Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ saṃnādayañśakro divaṃ bhūmiṃ ca sarvaśaḥ |
rathenopayayau pārthamārohetyabravīcca tam || 1 ||
[Analyze grammar]

sa bhrātṝnpatitāndṛṣṭvā dharmarājo yudhiṣṭhiraḥ |
abravīcchokasaṃtaptaḥ sahasrākṣamidaṃ vacaḥ || 2 ||
[Analyze grammar]

bhrātaraḥ patitā me'tra āgaccheyurmayā saha |
na vinā bhrātṛbhiḥ svargamicche gantuṃ sureśvara || 3 ||
[Analyze grammar]

sukumārī sukhārhā ca rājaputrī puraṃdara |
sāsmābhiḥ saha gaccheta tadbhavānanumanyatām || 4 ||
[Analyze grammar]

indra uvāca |
bhrātṝndrakṣyasi putrāṃstvamagratastridivaṃ gatān |
kṛṣṇayā sahitānsarvānmā śuco bharatarṣabha || 5 ||
[Analyze grammar]

nikṣipya mānuṣaṃ dehaṃ gatāste bharatarṣabha |
anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityameva ha |
sa gaccheta mayā sārdhamānṛśaṃsyā hi me matiḥ || 7 ||
[Analyze grammar]

indra uvāca |
amartyatvaṃ matsamatvaṃ ca rājaśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim |
saṃprāpto'dya svargasukhāni ca tvaṃtyaja śvānaṃ nātra nṛśaṃsamasti || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anāryamāryeṇa sahasranetraśakyaṃ kartuṃ duṣkarametadārya |
mā me śriyā saṃgamanaṃ tayāstuyasyāḥ kṛte bhaktajanaṃ tyajeyam || 9 ||
[Analyze grammar]

indra uvāca |
svarge loke śvavatāṃ nāsti dhiṣṇyaṣṭāpūrtaṃ krodhavaśā haranti |
tato vicārya kriyatāṃ dharmarājatyaja śvānaṃ nātra nṛśaṃsamasti || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhaktatyāgaṃ prāhuratyantapāpaṃtulyaṃ loke brahmavadhyākṛtena |
tasmānnāhaṃ jātu kathaṃcanādyatyakṣyāmyenaṃ svasukhārthī mahendra || 11 ||
[Analyze grammar]

indra uvāca |
śunā dṛṣṭaṃ krodhavaśā harantiyaddattamiṣṭaṃ vivṛtamatho hutaṃ ca |
tasmācchunastyāgamimaṃ kuruṣvaśunastyāgātprāpsyase devalokam || 12 ||
[Analyze grammar]

tyaktvā bhrātṝndayitāṃ cāpi kṛṣṇāṃprāpto lokaḥ karmaṇā svena vīra |
śvānaṃ cainaṃ na tyajase kathaṃ nutyāgaṃ kṛtsnaṃ cāsthito muhyase'dya || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na vidyate saṃdhirathāpi vigrahomṛtairmartyairiti lokeṣu niṣṭhā |
na te mayā jīvayituṃ hi śakyātasmāttyāgasteṣu kṛto na jīvatām || 14 ||
[Analyze grammar]

pratipradānaṃ śaraṇāgatasyastriyā vadho brāhmaṇasvāpahāraḥ |
mitradrohastāni catvāri śakrabhaktatyāgaścaiva samo mato me || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
taddharmarājasya vaco niśamyadharmasvarūpī bhagavānuvāca |
yudhiṣṭhiraṃ prītiyukto narendraṃślakṣṇairvākyaiḥ saṃstavasaṃprayuktaiḥ || 16 ||
[Analyze grammar]

abhijāto'si rājendra piturvṛttena medhayā |
anukrośena cānena sarvabhūteṣu bhārata || 17 ||
[Analyze grammar]

purā dvaitavane cāsi mayā putra parīkṣitaḥ |
pānīyārthe parākrāntā yatra te bhrātaro hatāḥ || 18 ||
[Analyze grammar]

bhīmārjunau parityajya yatra tvaṃ bhrātarāvubhau |
mātroḥ sāmyamabhīpsanvai nakulaṃ jīvamicchasi || 19 ||
[Analyze grammar]

ayaṃ śvā bhakta ityeva tyakto devarathastvayā |
tasmātsvarge na te tulyaḥ kaścidasti narādhipa || 20 ||
[Analyze grammar]

atastavākṣayā lokāḥ svaśarīreṇa bhārata |
prāpto'si bharataśreṣṭha divyāṃ gatimanuttamām || 21 ||
[Analyze grammar]

tato dharmaśca śakraśca marutaścāśvināvapi |
devā devarṣayaścaiva rathamāropya pāṇḍavam || 22 ||
[Analyze grammar]

prayayuḥ svairvimānaiste siddhāḥ kāmavihāriṇaḥ |
sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ || 23 ||
[Analyze grammar]

sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ |
ūrdhvamācakrame śīghraṃ tejasāvṛtya rodasī || 24 ||
[Analyze grammar]

tato devanikāyastho nāradaḥ sarvalokavit |
uvācoccaistadā vākyaṃ bṛhadvādī bṛhattapāḥ || 25 ||
[Analyze grammar]

ye'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ |
kīrtiṃ pracchādya teṣāṃ vai kururājo'dhitiṣṭhati || 26 ||
[Analyze grammar]

lokānāvṛtya yaśasā tejasā vṛttasaṃpadā |
svaśarīreṇa saṃprāptaṃ nānyaṃ śuśruma pāṇḍavāt || 27 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā rājā vacanamabravīt |
devānāmantrya dharmātmā svapakṣāṃścaiva pārthivān || 28 ||
[Analyze grammar]

śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānamadya me |
tadeva prāptumicchāmi lokānanyānna kāmaye || 29 ||
[Analyze grammar]

rājñastu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ |
ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram || 30 ||
[Analyze grammar]

sthāne'sminvasa rājendra karmabhirnirjite śubhaiḥ |
kiṃ tvaṃ mānuṣyakaṃ snehamadyāpi parikarṣasi || 31 ||
[Analyze grammar]

siddhiṃ prāpto'si paramāṃ yathā nānyaḥ pumānkvacit |
naiva te bhrātaraḥ sthānaṃ saṃprāptāḥ kurunandana || 32 ||
[Analyze grammar]

adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa |
svargo'yaṃ paśya devarṣīnsiddhāṃśca tridivālayān || 33 ||
[Analyze grammar]

yudhiṣṭhirastu devendramevaṃvādinamīśvaram |
punarevābravīddhīmānidaṃ vacanamarthavat || 34 ||
[Analyze grammar]

tairvinā notsahe vastumiha daityanibarhaṇa |
gantumicchāmi tatrāhaṃ yatra me bhrātaro gatāḥ || 35 ||
[Analyze grammar]

yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā |
draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: