Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
bhīṣmadroṇau mahātmānau dhṛtarāṣṭraśca pārthivaḥ |
virāṭadrupadau cobhau śaṅkhaścaivottarastathā || 1 ||
[Analyze grammar]

dhṛṣṭaketurjayatseno rājā caiva sa satyajit |
duryodhanasutāścaiva śakuniścaiva saubalaḥ || 2 ||
[Analyze grammar]

karṇaputrāśca vikrāntā rājā caiva jayadrathaḥ |
ghaṭotkacādayaścaiva ye cānye nānukīrtitāḥ || 3 ||
[Analyze grammar]

ye cānye kīrtitāstatra rājāno dīptamūrtayaḥ |
svarge kālaṃ kiyantaṃ te tasthustadapi śaṃsa me || 4 ||
[Analyze grammar]

āhosvicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama |
ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ |
etadicchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija || 5 ||
[Analyze grammar]

sūta uvāca |
ityuktaḥ sa tu viprarṣiranujñāto mahātmanā |
vyāsena tasya nṛpaterākhyātumupacakrame || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
gantavyaṃ karmaṇāmante sarveṇa manujādhipa |
śṛṇu guhyamidaṃ rājandevānāṃ bharatarṣabha |
yaduvāca mahātejā divyacakṣuḥ pratāpavān || 7 ||
[Analyze grammar]

muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ |
agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām || 8 ||
[Analyze grammar]

vasūneva mahātejā bhīṣmaḥ prāpa mahādyutiḥ |
aṣṭāveva hi dṛśyante vasavo bharatarṣabha || 9 ||
[Analyze grammar]

bṛhaspatiṃ viveśātha droṇo hyaṅgirasāṃ varam |
kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam || 10 ||
[Analyze grammar]

sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam |
dhṛtarāṣṭro dhaneśasya lokānprāpa durāsadān || 11 ||
[Analyze grammar]

dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī |
patnībhyāṃ sahitaḥ pāṇḍurmahendrasadanaṃ yayau || 12 ||
[Analyze grammar]

virāṭadrupadau cobhau dhṛṣṭaketuśca pārthivaḥ |
niśaṭhākrūrasāmbāśca bhānuḥ kampo viḍūrathaḥ || 13 ||
[Analyze grammar]

bhūriśravāḥ śalaścaiva bhūriśca pṛthivīpatiḥ |
ugrasenastathā kaṃso vasudevaśca vīryavān || 14 ||
[Analyze grammar]

uttaraśca saha bhrātrā śaṅkhena narapuṃgavaḥ |
viśveṣāṃ devatānāṃ te viviśurnarasattamāḥ || 15 ||
[Analyze grammar]

varcā nāma mahātejāḥ somaputraḥ pratāpavān |
so'bhimanyurnṛsiṃhasya phalgunasya suto'bhavat || 16 ||
[Analyze grammar]

sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumānkvacit |
viveśa somaṃ dharmātmā karmaṇo'nte mahārathaḥ || 17 ||
[Analyze grammar]

āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha |
dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnastu pāvakam || 18 ||
[Analyze grammar]

dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ |
ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ |
dharmamevāviśatkṣattā rājā caiva yudhiṣṭhiraḥ || 19 ||
[Analyze grammar]

ananto bhagavāndevaḥ praviveśa rasātalam |
pitāmahaniyogāddhi yo yogādgāmadhārayat || 20 ||
[Analyze grammar]

ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ |
nyamajjanta sarasvatyāṃ kālena janamejaya |
tāścāpyapsaraso bhūtvā vāsudevamupāgaman || 21 ||
[Analyze grammar]

hatāstasminmahāyuddhe ye vīrāstu mahārathāḥ |
ghaṭotkacādayaḥ sarve devānyakṣāṃśca bhejire || 22 ||
[Analyze grammar]

duryodhanasahāyāśca rākṣasāḥ parikīrtitāḥ |
prāptāste kramaśo rājansarvalokānanuttamān || 23 ||
[Analyze grammar]

bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ |
varuṇasya tathā lokānviviśuḥ puruṣarṣabhāḥ || 24 ||
[Analyze grammar]

etatte sarvamākhyātaṃ vistareṇa mahādyute |
kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata || 25 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā dvijaśreṣṭhātsa rājā janamejayaḥ |
vismito'bhavadatyarthaṃ yajñakarmāntareṣvatha || 26 ||
[Analyze grammar]

tataḥ samāpayāmāsuḥ karma tattasya yājakāḥ |
āstīkaścābhavatprītaḥ parimokṣya bhujaṃgamān || 27 ||
[Analyze grammar]

tato dvijātīnsarvāṃstāndakṣiṇābhiratoṣayat |
pūjitāścāpi te rājñā tato jagmuryathāgatam || 28 ||
[Analyze grammar]

visarjayitvā viprāṃstānrājāpi janamejayaḥ |
tatastakṣaśilāyāḥ sa punarāyādgajāhvayam || 29 ||
[Analyze grammar]

etatte sarvamākhyātaṃ vaiśaṃpāyanakīrtitam |
vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha || 30 ||
[Analyze grammar]

puṇyo'yamitihāsākhyaḥ pavitraṃ cedamuttamam |
kṛṣṇena muninā vipra niyataṃ satyavādinā || 31 ||
[Analyze grammar]

sarvajñena vidhijñena dharmajñānavatā satā |
atīndriyeṇa śucinā tapasā bhāvitātmanā || 32 ||
[Analyze grammar]

aiśvarye vartatā caiva sāṃkhyayogavidā tathā |
naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā || 33 ||
[Analyze grammar]

kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām |
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām || 34 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvānsadā parvaṇi parvaṇi |
dhūtapāpmā jitasvargo brahmabhūyāya gacchati || 35 ||
[Analyze grammar]

yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ |
akṣayyamannapānaṃ vai pitṝṃstasyopatiṣṭhate || 36 ||
[Analyze grammar]

ahnā yadenaḥ kurute indriyairmanasāpi vā |
mahābhāratamākhyāya paścātsaṃdhyāṃ pramucyate || 37 ||
[Analyze grammar]

dharme cārthe ca kāme ca mokṣe ca bharatarṣabha |
yadihāsti tadanyatra yannehāsti na tatkvacit || 38 ||
[Analyze grammar]

jayo nāmetihāso'yaṃ śrotavyo bhūtimicchatā |
rājñā rājasutaiścāpi garbhiṇyā caiva yoṣitā || 39 ||
[Analyze grammar]

svargakāmo labhetsvargaṃ jayakāmo labhejjayam |
garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm || 40 ||
[Analyze grammar]

anāgataṃ tribhirvarṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ |
saṃdarbhaṃ bhāratasyāsya kṛtavāndharmakāmyayā || 41 ||
[Analyze grammar]

nārado'śrāvayaddevānasito devalaḥ pitṝn |
rakṣo yakṣāñśuko martyānvaiśaṃpāyana eva tu || 42 ||
[Analyze grammar]

itihāsamimaṃ puṇyaṃ mahārthaṃ vedasaṃmitam |
śrāvayedyastu varṇāṃstrīnkṛtvā brāhmaṇamagrataḥ || 43 ||
[Analyze grammar]

sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka |
gacchetparamikāṃ siddhimatra me nāsti saṃśayaḥ || 44 ||
[Analyze grammar]

bhāratādhyayanātpuṇyādapi pādamadhīyataḥ |
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ || 45 ||
[Analyze grammar]

maharṣirbhagavānvyāsaḥ kṛtvemāṃ saṃhitāṃ purā |
ślokaiścaturbhirbhagavānputramadhyāpayacchukam || 46 ||
[Analyze grammar]

mātāpitṛsahasrāṇi putradāraśatāni ca |
saṃsāreṣvanubhūtāni yānti yāsyanti cāpare || 47 ||
[Analyze grammar]

harṣasthānasahasrāṇi bhayasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 48 ||
[Analyze grammar]

ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me |
dharmādarthaśca kāmaśca sa kimarthaṃ na sevyate || 49 ||
[Analyze grammar]

na jātu kāmānna bhayānna lobhāddharmaṃ tyajejjīvitasyāpi hetoḥ |
nityo dharmaḥ sukhaduḥkhe tvanitye jīvo nityo heturasya tvanityaḥ || 50 ||
[Analyze grammar]

imāṃ bhāratasāvitrīṃ prātarutthāya yaḥ paṭhet |
sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati || 51 ||
[Analyze grammar]

yathā samudro bhagavānyathā ca himavāngiriḥ |
khyātāvubhau ratnanidhī tathā bhāratamucyate || 52 ||
[Analyze grammar]

mahābhāratamākhyānaṃ yaḥ paṭhetsusamāhitaḥ |
sa gacchetparamāṃ siddhimiti me nāsti saṃśayaḥ || 53 ||
[Analyze grammar]

dvaipāyanoṣṭhapuṭaniḥsṛtamaprameyaṃ puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca |
yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalairabhiṣecanena || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 5

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: