Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam |
prabrūhi bharataśreṣṭha yadatra vyatiricyate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sāmnā prasādyate kaściddānena ca tathāparaḥ |
puruṣaḥ prakṛtiṃ jñātvā tayorekataraṃ bhajet || 2 ||
[Analyze grammar]

guṇāṃstu śṛṇu me rājansāntvasya bharatarṣabha |
dāruṇānyapi bhūtāni sāntvenārādhayedyathā || 3 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā || 4 ||
[Analyze grammar]

kaścittu buddhisaṃpanno brāhmaṇo vijane vane |
gṛhītaḥ kṛcchramāpanno rakṣasā bhakṣayiṣyatā || 5 ||
[Analyze grammar]

sa buddhiśrutasaṃpannastaṃ dṛṣṭvātīva bhīṣaṇam |
sāmaivāsminprayuyuje na mumoha na vivyathe || 6 ||
[Analyze grammar]

rakṣastu vācā saṃpūjya praśnaṃ papraccha taṃ dvijam |
mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ || 7 ||
[Analyze grammar]

muhūrtamatha saṃcintya brāhmaṇastasya rakṣasaḥ |
ābhirgāthābhiravyagraḥ praśnaṃ pratijagāda ha || 8 ||
[Analyze grammar]

videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ |
viṣayānatulānbhuṅkṣe tenāsi hariṇaḥ kṛśaḥ || 9 ||
[Analyze grammar]

nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi |
svadoṣādaparajyante tenāsi hariṇaḥ kṛśaḥ || 10 ||
[Analyze grammar]

dhanaiśvaryādhikāḥ stabdhāstvadguṇaiḥ paramāvarāḥ |
avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ || 11 ||
[Analyze grammar]

guṇavānviguṇānanyānnūnaṃ paśyasi satkṛtān |
prājño'prājñānvinītātmā tenāsi hariṇaḥ kṛśaḥ || 12 ||
[Analyze grammar]

avṛttyā kliśyamāno'pi vṛttyupāyānvigarhayan |
māhātmyādvyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 13 ||
[Analyze grammar]

saṃpīḍyātmānamāryatvāttvayā kaścidupaskṛtaḥ |
jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ || 14 ||
[Analyze grammar]

kliśyamānānvimārgeṣu kāmakrodhāvṛtātmanaḥ |
manye nu dhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ || 15 ||
[Analyze grammar]

prājñaiḥ saṃbhāvito nūnaṃ naprājñairupasaṃhitaḥ |
hrīmānamarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ || 16 ||
[Analyze grammar]

nūnaṃ mitramukhaḥ śatruḥ kaścidāryavadācaran |
vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ || 17 ||
[Analyze grammar]

prakāśārthagatirnūnaṃ rahasyakuśalaḥ kṛtī |
tajjñairna pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 18 ||
[Analyze grammar]

asatsvabhiniviṣṭeṣu bruvato muktasaṃśayam |
guṇāste na virājante tenāsi hariṇaḥ kṛśaḥ || 19 ||
[Analyze grammar]

dhanabuddhiśrutairhīnaḥ kevalaṃ tejasānvitaḥ |
mahatprārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 20 ||
[Analyze grammar]

tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam |
bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ || 21 ||
[Analyze grammar]

nūnamarthavatāṃ madhye tava vākyamanuttamam |
na bhāti kāle'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ || 22 ||
[Analyze grammar]

dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam |
anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ || 23 ||
[Analyze grammar]

nūnamāsaṃjayitvā te kṛtye kasmiṃścidīpsite |
kaścidarthayate'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ || 24 ||
[Analyze grammar]

nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛddhruvam |
mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ || 25 ||
[Analyze grammar]

antargatamabhiprāyaṃ na nūnaṃ lajjayecchasi |
vivaktuṃ prāptiśaithilyāttenāsi hariṇaḥ kṛśaḥ || 26 ||
[Analyze grammar]

nānābuddhirucīṃlloke manuṣyānnūnamicchasi |
grahītuṃ svaguṇaiḥ sarvāṃstenāsi hariṇaḥ kṛśaḥ || 27 ||
[Analyze grammar]

avidvānbhīruralpārtho vidyāvikramadānajam |
yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 28 ||
[Analyze grammar]

cirābhilaṣitaṃ kiṃcitphalamaprāptameva te |
kṛtamanyairapahṛtaṃ tenāsi hariṇaḥ kṛśaḥ || 29 ||
[Analyze grammar]

nūnamātmakṛtaṃ doṣamapaśyankiṃcidātmani |
akāraṇe'bhiśasto'si tenāsi hariṇaḥ kṛśaḥ || 30 ||
[Analyze grammar]

suhṛdāmapramattānāmapramokṣyārthahānijam |
duḥkhamarthaguṇairhīnaṃ tenāsi hariṇaḥ kṛśaḥ || 31 ||
[Analyze grammar]

sādhūngṛhasthāndṛṣṭvā ca tathāsādhūnvanecarān |
muktāṃścāvasathe saktāṃstenāsi hariṇaḥ kṛśaḥ || 32 ||
[Analyze grammar]

dharmyamarthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ |
na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 33 ||
[Analyze grammar]

dattānakuśalairarthānmanīṣī saṃjijīviṣuḥ |
prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ || 34 ||
[Analyze grammar]

pāpānvivardhato dṛṣṭvā kalyāṇāṃścāvasīdataḥ |
dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ || 35 ||
[Analyze grammar]

parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi |
suhṛdāmavirodhena tenāsi hariṇaḥ kṛśaḥ || 36 ||
[Analyze grammar]

śrotriyāṃśca vikarmasthānprājñāṃścāpyajitendriyān |
manye'nudhyāyasi janāṃstenāsi hariṇaḥ kṛśaḥ || 37 ||
[Analyze grammar]

evaṃ saṃpūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat |
sakhāyamakaroccainaṃ saṃyojyārthairmumoca ha || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 125

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: