Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
gārhasthyaṃ dharmamakhilaṃ prabrūhi bharatarṣabha |
ṛddhimāpnoti kiṃ kṛtvā manuṣya iha pārthiva || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi purāvṛttaṃ janādhipa |
vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata || 2 ||
[Analyze grammar]

saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān |
papraccha bharataśreṣṭha yadetatpṛcchase'dya mām || 3 ||
[Analyze grammar]

vāsudeva uvāca |
gārhasthyaṃ dharmamāśritya mayā vā madvidhena vā |
kimavaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet || 4 ||
[Analyze grammar]

pṛthivyuvāca |
ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava |
ijyāścaivārcanīyāśca yathā caivaṃ nibodha me || 5 ||
[Analyze grammar]

sadā yajñena devāṃśca ātithyena ca mānavān |
chandataśca yathānityamarhānyuñjīta nityaśaḥ |
tena hyṛṣigaṇāḥ prītā bhavanti madhusūdana || 6 ||
[Analyze grammar]

nityamagniṃ paricaredabhuktvā balikarma ca |
kuryāttathaiva devā vai prīyante madhusūdana || 7 ||
[Analyze grammar]

kuryādaharahaḥ śrāddhamannādyenodakena vā |
payomūlaphalairvāpi pitṝṇāṃ prītimāharan || 8 ||
[Analyze grammar]

siddhānnādvaiśvadevaṃ vai kuryādagnau yathāvidhi |
agnīṣomaṃ vaiśvadevaṃ dhānvantaryamanantaram || 9 ||
[Analyze grammar]

prajānāṃ pataye caiva pṛthagghomo vidhīyate |
tathaiva cānupūrvyeṇa balikarma prayojayet || 10 ||
[Analyze grammar]

dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca |
somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye || 11 ||
[Analyze grammar]

dhanvantareḥ prāgudīcyāṃ prācyāṃ śakrāya mādhava |
manorvai iti ca prāhurbaliṃ dvāre gṛhasya vai |
marudbhyo devatābhyaśca balimantargṛhe haret || 12 ||
[Analyze grammar]

tathaiva viśvedevebhyo balimākāśato haret |
niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret || 13 ||
[Analyze grammar]

evaṃ kṛtvā baliṃ samyagdadyādbhikṣāṃ dvijātaye |
alābhe brāhmaṇasyāgnāvagramutkṣipya nikṣipet || 14 ||
[Analyze grammar]

yadā śrāddhaṃ pitṛbhyaśca dātumiccheta mānavaḥ |
tadā paścātprakurvīta nivṛtte śrāddhakarmaṇi || 15 ||
[Analyze grammar]

pitṝnsaṃtarpayitvā tu baliṃ kuryādvidhānataḥ |
vaiśvadevaṃ tataḥ kuryātpaścādbrāhmaṇavācanam || 16 ||
[Analyze grammar]

tato'nnenāvaśeṣeṇa bhojayedatithīnapi |
arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān || 17 ||
[Analyze grammar]

anityaṃ hi sthito yasmāttasmādatithirucyate || 18 ||
[Analyze grammar]

ācāryasya pituścaiva sakhyurāptasya cātitheḥ |
idamasti gṛhe mahyamiti nityaṃ nivedayet || 19 ||
[Analyze grammar]

te yadvadeyustatkuryāditi dharmo vidhīyate |
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet || 20 ||
[Analyze grammar]

rājartvijaṃ snātakaṃ ca guruṃ śvaśurameva ca |
arcayenmadhuparkeṇa parisaṃvatsaroṣitān || 21 ||
[Analyze grammar]

śvabhyaśca śvapacebhyaśca vayobhyaścāvapedbhuvi |
vaiśvadevaṃ hi nāmaitatsāyaṃprātarvidhīyate || 22 ||
[Analyze grammar]

etāṃstu dharmāngārhasthānyaḥ kuryādanasūyakaḥ |
sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate || 23 ||
[Analyze grammar]

bhīṣma uvāca |
iti bhūmervacaḥ śrutvā vāsudevaḥ pratāpavān |
tathā cakāra satataṃ tvamapyevaṃ samācara || 24 ||
[Analyze grammar]

evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa |
ihaloke yaśaḥ prāpya pretya svargamavāpsyasi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 100

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: