Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ālokadānaṃ nāmaitatkīdṛśaṃ bharatarṣabha |
kathametatsamutpannaṃ phalaṃ cātra bravīhi me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
manoḥ prajāpatervādaṃ suvarṇasya ca bhārata || 2 ||
[Analyze grammar]

tapasvī kaścidabhavatsuvarṇo nāma nāmataḥ |
varṇato hemavarṇaḥ sa suvarṇa iti paprathe || 3 ||
[Analyze grammar]

kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ |
bahūnsvavaṃśaprabhavānsamatītaḥ svakairguṇaiḥ || 4 ||
[Analyze grammar]

sa kadācinmanuṃ vipro dadarśopasasarpa ca |
kuśalapraśnamanyonyaṃ tau ca tatra pracakratuḥ || 5 ||
[Analyze grammar]

tatastau siddhasaṃkalpau merau kāñcanaparvate |
ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām || 6 ||
[Analyze grammar]

tatra tau kathayāmāstāṃ kathā nānāvidhāśrayāḥ |
brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām || 7 ||
[Analyze grammar]

suvarṇastvabravīdvākyaṃ manuṃ svāyaṃbhuvaṃ prabhum |
hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktumarhasi || 8 ||
[Analyze grammar]

sumanobhiryadijyante daivatāni prajeśvara |
kimetatkathamutpannaṃ phalayogaṃ ca śaṃsa me || 9 ||
[Analyze grammar]

manuruvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
śukrasya ca baleścaiva saṃvādaṃ vai samāgame || 10 ||
[Analyze grammar]

balervairocanasyeha trailokyamanuśāsataḥ |
samīpamājagāmāśu śukro bhṛgukulodvahaḥ || 11 ||
[Analyze grammar]

tamarghyādibhirabhyarcya bhārgavaṃ so'surādhipaḥ |
niṣasādāsane paścādvidhivadbhūridakṣiṇaḥ || 12 ||
[Analyze grammar]

katheyamabhavattatra yā tvayā parikīrtitā |
sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati || 13 ||
[Analyze grammar]

tataḥ papraccha daityendraḥ kavīndraṃ praśnamuttamam |
sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama |
pradānasya dvijaśreṣṭha tadbhavānvaktumarhati || 14 ||
[Analyze grammar]

śukra uvāca |
tapaḥ pūrvaṃ samutpannaṃ dharmastasmādanantaram |
etasminnantare caiva vīrudoṣadhya eva ca || 15 ||
[Analyze grammar]

somasyātmā ca bahudhā saṃbhūtaḥ pṛthivītale |
amṛtaṃ ca viṣaṃ caiva yāścānyāstulyajātayaḥ || 16 ||
[Analyze grammar]

amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca |
mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ || 17 ||
[Analyze grammar]

amṛtaṃ maṅgalaṃ viddhi mahadviṣamamaṅgalam |
oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo'gnisaṃbhavam || 18 ||
[Analyze grammar]

mano hlādayate yasmācchriyaṃ cāpi dadhāti ha |
tasmātsumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ || 19 ||
[Analyze grammar]

devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ |
tasmātsumanasaḥ proktā yasmāttuṣyanti devatāḥ || 20 ||
[Analyze grammar]

yaṃ yamuddiśya dīyerandevaṃ sumanasaḥ prabho |
maṅgalārthaṃ sa tenāsya prīto bhavati daityapa || 21 ||
[Analyze grammar]

jñeyāstūgrāśca saumyāśca tejasvinyaśca tāḥ pṛthak |
oṣadhyo bahuvīryāśca bahurūpāstathaiva ca || 22 ||
[Analyze grammar]

yajñiyānāṃ ca vṛkṣāṇāmayajñiyānnibodha me |
āsurāṇi ca mālyāni daivatebhyo hitāni ca || 23 ||
[Analyze grammar]

rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ |
pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ || 24 ||
[Analyze grammar]

vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ |
akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ || 25 ||
[Analyze grammar]

dvividho hi smṛto gandha iṣṭo'niṣṭaśca puṣpajaḥ |
iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet || 26 ||
[Analyze grammar]

akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāśca varṇataḥ |
teṣāṃ puṣpāṇi devānāmiṣṭāni satataṃ prabho || 27 ||
[Analyze grammar]

jalajāni ca mālyāni padmādīni ca yāni ca |
gandharvanāgayakṣebhyastāni dadyādvicakṣaṇaḥ || 28 ||
[Analyze grammar]

oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ |
śatrūṇāmabhicārārthamatharvasu nidarśitāḥ || 29 ||
[Analyze grammar]

tīkṣṇavīryāstu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ |
raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet || 30 ||
[Analyze grammar]

manohṛdayanandinyo vimarde madhurāśca yāḥ |
cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho || 31 ||
[Analyze grammar]

na tu śmaśānasaṃbhūtā na devāyatanodbhavāḥ |
saṃnayetpuṣṭiyukteṣu vivāheṣu rahaḥsu ca || 32 ||
[Analyze grammar]

girisānuruhāḥ saumyā devānāmupapādayet |
prokṣitābhyukṣitāḥ saumyā yathāyogaṃ yathāsmṛti || 33 ||
[Analyze grammar]

gandhena devāstuṣyanti darśanādyakṣarākṣasāḥ |
nāgāḥ samupabhogena tribhiretaistu mānuṣāḥ || 34 ||
[Analyze grammar]

sadyaḥ prīṇāti devānvai te prītā bhāvayantyuta |
saṃkalpasiddhā martyānāmīpsitaiśca manorathaiḥ || 35 ||
[Analyze grammar]

devāḥ prīṇanti satataṃ mānitā mānayanti ca |
avajñātāvadhūtāśca nirdahantyadhamānnarān || 36 ||
[Analyze grammar]

ataūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam |
dhūpāṃśca vividhānsādhūnasādhūṃśca nibodha me || 37 ||
[Analyze grammar]

niryāsaḥ saralaścaiva kṛtrimaścaiva te trayaḥ |
iṣṭāniṣṭo bhavedgandhastanme vistarataḥ śṛṇu || 38 ||
[Analyze grammar]

niryāsāḥ sallakīvarjyā devānāṃ dayitāstu te |
gugguluḥ pravarasteṣāṃ sarveṣāmiti niścayaḥ || 39 ||
[Analyze grammar]

aguruḥ sāriṇāṃ śreṣṭho yakṣarākṣasabhoginām |
daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ || 40 ||
[Analyze grammar]

atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ |
phāṇitāsavasaṃyuktairmanuṣyāṇāṃ vidhīyate || 41 ||
[Analyze grammar]

devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ |
ye'nye vaihārikāste tu mānuṣāṇāmiti smṛtāḥ || 42 ||
[Analyze grammar]

ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ |
dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ || 43 ||
[Analyze grammar]

dīpadāne pravakṣyāmi phalayogamanuttamam |
yathā yena yadā caiva pradeyā yādṛśāśca te || 44 ||
[Analyze grammar]

jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate |
pradānaṃ tejasāṃ tasmāttejo vardhayate nṛṇām || 45 ||
[Analyze grammar]

andhaṃ tamastamisraṃ ca dakṣiṇāyanameva ca |
uttarāyaṇametasmājjyotirdānaṃ praśasyate || 46 ||
[Analyze grammar]

yasmādūrdhvagametattu tamasaścaiva bheṣajam |
tasmādūrdhvagaterdātā bhavediti viniścayaḥ || 47 ||
[Analyze grammar]

devāstejasvino yasmātprabhāvantaḥ prakāśakāḥ |
tāmasā rākṣasāśceti tasmāddīpaḥ pradīyate || 48 ||
[Analyze grammar]

ālokadānāccakṣuṣmānprabhāyukto bhavennaraḥ |
tāndattvā nopahiṃseta na harennopanāśayet || 49 ||
[Analyze grammar]

dīpahartā bhavedandhastamogatirasuprabhaḥ |
dīpapradaḥ svargaloke dīpamālī virājate || 50 ||
[Analyze grammar]

haviṣā prathamaḥ kalpo dvitīyastvauṣadhīrasaiḥ |
vasāmedosthiniryāsairna kāryaḥ puṣṭimicchatā || 51 ||
[Analyze grammar]

giriprapāte gahane caityasthāne catuṣpathe |
dīpadātā bhavennityaṃ ya icchedbhūtimātmanaḥ || 52 ||
[Analyze grammar]

kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati |
jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā || 53 ||
[Analyze grammar]

balikarmasu vakṣyāmi guṇānkarmaphalodayān |
devayakṣoraganṛṇāṃ bhūtānāmatha rakṣasām || 54 ||
[Analyze grammar]

yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ |
rākṣasāneva tānviddhi nirvaṣaṭkāramaṅgalān || 55 ||
[Analyze grammar]

tasmādagraṃ prayaccheta devebhyaḥ pratipūjitam |
śirasā praṇataścāpi haredbalimatandritaḥ || 56 ||
[Analyze grammar]

gṛhyā hi devatā nityamāśaṃsanti gṛhātsadā |
bāhyāścāgantavo ye'nye yakṣarākṣasapannagāḥ || 57 ||
[Analyze grammar]

ito dattena jīvanti devatāḥ pitarastathā |
te prītāḥ prīṇayantyetānāyuṣā yaśasā dhanaiḥ || 58 ||
[Analyze grammar]

balayaḥ saha puṣpaistu devānāmupahārayet |
dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ || 59 ||
[Analyze grammar]

kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām |
surāsavapuraskārā lājollepanabhūṣitāḥ || 60 ||
[Analyze grammar]

nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ |
tilānguḍasusaṃpannānbhūtānāmupahārayet || 61 ||
[Analyze grammar]

agradātāgrabhogī syādbalavarṇasamanvitaḥ |
tasmādagraṃ prayaccheta devebhyaḥ pratipūjitam || 62 ||
[Analyze grammar]

jvalatyaharaho veśma yāścāsya gṛhadevatāḥ |
tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā || 63 ||
[Analyze grammar]

ityetadasurendrāya kāvyaḥ provāca bhārgavaḥ |
suvarṇāya manuḥ prāha suvarṇo nāradāya ca || 64 ||
[Analyze grammar]

nārado'pi mayi prāha guṇānetānmahādyute |
tvamapyetadviditveha sarvamācara putraka || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 101

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: