Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram |
gobhiḥ pūrvavisṛṣṭābhirgacchema śreṣṭhatāmiti || 1 ||
[Analyze grammar]

loke'smindakṣiṇānāṃ ca sarvāsāṃ vayamuttamāḥ |
bhavema na ca lipyema doṣeṇeti paraṃtapa || 2 ||
[Analyze grammar]

sa eva cetasā tena hato lipyeta sarvadā |
śakṛtā ca pavitrārthaṃ kurvīrandevamānuṣāḥ || 3 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |
pradātāraśca golokāngaccheyuriti mānada || 4 ||
[Analyze grammar]

tābhyo varaṃ dadau brahmā tapaso'nte svayaṃ prabhuḥ |
evaṃ bhavatviti vibhurlokāṃstārayateti ca || 5 ||
[Analyze grammar]

uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ |
tapaso'nte mahārāja gāvo lokaparāyaṇāḥ || 6 ||
[Analyze grammar]

tasmādgāvo mahābhāgāḥ pavitraṃ paramucyate |
tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani || 7 ||
[Analyze grammar]

samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate || 8 ||
[Analyze grammar]

rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate || 9 ||
[Analyze grammar]

samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāṃ somaloke mahīyate || 10 ||
[Analyze grammar]

samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāmindraloke mahīyate || 11 ||
[Analyze grammar]

samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāmagniloke mahīyate || 12 ||
[Analyze grammar]

samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate || 13 ||
[Analyze grammar]

apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām |
pradāya vastrasaṃvītāṃ vāruṇaṃ lokamaśnute || 14 ||
[Analyze grammar]

vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām |
pradāya vastrasaṃvītāṃ vāyuloke mahīyate || 15 ||
[Analyze grammar]

hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām |
pradāya vastrasaṃvītāṃ kauberaṃ lokamaśnute || 16 ||
[Analyze grammar]

palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām |
pradāya vastrasaṃvītāṃ pitṛloke mahīyate || 17 ||
[Analyze grammar]

savatsāṃ pīvarīṃ dattvā śitikaṇṭhāmalaṃkṛtām |
vaiśvadevamasaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate || 18 ||
[Analyze grammar]

samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm |
suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokamaśnute || 19 ||
[Analyze grammar]

pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām |
pradāya vastrasaṃvītāṃ sādhyānāṃ lokamaśnute || 20 ||
[Analyze grammar]

vairāṭapṛṣṭhamukṣāṇaṃ sarvaratnairalaṃkṛtam |
pradāya marutāṃ lokānajarānpratipadyate || 21 ||
[Analyze grammar]

vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām |
gandharvāpsarasāṃ lokāndattvā prāpnoti mānavaḥ || 22 ||
[Analyze grammar]

śitikaṇṭhamanaḍvāhaṃ sarvaratnairalaṃkṛtam |
dattvā prajāpaterlokānviśokaḥ pratipadyate || 23 ||
[Analyze grammar]

gopradānarato yāti bhittvā jaladasaṃcayān |
vimānenārkavarṇena divi rājanvirājatā || 24 ||
[Analyze grammar]

taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ |
ramayanti naraśreṣṭha gopradānarataṃ naram || 25 ||
[Analyze grammar]

vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ |
hāsaiśca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate || 26 ||
[Analyze grammar]

yāvanti lomāni bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ |
svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: