Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

maheśvara uvāca |
tilottamā nāma purā brahmaṇā yoṣiduttamā |
tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā || 1 ||
[Analyze grammar]

sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi |
pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā || 2 ||
[Analyze grammar]

yato yataḥ sā sudatī māmupādhāvadantike |
tatastato mukhaṃ cāru mama devi vinirgatam || 3 ||
[Analyze grammar]

tāṃ didṛkṣurahaṃ yogāccaturmūrtitvamāgataḥ |
caturmukhaśca saṃvṛtto darśayanyogamātmanaḥ || 4 ||
[Analyze grammar]

pūrveṇa vadanenāhamindratvamanuśāsmi ha |
uttareṇa tvayā sārdhaṃ ramāmyahamanindite || 5 ||
[Analyze grammar]

paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham |
dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ || 6 ||
[Analyze grammar]

jaṭilo brahmacārī ca lokānāṃ hitakāmyayā |
devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam || 7 ||
[Analyze grammar]

indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama |
dagdhvā kaṇṭhaṃ tu tadyātaṃ tena śrīkaṇṭhatā mama || 8 ||
[Analyze grammar]

umovāca |
vāhaneṣu prabhūteṣu śrīmatsvanyeṣu satsu te |
kathaṃ govṛṣabho deva vāhanatvamupāgataḥ || 9 ||
[Analyze grammar]

maheśvara uvāca |
surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam |
sā sṛṣṭā bahudhā jātā kṣaramāṇā payo'mṛtam || 10 ||
[Analyze grammar]

tasyā vatsamukhotsṛṣṭaḥ pheno madgātramāgataḥ |
tato dagdhā mayā gāvo nānāvarṇatvamāgatāḥ || 11 ||
[Analyze grammar]

tato'haṃ lokaguruṇā śamaṃ nīto'rthavedinā |
vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanameva ca || 12 ||
[Analyze grammar]

umovāca |
nivāsā bahurūpāste viśvarūpaguṇānvitāḥ |
tāṃśca saṃtyajya bhagavañśmaśāne ramase katham || 13 ||
[Analyze grammar]

keśāsthikalile bhīme kapālaghaṭasaṃkule |
gṛdhragomāyukalile citāgniśatasaṃkule || 14 ||
[Analyze grammar]

aśucau māṃsakalile vasāśoṇitakardame |
vinikīrṇāmiṣacaye śivānādavinādite || 15 ||
[Analyze grammar]

maheśvara uvāca |
medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsvaham |
na ca medhyataraṃ kiṃcicchmaśānādiha vidyate || 16 ||
[Analyze grammar]

tena me sarvavāsānāṃ śmaśāne ramate manaḥ |
nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite || 17 ||
[Analyze grammar]

tatra caiva ramante me bhūtasaṃghāḥ śubhānane |
na ca bhūtagaṇairdevi vināhaṃ vastumutsahe || 18 ||
[Analyze grammar]

eṣa vāso hi me medhyaḥ svargīyaśca mato hi me |
puṇyaḥ paramakaścaiva medhyakāmairupāsyate || 19 ||
[Analyze grammar]

umovāca |
bhagavansarvabhūteśa sarvadharmabhṛtāṃ vara |
pinākapāṇe varada saṃśayo me mahānayam || 20 ||
[Analyze grammar]

ayaṃ munigaṇaḥ sarvastapastapa iti prabho |
taponveṣakaro loke bhramate vividhākṛtiḥ || 21 ||
[Analyze grammar]

asya caivarṣisaṃghasya mama ca priyakāmyayā |
etaṃ mameha saṃdehaṃ vaktumarhasyariṃdama || 22 ||
[Analyze grammar]

dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ |
śakyo dharmamavindadbhirdharmajña vada me prabho || 23 ||
[Analyze grammar]

nārada uvāca |
tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat |
vāgbhirṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara || 24 ||
[Analyze grammar]

maheśvara uvāca |
ahiṃsā satyavacanaṃ sarvabhūtānukampanam |
śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ || 25 ||
[Analyze grammar]

paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam |
adattādānaviramo madhumāṃsasya varjanam || 26 ||
[Analyze grammar]

eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ |
dehibhirdharmaparamaiḥ kartavyo dharmasaṃcayaḥ || 27 ||
[Analyze grammar]

umovāca |
bhagavansaṃśayaṃ pṛṣṭastaṃ me vyākhyātumarhasi |
cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ || 28 ||
[Analyze grammar]

brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet |
vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet || 29 ||
[Analyze grammar]

maheśvara uvāca |
nyāyataste mahābhāge saṃśayaḥ samudīritaḥ |
bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ || 30 ||
[Analyze grammar]

upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ |
sa hi dharmārthamutpanno brahmabhūyāya kalpate || 31 ||
[Analyze grammar]

tasya dharmakriyā devi vratacaryā ca nyāyataḥ |
tathopanayanaṃ caiva dvijāyaivopapadyate || 32 ||
[Analyze grammar]

gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ |
dehibhirdharmaparamaiścartavyo dharmasaṃbhavaḥ || 33 ||
[Analyze grammar]

umovāca |
bhagavansaṃśayo me'tra taṃ me vyākhyātumarhasi |
cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya || 34 ||
[Analyze grammar]

maheśvara uvāca |
rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam |
vratacaryāparo dharmo gurupādaprasādanam || 35 ||
[Analyze grammar]

bhaikṣacaryāparo dharmo dharmo nityopavāsitā |
nityasvādhyāyitā dharmo brahmacaryāśramastathā || 36 ||
[Analyze grammar]

guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ |
vindetānantaraṃ bhāryāmanurūpāṃ yathāvidhi || 37 ||
[Analyze grammar]

śūdrānnavarjanaṃ dharmastathā satpathasevanam |
dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca || 38 ||
[Analyze grammar]

āhitāgniradhīyāno juhvānaḥ saṃyatendriyaḥ |
vighasāśī yatāhāro gṛhasthaḥ satyavākśuciḥ || 39 ||
[Analyze grammar]

atithivratatā dharmo dharmastretāgnidhāraṇam |
iṣṭīśca paśubandhāṃśca vidhipūrvaṃ samācaret || 40 ||
[Analyze grammar]

yajñaśca paramo dharmastathāhiṃsā ca dehiṣu |
apūrvabhojanaṃ dharmo vighasāśitvameva ca || 41 ||
[Analyze grammar]

bhukte parijane paścādbhojanaṃ dharma ucyate |
brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ || 42 ||
[Analyze grammar]

daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām |
gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā || 43 ||
[Analyze grammar]

nityopalepanaṃ dharmastathā nityopavāsitā |
susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe || 44 ||
[Analyze grammar]

eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ |
dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate || 45 ||
[Analyze grammar]

yastu kṣatragato devi tvayā dharma udīritaḥ |
tamahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā || 46 ||
[Analyze grammar]

kṣatriyasya smṛto dharmaḥ prajāpālanamāditaḥ |
nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate || 47 ||
[Analyze grammar]

prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ |
tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ || 48 ||
[Analyze grammar]

tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca |
agnihotraparispando dānādhyayanameva ca || 49 ||
[Analyze grammar]

yajñopavītadhāraṇaṃ yajño dharmakriyāstathā |
bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā || 50 ||
[Analyze grammar]

samyagdaṇḍe sthitirdharmo dharmo vedakratukriyāḥ |
vyavahārasthitirdharmaḥ satyavākyaratistathā || 51 ||
[Analyze grammar]

ārtahastaprado rājā pretya ceha mahīyate |
gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ |
aśvamedhajitāṃllokānprāpnoti tridivālaye || 52 ||
[Analyze grammar]

vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā |
agnihotraparispando dānādhyayanameva ca || 53 ||
[Analyze grammar]

vāṇijyaṃ satpathasthānamātithyaṃ praśamo damaḥ |
viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ || 54 ||
[Analyze grammar]

tilāngandhānrasāṃścaiva na vikrīṇīta vai kvacit |
vaṇikpathamupāsīno vaiśyaḥ satpathamāśritaḥ || 55 ||
[Analyze grammar]

sarvātithyaṃ trivargasya yathāśakti yathārhataḥ |
śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu || 56 ||
[Analyze grammar]

sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ |
śuśrūṣannatithiṃ prāptaṃ tapaḥ saṃcinute mahat || 57 ||
[Analyze grammar]

tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ |
śūdro dharmaphalairiṣṭaiḥ saṃprayujyeta buddhimān || 58 ||
[Analyze grammar]

etatte sarvamākhyātaṃ cāturvarṇyasya śobhane |
ekaikasyeha subhage kimanyacchrotumicchasi || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 128

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: