Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām |
phalaṃ balividhāne ca tadbhūyo vaktumarhasi || 1 ||
[Analyze grammar]

dhūpapradānasya phalaṃ pradīpasya tathaiva ca |
balayaśca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
nahuṣaṃ prati saṃvādamagastyasya bhṛgostathā || 3 ||
[Analyze grammar]

nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ |
devarājyamanuprāptaḥ sukṛteneha karmaṇā || 4 ||
[Analyze grammar]

tatrāpi prayato rājannahuṣastridive vasan |
mānuṣīścaiva divyāśca kurvāṇo vividhāḥ kriyāḥ || 5 ||
[Analyze grammar]

mānuṣyastatra sarvāḥ sma kriyāstasya mahātmanaḥ |
pravṛttāstridive rājandivyāścaiva sanātanāḥ || 6 ||
[Analyze grammar]

agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā |
balayaścānnalājābhirdhūpanaṃ dīpakarma ca || 7 ||
[Analyze grammar]

sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ |
japayajñānmanoyajñāṃstridive'pi cakāra saḥ || 8 ||
[Analyze grammar]

daivatānyarcayaṃścāpi vidhivatsa sureśvaraḥ |
sarvāṇyeva yathānyāyaṃ yathāpūrvamariṃdama || 9 ||
[Analyze grammar]

athendrasya bhaviṣyatvādahaṃkārastamāviśat |
sarvāścaiva kriyāstasya paryahīyanta bhūpate || 10 ||
[Analyze grammar]

sa ṛṣīnvāhayāmāsa varadānamadānvitaḥ |
parihīnakriyaścāpi durbalatvamupeyivān || 11 ||
[Analyze grammar]

tasya vāhayataḥ kālo munimukhyāṃstapodhanān |
ahaṃkārābhibhūtasya sumahānatyavartata || 12 ||
[Analyze grammar]

atha paryāyaśa ṛṣīnvāhanāyopacakrame |
paryāyaścāpyagastyasya samapadyata bhārata || 13 ||
[Analyze grammar]

athāgamya mahātejā bhṛgurbrahmavidāṃ varaḥ |
agastyamāśramasthaṃ vai samupetyedamabravīt || 14 ||
[Analyze grammar]

evaṃ vayamasatkāraṃ devendrasyāsya durmateḥ |
nahuṣasya kimarthaṃ vai marṣayāma mahāmune || 15 ||
[Analyze grammar]

agastya uvāca |
kathameṣa mayā śakyaḥ śaptuṃ yasya mahāmune |
varadena varo datto bhavato viditaśca saḥ || 16 ||
[Analyze grammar]

yo me dṛṣṭipathaṃ gacchetsa me vaśyo bhavediti |
ityanena varo devādyācito gacchatā divam || 17 ||
[Analyze grammar]

evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ |
anyenāpyṛṣimukhyena na śapto na ca pātitaḥ || 18 ||
[Analyze grammar]

amṛtaṃ caiva pānāya dattamasmai purā vibho |
mahātmane tadarthaṃ ca nāsmābhirvinipātyate || 19 ||
[Analyze grammar]

prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam |
dvijeṣvadharmayuktāni sa karoti narādhamaḥ || 20 ||
[Analyze grammar]

atra yatprāptakālaṃ nastadbrūhi vadatāṃ vara |
bhavāṃścāpi yathā brūyātkurvīmahi tathā vayam || 21 ||
[Analyze grammar]

bhṛguruvāca |
pitāmahaniyogena bhavantamahamāgataḥ |
pratikartuṃ balavati nahuṣe darpamāsthite || 22 ||
[Analyze grammar]

adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ |
adyainamahamudvṛttaṃ kariṣye'nindramojasā || 23 ||
[Analyze grammar]

adyendraṃ sthāpayiṣyāmi paśyataste śatakratum |
saṃcālya pāpakarmāṇamindrasthānātsudurmatim || 24 ||
[Analyze grammar]

adya cāsau kudevendrastvāṃ padā dharṣayiṣyati |
daivopahatacittatvādātmanāśāya mandadhīḥ || 25 ||
[Analyze grammar]

vyutkrāntadharmaṃ tamahaṃ dharṣaṇāmarṣito bhṛśam |
ahirbhavasveti ruṣā śapsye pāpaṃ dvijadruham || 26 ||
[Analyze grammar]

tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam |
dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune || 27 ||
[Analyze grammar]

nahuṣaṃ pāpakarmāṇamaiśvaryabalamohitam |
yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune || 28 ||
[Analyze grammar]

evamuktastu bhṛguṇā maitrāvaruṇiravyayaḥ |
agastyaḥ paramaprīto babhūva vigatajvaraḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 102

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: