Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataste niyatātmāna udīcīṃ diśamāsthitāḥ |
dadṛśuryogayuktāśca himavantaṃ mahāgirim || 1 ||
[Analyze grammar]

taṃ cāpyatikramantaste dadṛśurvālukārṇavam |
avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam || 2 ||
[Analyze grammar]

teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām |
yājñasenī bhraṣṭayogā nipapāta mahītale || 3 ||
[Analyze grammar]

tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ |
uvāca dharmarājānaṃ yājñasenīmavekṣya ha || 4 ||
[Analyze grammar]

nādharmaścaritaḥ kaścidrājaputryā paraṃtapa |
kāraṇaṃ kiṃ nu tadrājanyatkṛṣṇā patitā bhuvi || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
pakṣapāto mahānasyā viśeṣeṇa dhanaṃjaye |
tasyaitatphalamadyaiṣā bhuṅkte puruṣasattama || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ |
samādhāya mano dhīmāndharmātmā puruṣarṣabhaḥ || 7 ||
[Analyze grammar]

sahadevastato dhīmānnipapāta mahītale |
taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānamabravīt || 8 ||
[Analyze grammar]

yo'yamasmāsu sarveṣu śuśrūṣuranahaṃkṛtaḥ |
so'yaṃ mādravatīputraḥ kasmānnipatito bhuvi || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ātmanaḥ sadṛśaṃ prājñaṃ naiṣo'manyata kaṃcana |
tena doṣeṇa patitastasmādeṣa nṛpātmajaḥ || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā tu samutsṛjya sahadevaṃ yayau tadā |
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ || 11 ||
[Analyze grammar]

kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam |
ārto bandhupriyaḥ śūro nakulo nipapāta ha || 12 ||
[Analyze grammar]

tasminnipatite vīre nakule cārudarśane |
punareva tadā bhīmo rājānamidamabravīt || 13 ||
[Analyze grammar]

yo'yamakṣatadharmātmā bhrātā vacanakārakaḥ |
rūpeṇāpratimo loke nakulaḥ patito bhuvi || 14 ||
[Analyze grammar]

ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ |
nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ || 15 ||
[Analyze grammar]

rūpeṇa matsamo nāsti kaścidityasya darśanam |
adhikaścāhamevaika ityasya manasi sthitam || 16 ||
[Analyze grammar]

nakulaḥ patitastasmādāgaccha tvaṃ vṛkodara |
yasya yadvihitaṃ vīra so'vaśyaṃ tadupāśnute || 17 ||
[Analyze grammar]

tāṃstu prapatitāndṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ |
papāta śokasaṃtaptastato'nu paravīrahā || 18 ||
[Analyze grammar]

tasmiṃstu puruṣavyāghre patite śakratejasi |
mriyamāṇe durādharṣe bhīmo rājānamabravīt || 19 ||
[Analyze grammar]

anṛtaṃ na smarāmyasya svaireṣvapi mahātmanaḥ |
atha kasya vikāro'yaṃ yenāyaṃ patito bhuvi || 20 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ekāhnā nirdaheyaṃ vai śatrūnityarjuno'bravīt |
na ca tatkṛtavāneṣa śūramānī tato'patat || 21 ||
[Analyze grammar]

avamene dhanurgrāhāneṣa sarvāṃśca phalgunaḥ |
yathā coktaṃ tathā caiva kartavyaṃ bhūtimicchatā || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā prasthito rājā bhīmo'tha nipapāta ha |
patitaścābravīdbhīmo dharmarājaṃ yudhiṣṭhiram || 23 ||
[Analyze grammar]

bho bho rājannavekṣasva patito'haṃ priyastava |
kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha || 24 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
atibhuktaṃ ca bhavatā prāṇena ca vikatthase |
anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā taṃ mahābāhurjagāmānavalokayan |
śvā tveko'nuyayau yaste bahuśaḥ kīrtito mayā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: