Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
dṛṣṭvā putrāṃstathā pautrānsānubandhāñjanādhipaḥ |
dhṛtarāṣṭraḥ kimakarodrājā caiva yudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
taddṛṣṭvā mahadāścaryaṃ putrāṇāṃ darśanaṃ punaḥ |
vītaśokaḥ sa rājarṣiḥ punarāśramamāgamat || 2 ||
[Analyze grammar]

itarastu janaḥ sarvaste caiva paramarṣayaḥ |
pratijagmuryathākāmaṃ dhṛtarāṣṭrābhyanujñayā || 3 ||
[Analyze grammar]

pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ |
anujagmurmahātmānaṃ sadāraṃ taṃ mahīpatim || 4 ||
[Analyze grammar]

tamāśramagataṃ dhīmānbrahmarṣirlokapūjitaḥ |
muniḥ satyavatīputro dhṛtarāṣṭramabhāṣata || 5 ||
[Analyze grammar]

dhṛtarāṣṭra mahābāho śṛṇu kauravanandana |
śrutaṃ te jñānavṛddhānāmṛṣīṇāṃ puṇyakarmaṇām || 6 ||
[Analyze grammar]

ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām |
dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ || 7 ||
[Analyze grammar]

mā sma śoke manaḥ kārṣīrdiṣṭe na vyathate budhaḥ |
śrutaṃ devarahasyaṃ te nāradāddevadarśanāt || 8 ||
[Analyze grammar]

gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām |
yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ || 9 ||
[Analyze grammar]

yudhiṣṭhirastvayaṃ dhīmānbhavantamanurudhyate |
sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ || 10 ||
[Analyze grammar]

visarjayainaṃ yātveṣa svarājyamanuśāsatām |
māsaḥ samadhiko hyeṣāmatīto vasatāṃ vane || 11 ||
[Analyze grammar]

etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa |
bahupratyarthikaṃ hyetadrājyaṃ nāma narādhipa || 12 ||
[Analyze grammar]

ityuktaḥ kauravo rājā vyāsenāmitabuddhinā |
yudhiṣṭhiramathāhūya vāgmī vacanamabravīt || 13 ||
[Analyze grammar]

ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha |
tvatprasādānmahīpāla śoko nāsmānprabādhate || 14 ||
[Analyze grammar]

rame cāhaṃ tvayā putra pureva gajasāhvaye |
nāthenānugato vidvanpriyeṣu parivartinā || 15 ||
[Analyze grammar]

prāptaṃ putraphalaṃ tvattaḥ prītirme vipulā tvayi |
na me manyurmahābāho gamyatāṃ putra mā ciram || 16 ||
[Analyze grammar]

bhavantaṃ ceha saṃprekṣya tapo me parihīyate |
tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ || 17 ||
[Analyze grammar]

mātarau te tathaiveme śīrṇaparṇakṛtāśane |
mama tulyavrate putra naciraṃ vartayiṣyataḥ || 18 ||
[Analyze grammar]

duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ |
vyāsasya tapaso vīryādbhavataśca samāgamāt || 19 ||
[Analyze grammar]

prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me'nagha |
ugraṃ tapaḥ samāsthāsye tvamanujñātumarhasi || 20 ||
[Analyze grammar]

tvayyadya piṇḍaḥ kīrtiśca kulaṃ cedaṃ pratiṣṭhitam |
śvo vādya vā mahābāho gamyatāṃ putra mā ciram || 21 ||
[Analyze grammar]

rājanītiḥ subahuśaḥ śrutā te bharatarṣabha |
saṃdeṣṭavyaṃ na paśyāmi kṛtametāvatā vibho || 22 ||
[Analyze grammar]

ityuktavacanaṃ tāta nṛpo rājānamabravīt |
na māmarhasi dharmajña parityaktumanāgasam || 23 ||
[Analyze grammar]

kāmaṃ gacchantu me sarve bhrātaro'nucarāstathā |
bhavantamahamanviṣye mātarau ca yatavrate || 24 ||
[Analyze grammar]

tamuvācātha gāndhārī maivaṃ putra śṛṇuṣva me |
tvayyadhīnaṃ kurukulaṃ piṇḍaśca śvaśurasya me || 25 ||
[Analyze grammar]

gamyatāṃ putra paryāptametāvatpūjitā vayam |
rājā yadāha tatkāryaṃ tvayā putra piturvacaḥ || 26 ||
[Analyze grammar]

ityuktaḥ sa tu gāndhāryā kuntīmidamuvāca ha |
snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ || 27 ||
[Analyze grammar]

visarjayati māṃ rājā gāndhārī ca yaśasvinī |
bhavatyāṃ baddhacittastu kathaṃ yāsyāmi duḥkhitaḥ || 28 ||
[Analyze grammar]

na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi |
tapaso hi paraṃ nāsti tapasā vindate mahat || 29 ||
[Analyze grammar]

mamāpi na tathā rājñi rājye buddhiryathā purā |
tapasyevānuraktaṃ me manaḥ sarvātmanā tathā || 30 ||
[Analyze grammar]

śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe |
bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā || 31 ||
[Analyze grammar]

pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ |
na teṣāṃ kulakartāraṃ kaṃcitpaśyāmyahaṃ śubhe || 32 ||
[Analyze grammar]

sarve hi bhasmasānnītā droṇenaikena saṃyuge |
avaśeṣāstu nihatā droṇaputreṇa vai niśi || 33 ||
[Analyze grammar]

cedayaścaiva matsyāśca dṛṣṭapūrvāstathaiva naḥ |
kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt |
yaṃ dṛṣṭvā sthātumicchāmi dharmārthaṃ nānyahetukam || 34 ||
[Analyze grammar]

śivena paśya naḥ sarvāndurlabhaṃ darśanaṃ tava |
bhaviṣyatyamba rājā hi tīvramārapsyate tapaḥ || 35 ||
[Analyze grammar]

etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ |
yudhiṣṭhiramuvācedaṃ bāṣpavyākulalocanaḥ || 36 ||
[Analyze grammar]

notsahe'haṃ parityaktuṃ mātaraṃ pārthivarṣabha |
pratiyātu bhavānkṣipraṃ tapastapsyāmyahaṃ vane || 37 ||
[Analyze grammar]

ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram |
pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ || 38 ||
[Analyze grammar]

tamuvāca tataḥ kuntī pariṣvajya mahābhujam |
gamyatāṃ putra maivaṃ tvaṃ vocaḥ kuru vaco mama || 39 ||
[Analyze grammar]

āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ |
uparodho bhavedevamasmākaṃ tapasaḥ kṛte || 40 ||
[Analyze grammar]

tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt |
tasmātputraka gaccha tvaṃ śiṣṭamalpaṃ hi naḥ prabho || 41 ||
[Analyze grammar]

evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhairmanaḥ |
sahadevasya rājendra rājñaścaiva viśeṣataḥ || 42 ||
[Analyze grammar]

te mātrā samanujñātā rājñā ca kurupuṃgavāḥ |
abhivādya kuruśreṣṭhamāmantrayitumārabhan || 43 ||
[Analyze grammar]

rājanpratigamiṣyāmaḥ śivena pratinanditāḥ |
anujñātāstvayā rājangamiṣyāmo vikalmaṣāḥ || 44 ||
[Analyze grammar]

evamuktaḥ sa rājarṣirdharmarājñā mahātmanā |
anujajñe jayāśīrbhirabhinandya yudhiṣṭhiram || 45 ||
[Analyze grammar]

bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ |
sa cāsya samyaṅmedhāvī pratyapadyata vīryavān || 46 ||
[Analyze grammar]

arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau |
anujajñe sa kauravyaḥ pariṣvajyābhinandya ca || 47 ||
[Analyze grammar]

gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ |
jananyā samupāghrātāḥ pariṣvaktāśca te nṛpam |
cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe || 48 ||
[Analyze grammar]

punaḥ punarnirīkṣantaḥ prajagmuste pradakṣiṇam |
tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ || 49 ||
[Analyze grammar]

nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ |
śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ |
saṃdiṣṭāścetikartavyaṃ prayayurbhartṛbhiḥ saha || 50 ||
[Analyze grammar]

tataḥ prajajñe ninadaḥ sūtānāṃ yujyatāmiti |
uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatāmapi || 51 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ |
nagaraṃ hāstinapuraṃ punarāyātsabāndhavaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: