Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ |
pūjyamāno yayau tatra yatra te kurupuṃgavāḥ || 1 ||
[Analyze grammar]

dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam |
tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam || 2 ||
[Analyze grammar]

dīpyamānaṃ svavapuṣā divyairastrairupasthitam |
cakraprabhṛtibhirghorairdivyaiḥ puruṣavigrahaiḥ |
upāsyamānaṃ vīreṇa phalgunena suvarcasā || 3 ||
[Analyze grammar]

aparasminnathoddeśe karṇaṃ śastrabhṛtāṃ varam |
dvādaśādityasahitaṃ dadarśa kurunandanaḥ || 4 ||
[Analyze grammar]

athāparasminnuddeśe marudgaṇavṛtaṃ prabhum |
bhīmasenamathāpaśyattenaiva vapuṣānvitam || 5 ||
[Analyze grammar]

aśvinostu tathā sthāne dīpyamānau svatejasā |
nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ || 6 ||
[Analyze grammar]

tathā dadarśa pāñcālīṃ kamalotpalamālinīm |
vapuṣā svargamākramya tiṣṭhantīmarkavarcasam || 7 ||
[Analyze grammar]

athaināṃ sahasā rājā praṣṭumaicchadyudhiṣṭhiraḥ |
tato'sya bhagavānindraḥ kathayāmāsa devarāṭ || 8 ||
[Analyze grammar]

śrīreṣā draupadīrūpā tvadarthe mānuṣaṃ gatā |
ayonijā lokakāntā puṇyagandhā yudhiṣṭhira || 9 ||
[Analyze grammar]

drupadasya kule jātā bhavadbhiścopajīvitā |
ratyarthaṃ bhavatāṃ hyeṣā nirmitā śūlapāṇinā || 10 ||
[Analyze grammar]

ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ |
draupadyāstanayā rājanyuṣmākamamitaujasaḥ || 11 ||
[Analyze grammar]

paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam |
enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ || 12 ||
[Analyze grammar]

ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ |
sūryaputro'grajaḥ śreṣṭho rādheya iti viśrutaḥ |
ādityasahito yāti paśyainaṃ puruṣarṣabha || 13 ||
[Analyze grammar]

sādhyānāmatha devānāṃ vasūnāṃ marutāmapi |
gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān |
sātyakipramukhānvīrānbhojāṃścaiva mahārathān || 14 ||
[Analyze grammar]

somena sahitaṃ paśya saubhadramaparājitam |
abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim || 15 ||
[Analyze grammar]

eṣa pāṇḍurmaheṣvāsaḥ kuntyā mādryā ca saṃgataḥ |
vimānena sadābhyeti pitā tava mamāntikam || 16 ||
[Analyze grammar]

vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam |
droṇaṃ bṛhaspateḥ pārśve gurumenaṃ niśāmaya || 17 ||
[Analyze grammar]

ete cānye mahīpālā yodhāstava ca pāṇḍava |
gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā || 18 ||
[Analyze grammar]

guhyakānāṃ gatiṃ cāpi kecitprāptā nṛsattamāḥ |
tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: