Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara |
śrotumicchāmyahaṃ tvattastaṃ me brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm |
kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata || 2 ||
[Analyze grammar]

kena vṛttena kalyāṇi samācāreṇa kena vā |
vidhūya sarvapāpāni devalokaṃ tvamāgatā || 3 ||
[Analyze grammar]

hutāśanaśikheva tvaṃ jvalamānā svatejasā |
sutā tārādhipasyeva prabhayā divamāgatā || 4 ||
[Analyze grammar]

arajāṃsi ca vastrāṇi dhārayantī gataklamā |
vimānasthā śubhe bhāsi sahasraguṇamojasā || 5 ||
[Analyze grammar]

na tvamalpena tapasā dānena niyamena vā |
imaṃ lokamanuprāptā tasmāttattvaṃ vadasva me || 6 ||
[Analyze grammar]

iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī |
śāṇḍilī nibhṛtaṃ vākyaṃ sumanāmidamabravīt || 7 ||
[Analyze grammar]

nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī |
na ca muṇḍā na jaṭilā bhūtvā devatvamāgatā || 8 ||
[Analyze grammar]

ahitāni ca vākyāni sarvāṇi paruṣāṇi ca |
apramattā ca bhartāraṃ kadācinnāhamabruvam || 9 ||
[Analyze grammar]

devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane |
apramattā sadāyuktā śvaśrūśvaśuravartinī || 10 ||
[Analyze grammar]

paiśunye na pravartāmi na mamaitanmanogatam |
advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca || 11 ||
[Analyze grammar]

asadvā hasitaṃ kiṃcidahitaṃ vāpi karmaṇā |
rahasyamarahasyaṃ vā na pravartāmi sarvathā || 12 ||
[Analyze grammar]

kāryārthe nirgataṃ cāpi bhartāraṃ gṛhamāgatam |
āsanenopasaṃyojya pūjayāmi samāhitā || 13 ||
[Analyze grammar]

yadyacca nābhijānāti yadbhojyaṃ nābhinandati |
bhakṣyaṃ vāpyatha vā lehyaṃ tatsarvaṃ varjayāmyaham || 14 ||
[Analyze grammar]

kuṭumbārthe samānītaṃ yatkiṃcitkāryameva tu |
prātarutthāya tatsarvaṃ kārayāmi karomi ca || 15 ||
[Analyze grammar]

pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit |
maṅgalairbahubhiryuktā bhavāmi niyatā sadā || 16 ||
[Analyze grammar]

añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam |
prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari || 17 ||
[Analyze grammar]

notthāpayāmi bhartāraṃ sukhasuptamahaṃ sadā |
ātureṣvapi kāryeṣu tena tuṣyati me manaḥ || 18 ||
[Analyze grammar]

nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā |
guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā || 19 ||
[Analyze grammar]

imaṃ dharmapathaṃ nārī pālayantī samāhitā |
arundhatīva nārīṇāṃ svargaloke mahīyate || 20 ||
[Analyze grammar]

bhīṣma uvāca |
etadākhyāya sā devī sumanāyai tapasvinī |
patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā || 21 ||
[Analyze grammar]

yaścedaṃ pāṇḍavākhyānaṃ paṭhetparvaṇi parvaṇi |
sa devalokaṃ saṃprāpya nandane susukhaṃ vaset || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 124

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: