Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tathā mahātmanastasya tapasyugre ca vartataḥ |
anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu || 1 ||
[Analyze grammar]

durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama |
yatra vaicitravīryo'sau dagdha evaṃ davāgninā || 2 ||
[Analyze grammar]

yasya putraśataṃ śrīmadabhavadbāhuśālinaḥ |
nāgāyutabalo rājā sa dagdho hi davāgninā || 3 ||
[Analyze grammar]

yaṃ purā paryavījanta tālavṛntairvarastriyaḥ |
taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam || 4 ||
[Analyze grammar]

sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate |
dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ || 5 ||
[Analyze grammar]

na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm |
patilokamanuprāptāṃ tathā bhartṛvrate sthitām || 6 ||
[Analyze grammar]

pṛthāmeva tu śocāmi yā putraiśvaryamṛddhimat |
utsṛjya sumahaddīptaṃ vanavāsamarocayat || 7 ||
[Analyze grammar]

dhigrājyamidamasmākaṃ dhigbalaṃ dhikparākramam |
kṣatradharmaṃ ca dhigyasmānmṛtā jīvāmahe vayam || 8 ||
[Analyze grammar]

susūkṣmā kila kālasya gatirdvijavarottama |
yatsamutsṛjya rājyaṃ sā vanavāsamarocayat || 9 ||
[Analyze grammar]

yudhiṣṭhirasya jananī bhīmasya vijayasya ca |
anāthavatkathaṃ dagdhā iti muhyāmi cintayan || 10 ||
[Analyze grammar]

vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā |
upakāramajānansa kṛtaghna iti me matiḥ || 11 ||
[Analyze grammar]

yatrādahatsa bhagavānmātaraṃ savyasācinaḥ |
kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ |
dhigagniṃ dhikca pārthasya viśrutāṃ satyasaṃdhatām || 12 ||
[Analyze grammar]

idaṃ kaṣṭataraṃ cānyadbhagavanpratibhāti me |
vṛthāgninā samāyogo yadabhūtpṛthivīpateḥ || 13 ||
[Analyze grammar]

tathā tapasvinastasya rājarṣeḥ kauravasya ha |
kathamevaṃvidho mṛtyuḥ praśāsya pṛthivīmimām || 14 ||
[Analyze grammar]

tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane |
vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama || 15 ||
[Analyze grammar]

manye pṛthā vepamānā kṛśā dhamanisaṃtatā |
hā tāta dharmarājeti samākrandanmahābhaye || 16 ||
[Analyze grammar]

bhīma paryāpnuhi bhayāditi caivābhivāśatī |
samantataḥ parikṣiptā mātā me'bhūddavāgninā || 17 ||
[Analyze grammar]

sahadevaḥ priyastasyāḥ putrebhyo'dhika eva tu |
na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ || 18 ||
[Analyze grammar]

tacchrutvā ruruduḥ sarve samāliṅgya parasparam |
pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye || 19 ||
[Analyze grammar]

teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ |
prāsādābhogasaṃruddho anvarautsītsa rodasī || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: