Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā |
devarṣirnārado rājannājagāma yudhiṣṭhiram || 1 ||
[Analyze grammar]

tamabhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ |
āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ || 2 ||
[Analyze grammar]

cirasya khalu paśyāmi bhagavantamupasthitam |
kaccitte kuśalaṃ vipra śubhaṃ vā pratyupasthitam || 3 ||
[Analyze grammar]

ke deśāḥ paridṛṣṭāste kiṃ ca kāryaṃ karomi te |
tadbrūhi dvijamukhya tvamasmākaṃ ca priyo'tithiḥ || 4 ||
[Analyze grammar]

nārada uvāca |
ciradṛṣṭo'si me rājannāgato'smi tapovanāt |
paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vadanti puruṣā me'dya gaṅgātīranivāsinaḥ |
dhṛtarāṣṭraṃ mahātmānamāsthitaṃ paramaṃ tapaḥ || 6 ||
[Analyze grammar]

api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ |
gāndhārī ca pṛthā caiva sūtaputraśca saṃjayaḥ || 7 ||
[Analyze grammar]

kathaṃ ca vartate cādya pitā mama sa pārthivaḥ |
śrotumicchāmi bhagavanyadi dṛṣṭastvayā nṛpaḥ || 8 ||
[Analyze grammar]

nārada uvāca |
sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham |
yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃstapovane || 9 ||
[Analyze grammar]

vanavāsanivṛtteṣu bhavatsu kurunandana |
kurukṣetrātpitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa || 10 ||
[Analyze grammar]

gāndhāryā sahito dhīmānvadhvā kuntyā samanvitaḥ |
saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ || 11 ||
[Analyze grammar]

ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ |
vīṭāṃ mukhe samādhāya vāyubhakṣo'bhavanmuniḥ || 12 ||
[Analyze grammar]

vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ |
tvagasthimātraśeṣaḥ sa ṣaṇmāsānabhavannṛpaḥ || 13 ||
[Analyze grammar]

gāndhārī tu jalāhārā kuntī māsopavāsinī |
saṃjayaḥ ṣaṣṭhabhaktena vartayāmāsa bhārata || 14 ||
[Analyze grammar]

agnīṃstu yājakāstatra juhuvurvidhivatprabho |
dṛśyato'dṛśyataścaiva vane tasminnṛpasya ha || 15 ||
[Analyze grammar]

aniketo'tha rājā sa babhūva vanagocaraḥ |
te cāpi sahite devyau saṃjayaśca tamanvayuḥ || 16 ||
[Analyze grammar]

saṃjayo nṛpaternetā sameṣu viṣameṣu ca |
gāndhāryāstu pṛthā rājaṃścakṣurāsīdaninditā || 17 ||
[Analyze grammar]

tataḥ kadācidgaṅgāyāḥ kacche sa nṛpasattamaḥ |
gaṅgāyāmāpluto dhīmānāśramābhimukho'bhavat || 18 ||
[Analyze grammar]

atha vāyuḥ samudbhūto dāvāgnirabhavanmahān |
dadāha tadvanaṃ sarvaṃ parigṛhya samantataḥ || 19 ||
[Analyze grammar]

dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ |
varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān || 20 ||
[Analyze grammar]

samāviddhe vane tasminprāpte vyasana uttame |
nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ |
asamartho'pasaraṇe sukṛśau mātarau ca te || 21 ||
[Analyze grammar]

tataḥ sa nṛpatirdṛṣṭvā vahnimāyāntamantikāt |
idamāha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate || 22 ||
[Analyze grammar]

gaccha saṃjaya yatrāgnirna tvāṃ dahati karhicit |
vayamatrāgninā yuktā gamiṣyāmaḥ parāṃ gatim || 23 ||
[Analyze grammar]

tamuvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ |
rājanmṛtyuraniṣṭo'yaṃ bhavitā te vṛthāgninā || 24 ||
[Analyze grammar]

na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ |
yadatrānantaraṃ kāryaṃ tadbhavānvaktumarhati || 25 ||
[Analyze grammar]

ityuktaḥ saṃjayenedaṃ punarāha sa pārthivaḥ |
naiṣa mṛtyuraniṣṭo no niḥsṛtānāṃ gṛhātsvayam || 26 ||
[Analyze grammar]

jalamagnistathā vāyuratha vāpi vikarśanam |
tāpasānāṃ praśasyante gaccha saṃjaya māciram || 27 ||
[Analyze grammar]

ityuktvā saṃjayaṃ rājā samādhāya manastadā |
prāṅmukhaḥ saha gāndhāryā kuntyā copāviśattadā || 28 ||
[Analyze grammar]

saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇamathākarot |
uvāca cainaṃ medhāvī yuṅkṣvātmānamiti prabho || 29 ||
[Analyze grammar]

ṛṣiputro manīṣī sa rājā cakre'sya tadvacaḥ |
saṃnirudhyendriyagrāmamāsītkāṣṭhopamastadā || 30 ||
[Analyze grammar]

gāndhārī ca mahābhāgā jananī ca pṛthā tava |
dāvāgninā samāyukte sa ca rājā pitā tava || 31 ||
[Analyze grammar]

saṃjayastu mahāmātrastasmāddāvādamucyata |
gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ || 32 ||
[Analyze grammar]

sa tānāmantrya tejasvī nivedyaitacca sarvaśaḥ |
prayayau saṃjayaḥ sūto himavantaṃ mahīdharam || 33 ||
[Analyze grammar]

evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ |
gāndhārī ca pṛthā caiva jananyau te narādhipa || 34 ||
[Analyze grammar]

yadṛcchayānuvrajatā mayā rājñaḥ kalevaram |
tayośca devyorubhayordṛṣṭāni bharatarṣabha || 35 ||
[Analyze grammar]

tatastapovane tasminsamājagmustapodhanāḥ |
śrutvā rājñastathā niṣṭhāṃ na tvaśocangatiṃ ca te || 36 ||
[Analyze grammar]

tatrāśrauṣamahaṃ sarvametatpuruṣasattama |
yathā ca nṛpatirdagdho devyau te ceti pāṇḍava || 37 ||
[Analyze grammar]

na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ |
prāptavānagnisaṃyogaṃ gāndhārī jananī ca te || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām |
niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavanmahān || 39 ||
[Analyze grammar]

antaḥpurāṇāṃ ca tadā mahānārtasvaro'bhavat |
paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim || 40 ||
[Analyze grammar]

aho dhigiti rājā tu vikruśya bhṛśaduḥkhitaḥ |
ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ |
bhīmasenapurogāśca bhrātaraḥ sarva eva te || 41 ||
[Analyze grammar]

antaḥpureṣu ca tadā sumahānruditasvanaḥ |
prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām || 42 ||
[Analyze grammar]

taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam |
anvaśocanta te sarve gāndhārīṃ ca tapasvinīm || 43 ||
[Analyze grammar]

tasminnuparate śabde muhūrtādiva bhārata |
nigṛhya bāṣpaṃ dhairyeṇa dharmarājo'bravīdidam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: