayamapyanuyāsyāmo yadā kālo bhaviṣyati || 14 ||
[Analyze grammar]

yayātiruvāca |
sarvairidānīṃ gantavyaṃ sahasvargajito vayam |
eṣa no virajāḥ panthā dṛśyate devasadmanaḥ || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
te'dhiruhya rathānsarve prayātā nṛpasattamāḥ |
ākramanto divaṃ bhābhirdharmeṇāvṛtya rodasī || 16 ||
[Analyze grammar]

aṣṭaka uvāca |
ahaṃ manye pūrvameko'smi gantā sakhā cendraḥ sarvathā me mahātmā |
kasmādevaṃ śibirauśīnaro'yameko'tyagātsarvavegena vāhān || 17 ||
[Analyze grammar]

yayātiruvāca |
adadāddevayānāya yāvadvittamavindata |
uśīnarasya putro'yaṃ tasmācchreṣṭho hi naḥ śibiḥ || 18 ||
[Analyze grammar]

dānaṃ tapaḥ satyamathāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā |
rājannetānyapratimasya rājñaḥ śibeḥ sthitānyanṛśaṃsasya buddhyā |
evaṃvṛtto hrīniṣedhaśca yasmāttasmācchibiratyagādvai rathena || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam |
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ kutaśca kasyāsi sutaśca kasya |
kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyaḥ kṣatriyo brāhmaṇo vā || 20 ||
[Analyze grammar]

yayātiruvāca |
yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam |
guhyamarthaṃ māmakebhyo bravīmi mātāmaho'haṃ bhavatāṃ prakāśaḥ || 21 ||
[Analyze grammar]

sarvāmimāṃ pṛthivīṃ nirjigāya prasthe baddhvā hyadadaṃ brāhmaṇebhyaḥ |
medhyānaśvānekaśaphānsurūpāṃstadā devāḥ puṇyabhājo bhavanti || 22 ||
[Analyze grammar]

adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilāṃ vāhanasya |
gobhiḥ suvarṇena dhanaiśca mukhyaistatrāsangāḥ śatamarbudāni || 23 ||
[Analyze grammar]

satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu |
na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti |
sarve ca devā munayaśca lokāḥ satyena pūjyā iti me manogatam || 24 ||
[Analyze grammar]

yo naḥ svargajitaḥ sarvānyathāvṛttaṃ nivedayet |
anasūyurdvijāgrebhyaḥ sa labhennaḥ salokatām || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ rājā sa mahātmā hyatīva svairdauhitraistārito'mitrasāhaḥ |
tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: