Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ |
ghṛtanadyo ghṛtāvartāstā me santu sadā gṛhe || 1 ||
[Analyze grammar]

ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam |
ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam || 2 ||
[Analyze grammar]

gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca |
gāvo me sarvataścaiva gavāṃ madhye vasāmyaham || 3 ||
[Analyze grammar]

ityācamya japetsāyaṃ prātaśca puruṣaḥ sadā |
yadahnā kurute pāpaṃ tasmātsa parimucyate || 4 ||
[Analyze grammar]

prāsādā yatra sauvarṇā vasordhārā ca yatra sā |
gandharvāpsaraso yatra tatra yānti sahasradāḥ || 5 ||
[Analyze grammar]

navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ |
vahanti yatra nadyo vai tatra yānti sahasradāḥ || 6 ||
[Analyze grammar]

gavāṃ śatasahasraṃ tu yaḥ prayacchedyathāvidhi |
parāmṛddhimavāpyātha sa goloke mahīyate || 7 ||
[Analyze grammar]

daśa cobhayataḥ pretya mātāpitroḥ pitāmahān |
dadhāti sukṛtāṃllokānpunāti ca kulaṃ naraḥ || 8 ||
[Analyze grammar]

dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānāmapi ca pradāya |
pānīyadātā ca yamasya loke na yātanāṃ kāṃcidupaiti tatra || 9 ||
[Analyze grammar]

pavitramagryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro'thāprameyāḥ |
anvālabheddakṣiṇato vrajecca dadyācca pātre prasamīkṣya kālam || 10 ||
[Analyze grammar]

dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām |
pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ || 11 ||
[Analyze grammar]

surūpā bahurūpāśca viśvarūpāśca mātaraḥ |
gāvo māmupatiṣṭhantāmiti nityaṃ prakīrtayet || 12 ||
[Analyze grammar]

nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam |
nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitumarhati || 13 ||
[Analyze grammar]

tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā |
yajñaṃ vahanti saṃbhūya kimastyabhyadhikaṃ tataḥ || 14 ||
[Analyze grammar]

yayā sarvamidaṃ vyāptaṃ jagatsthāvarajaṅgamam |
tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram || 15 ||
[Analyze grammar]

guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste |
na hi paramiha dānamasti gobhyo bhavanti na cāpi parāyaṇaṃ tathānyat || 16 ||
[Analyze grammar]

bhīṣma uvāca |
paramidamiti bhūmipo vicintya pravaramṛṣervacanaṃ tato mahātmā |
vyasṛjata niyatātmavāndvijebhyaḥ subahu ca godhanamāptavāṃśca lokān || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 79

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: