Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña sarvaśāstraviśārada |
āgamairbahubhiḥ sphīto bhavānnaḥ prathitaḥ kule || 1 ||
[Analyze grammar]

tvatto dharmārthasaṃyuktamāyatyāṃ ca sukhodayam |
āścaryabhūtaṃ lokasya śrotumicchāmyariṃdama || 2 ||
[Analyze grammar]

ayaṃ ca kālaḥ saṃprāpto durlabhajñātibāndhavaḥ |
śāstā ca na hi naḥ kaścittvāmṛte bharatarṣabha || 3 ||
[Analyze grammar]

yadi te'hamanugrāhyo bhrātṛbhiḥ sahito'nagha |
vaktumarhasi naḥ praśnaṃ yattvāṃ pṛcchāmi pārthiva || 4 ||
[Analyze grammar]

ayaṃ nārāyaṇaḥ śrīmānsarvapārthivasaṃmataḥ |
bhavantaṃ bahumānena praśrayeṇa ca sevate || 5 ||
[Analyze grammar]

asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ |
bhrātṝṇāṃ ca priyārthaṃ me snehādbhāṣitumarhasi || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya tadvacanaṃ śrutvā snehādāgatasaṃbhramaḥ |
bhīṣmo bhāgīrathīputra idaṃ vacanamabravīt || 7 ||
[Analyze grammar]

hanta te kathayiṣyāmi kathāmatimanoramām |
asya viṣṇoḥ purā rājanprabhāvo'yaṃ mayā śrutaḥ || 8 ||
[Analyze grammar]

yaśca govṛṣabhāṅkasya prabhāvastaṃ ca me śṛṇu |
rudrāṇyāḥ saṃśayo yaśca daṃpatyostaṃ ca me śṛṇu || 9 ||
[Analyze grammar]

vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam |
dīkṣitaṃ cāgatau draṣṭumubhau nāradaparvatau || 10 ||
[Analyze grammar]

kṛṣṇadvaipāyanaścaiva dhaumyaśca japatāṃ varaḥ |
devalaḥ kāśyapaścaiva hastikāśyapa eva ca || 11 ||
[Analyze grammar]

apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ |
śiṣyairanugatāḥ sarve devakalpaistapodhanaiḥ || 12 ||
[Analyze grammar]

teṣāmatithisatkāramarcanīyaṃ kulocitam |
devakītanayaḥ prīto devakalpamakalpayat || 13 ||
[Analyze grammar]

hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca |
upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ || 14 ||
[Analyze grammar]

kathāścakrustataste tu madhurā dharmasaṃhitāḥ |
rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ || 15 ||
[Analyze grammar]

tato nārāyaṇaṃ tejo vratacaryendhanotthitam |
vaktrānniḥsṛtya kṛṣṇasya vahniradbhutakarmaṇaḥ || 16 ||
[Analyze grammar]

so'gnirdadāha taṃ śailaṃ sadrumaṃ salatākṣupam |
sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam || 17 ||
[Analyze grammar]

mṛgaiśca vividhākārairhāhābhūtamacetanam |
śikharaṃ tasya śailasya mathitaṃ dīptadarśanam || 18 ||
[Analyze grammar]

sa tu vahnirmahājvālo dagdhvā sarvamaśeṣataḥ |
viṣṇoḥ samīpamāgamya pādau śiṣyavadaspṛśat || 19 ||
[Analyze grammar]

tato viṣṇurvanaṃ dṛṣṭvā nirdagdhamarikarśanaḥ |
saumyairdṛṣṭinipātaistatpunaḥ prakṛtimānayat || 20 ||
[Analyze grammar]

tathaiva sa girirbhūyaḥ prapuṣpitalatādrumaḥ |
sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ || 21 ||
[Analyze grammar]

tadadbhutamacintyaṃ ca dṛṣṭvā munigaṇastadā |
vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ || 22 ||
[Analyze grammar]

tato nārāyaṇo dṛṣṭvā tānṛṣīnvismayānvitān |
praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ || 23 ||
[Analyze grammar]

kimasya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ |
nirmamasyāgamavato vismayaḥ samupāgataḥ || 24 ||
[Analyze grammar]

etaṃ me saṃśayaṃ sarvaṃ yāthātathyamaninditāḥ |
ṛṣayo vaktumarhanti niścitārthaṃ tapodhanāḥ || 25 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhavānvisṛjate lokānbhavānsaṃharate punaḥ |
bhavāñśītaṃ bhavānuṣṇaṃ bhavāneva pravarṣati || 26 ||
[Analyze grammar]

pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca |
teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca || 27 ||
[Analyze grammar]

etanno vismayakaraṃ praśaṃsa madhusūdana |
tvamevārhasi kalyāṇa vaktuṃ vahnervinirgamam || 28 ||
[Analyze grammar]

tato vigatasaṃtrāsā vayamapyarikarśana |
yacchrutaṃ yacca dṛṣṭaṃ nastatpravakṣyāmahe hare || 29 ||
[Analyze grammar]

vāsudeva uvāca |
etattadvaiṣṇavaṃ tejo mama vaktrādviniḥsṛtam |
kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ || 30 ||
[Analyze grammar]

ṛṣayaścārtimāpannā jitakrodhā jitendriyāḥ |
bhavanto vyathitāścāsandevakalpāstapodhanāḥ || 31 ||
[Analyze grammar]

vratacaryāparītasya tapasvivratasevayā |
mama vahniḥ samudbhūto na vai vyathitumarhatha || 32 ||
[Analyze grammar]

vrataṃ cartumihāyātastvahaṃ girimimaṃ śubham |
putraṃ cātmasamaṃ vīrye tapasā sraṣṭumāgataḥ || 33 ||
[Analyze grammar]

tato mamātmā yo dehe so'gnirbhūtvā viniḥsṛtaḥ |
gataśca varadaṃ draṣṭuṃ sarvalokapitāmaham || 34 ||
[Analyze grammar]

tena cātmānuśiṣṭo me putratve munisattamāḥ |
tejaso'rdhena putraste bhaviteti vṛṣadhvajaḥ || 35 ||
[Analyze grammar]

so'yaṃ vahnirupāgamya pādamūle mamāntikam |
śiṣyavatparicaryātha śāntaḥ prakṛtimāgataḥ || 36 ||
[Analyze grammar]

etadasya rahasyaṃ vaḥ padmanābhasya dhīmataḥ |
mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ || 37 ||
[Analyze grammar]

sarvatra gatiravyagrā bhavatāṃ dīrghadarśanāḥ |
tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ || 38 ||
[Analyze grammar]

yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi vā bhuvi |
āścaryaṃ paramaṃ kiṃcittadbhavanto bruvantu me || 39 ||
[Analyze grammar]

tasyāmṛtanikāśasya vāṅmadhorasti me spṛhā |
bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ || 40 ||
[Analyze grammar]

yadyapyahamadṛṣṭaṃ vā divyamadbhutadarśanam |
divi vā bhuvi vā kiṃcitpaśyāmyamaladarśanāḥ || 41 ||
[Analyze grammar]

prakṛtiḥ sā mama parā na kvacitpratihanyate |
na cātmagatamaiśvaryamāścaryaṃ pratibhāti me || 42 ||
[Analyze grammar]

śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ |
ciraṃ tiṣṭhati medinyāṃ śaile lekhyamivārpitam || 43 ||
[Analyze grammar]

tadahaṃ sajjanamukhānniḥsṛtaṃ tatsamāgame |
kathayiṣyāmyaharaharbuddhidīpakaraṃ nṛṇām || 44 ||
[Analyze grammar]

tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau |
netraiḥ padmadalaprakhyairapaśyanta janārdanam || 45 ||
[Analyze grammar]

vardhayantastathaivānye pūjayantastathāpare |
vāgbhirṛgbhūṣitārthābhiḥ stuvanto madhusūdanam || 46 ||
[Analyze grammar]

tato munigaṇāḥ sarve nāradaṃ devadarśanam |
tadā niyojayāmāsurvacane vākyakovidam || 47 ||
[Analyze grammar]

yadāścaryamacintyaṃ ca girau himavati prabho |
anubhūtaṃ munigaṇaistīrthayātrāparāyaṇaiḥ || 48 ||
[Analyze grammar]

tadbhavānṛṣisaṃghasya hitārthaṃ sarvacoditaḥ |
yathādṛṣṭaṃ hṛṣīkeśe sarvamākhyātumarhati || 49 ||
[Analyze grammar]

evamuktaḥ sa munibhirnārado bhagavānṛṣiḥ |
kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 126

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: