Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
idaṃ deyamidaṃ deyamitīyaṃ śruticodanā |
bahudeyāśca rājānaḥ kiṃ sviddeyamanuttamam || 1 ||
[Analyze grammar]

bhīṣma uvāca |
ati dānāni sarvāṇi pṛthivīdānamucyate |
acalā hyakṣayā bhūmirdogdhrī kāmānanuttamān || 2 ||
[Analyze grammar]

dogdhrī vāsāṃsi ratnāni paśūnvrīhiyavāṃstathā |
bhūmidaḥ sarvabhūteṣu śāśvatīredhate samāḥ || 3 ||
[Analyze grammar]

yāvadbhūmerāyuriha tāvadbhūmida edhate |
na bhūmidānādastīha paraṃ kiṃcidyudhiṣṭhira || 4 ||
[Analyze grammar]

apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam |
bhūmimete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ || 5 ||
[Analyze grammar]

svakarmaivopajīvanti narā iha paratra ca |
bhūmirbhūtirmahādevī dātāraṃ kurute priyam || 6 ||
[Analyze grammar]

ya etāṃ dakṣiṇāṃ dadyādakṣayāṃ pṛthivīpatiḥ |
punarnaratvaṃ saṃprāpya bhavetsa pṛthivīpatiḥ || 7 ||
[Analyze grammar]

yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ |
saṃgrāme vā tanuṃ jahyāddadyādvā pṛthivīmimām || 8 ||
[Analyze grammar]

ityetāṃ kṣatrabandhūnāṃ vadanti paramāśiṣam |
punāti dattā pṛthivī dātāramiti śuśruma || 9 ||
[Analyze grammar]

api pāpasamācāraṃ brahmaghnamapi vānṛtam |
saiva pāpaṃ pāvayati saiva pāpātpramocayet || 10 ||
[Analyze grammar]

api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ |
pṛthivīṃ nānyadicchanti pāvanaṃ jananī yathā || 11 ||
[Analyze grammar]

nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam |
dānaṃ vāpyatha vā jñānaṃ nāmno'syāḥ paramaṃ priyam |
tasmātprāpyaiva pṛthivīṃ dadyādviprāya pārthivaḥ || 12 ||
[Analyze grammar]

nābhūmipatinā bhūmiradhiṣṭheyā kathaṃcana |
na vā pātreṇa vā gūhedantardhānena vā caret |
ye cānye bhūmimiccheyuḥ kuryurevamasaṃśayam || 13 ||
[Analyze grammar]

yaḥ sādhorbhūmimādatte na bhūmiṃ vindate tu saḥ |
bhūmiṃ tu dattvā sādhubhyo vindate bhūmimeva hi |
pretyeha ca sa dharmātmā saṃprāpnoti mahadyaśaḥ || 14 ||
[Analyze grammar]

yasya viprānuśāsanti sādhorbhūmiṃ sadaiva hi |
na tasya śatravo rājanpraśāsanti vasuṃdharām || 15 ||
[Analyze grammar]

yatkiṃcitpuruṣaḥ pāpaṃ kurute vṛttikarśitaḥ |
api gocarmamātreṇa bhūmidānena pūyate || 16 ||
[Analyze grammar]

ye'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ |
tebhyaḥ pavitramākhyeyaṃ bhūmidānamanuttamam || 17 ||
[Analyze grammar]

alpāntaramidaṃ śaśvatpurāṇā menire janāḥ |
yo yajedaśvamedhena dadyādvā sādhave mahīm || 18 ||
[Analyze grammar]

api cetsukṛtaṃ kṛtvā śaṅkerannapi paṇḍitāḥ |
aśakyamekamevaitadbhūmidānamanuttamam || 19 ||
[Analyze grammar]

suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca |
sarvametanmahāprājña dadāti vasudhāṃ dadat || 20 ||
[Analyze grammar]

tapo yajñaḥ śrutaṃ śīlamalobhaḥ satyasaṃdhatā |
gurudaivatapūjā ca nātivartanti bhūmidam || 21 ||
[Analyze grammar]

bharturniḥśreyase yuktāstyaktātmāno raṇe hatāḥ |
brahmalokagatāḥ siddhā nātikrāmanti bhūmidam || 22 ||
[Analyze grammar]

yathā janitrī kṣīreṇa svaputraṃ bharate sadā |
anugṛhṇāti dātāraṃ tathā sarvarasairmahī || 23 ||
[Analyze grammar]

mṛtyorvai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ |
ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam || 24 ||
[Analyze grammar]

pitṝṃśca pitṛlokasthāndevaloke ca devatāḥ |
saṃtarpayati śāntātmā yo dadāti vasuṃdharām || 25 ||
[Analyze grammar]

kṛśāya mriyamāṇāya vṛttimlānāya sīdate |
bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ || 26 ||
[Analyze grammar]

yathā dhāvati gaurvatsaṃ kṣīramabhyutsṛjantyuta |
evameva mahābhāga bhūmirbhavati bhūmidam || 27 ||
[Analyze grammar]

halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalāmapi |
udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ || 28 ||
[Analyze grammar]

brāhmaṇaṃ vṛttasaṃpannamāhitāgniṃ śucivratam |
naraḥ pratigrāhya mahīṃ na yāti yamasādanam || 29 ||
[Analyze grammar]

yathā candramaso vṛddhirahanyahani jāyate |
tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate || 30 ||
[Analyze grammar]

atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ |
yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai || 31 ||
[Analyze grammar]

māmevādatta māṃ datta māṃ dattvā māmavāpsyatha |
asmiṃlloke pare caiva tataścājanane punaḥ || 32 ||
[Analyze grammar]

ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ |
śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati || 33 ||
[Analyze grammar]

kṛtyānāmabhiśastānāṃ duriṣṭaśamanaṃ mahat |
prāyaścittamahaṃ kṛtvā punātyubhayato daśa || 34 ||
[Analyze grammar]

punāti ya idaṃ veda veda cāhaṃ tathaiva ca |
prakṛtiḥ sarvabhūtānāṃ bhūmirvai śāśvatī matā || 35 ||
[Analyze grammar]

abhiṣicyaiva nṛpatiṃ śrāvayedimamāgamam |
yathā śrutvā mahīṃ dadyānnādadyātsādhutaśca tām || 36 ||
[Analyze grammar]

so'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam |
rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam || 37 ||
[Analyze grammar]

atha yeṣāmadharmajño rājā bhavati nāstikaḥ |
na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca || 38 ||
[Analyze grammar]

sadā bhavanti codvignāstasya duścaritairnarāḥ |
yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat || 39 ||
[Analyze grammar]

atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ |
sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca || 40 ||
[Analyze grammar]

tasya rājñaḥ śubhairāryaiḥ karmabhirnirvṛtāḥ prajāḥ |
yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ || 41 ||
[Analyze grammar]

sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt |
sa dātā sa ca vikrānto yo dadāti vasuṃdharām || 42 ||
[Analyze grammar]

ādityā iva dīpyante tejasā bhuvi mānavāḥ |
dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije || 43 ||
[Analyze grammar]

yathā bījāni rohanti prakīrṇāni mahītale |
tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ || 44 ||
[Analyze grammar]

ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ |
śūlapāṇiśca bhagavānpratinandanti bhūmidam || 45 ||
[Analyze grammar]

bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca |
caturvidho hi loko'yaṃ yo'yaṃ bhūmiguṇātmakaḥ || 46 ||
[Analyze grammar]

eṣā mātā pitā caiva jagataḥ pṛthivīpate |
nānayā sadṛśaṃ bhūtaṃ kiṃcidasti janādhipa || 47 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspateśca saṃvādamindrasya ca yudhiṣṭhira || 48 ||
[Analyze grammar]

iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā |
maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim || 49 ||
[Analyze grammar]

bhagavankena dānena svargataḥ sukhamedhate |
yadakṣayaṃ mahārghaṃ ca tadbrūhi vadatāṃ vara || 50 ||
[Analyze grammar]

ityuktaḥ sa surendreṇa tato devapurohitaḥ |
bṛhaspatirmahātejāḥ pratyuvāca śatakratum || 51 ||
[Analyze grammar]

suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan |
dadadetānmahāprājñaḥ sarvapāpaiḥ pramucyate || 52 ||
[Analyze grammar]

na bhūmidānāddevendra paraṃ kiṃciditi prabho |
viśiṣṭamiti manyāmi yathā prāhurmanīṣiṇaḥ || 53 ||
[Analyze grammar]

ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ |
sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam || 54 ||
[Analyze grammar]

bharturniḥśreyase yuktāstyaktātmāno raṇe hatāḥ |
brahmalokagatāḥ śūrā nātikrāmanti bhūmidam || 55 ||
[Analyze grammar]

pañca pūrvādipuruṣāḥ ṣaṭca ye vasudhāṃ gatāḥ |
ekādaśa dadadbhūmiṃ paritrātīha mānavaḥ || 56 ||
[Analyze grammar]

ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara |
sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate || 57 ||
[Analyze grammar]

mahīṃ sphītāṃ dadadrājā sarvakāmaguṇānvitām |
rājādhirājo bhavati taddhi dānamanuttamam || 58 ||
[Analyze grammar]

sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati |
sarvabhūtāni manyante māṃ dadātīti vāsava || 59 ||
[Analyze grammar]

sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām |
dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ || 60 ||
[Analyze grammar]

madhusarpiḥpravāhinyaḥ payodadhivahāstathā |
saritastarpayantīha surendra vasudhāpradam || 61 ||
[Analyze grammar]

bhūmipradānānnṛpatirmucyate rājakilbiṣāt |
na hi bhūmipradānena dānamanyadviśiṣyate || 62 ||
[Analyze grammar]

dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām |
taṃ janāḥ kathayantīha yāvaddharati gauriyam || 63 ||
[Analyze grammar]

puṇyāmṛddharasāṃ bhūmiṃ yo dadāti puraṃdara |
na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ || 64 ||
[Analyze grammar]

sarvathā pārthiveneha satataṃ bhūtimicchatā |
bhūrdeyā vidhivacchakra pātre sukhamabhīpsatā || 65 ||
[Analyze grammar]

api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye |
samutsṛjati tatpāpaṃ jīrṇāṃ tvacamivoragaḥ || 66 ||
[Analyze grammar]

sāgarānsaritaḥ śailānkānanāni ca sarvaśaḥ |
sarvametannaraḥ śakra dadāti vasudhāṃ dadat || 67 ||
[Analyze grammar]

taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca |
snehānsarvarasāṃścaiva dadāti vasudhāṃ dadat || 68 ||
[Analyze grammar]

oṣadhīḥ kṣīrasaṃpannā nagānpuṣpaphalānvitān |
kānanopalaśailāṃśca dadāti vasudhāṃ dadat || 69 ||
[Analyze grammar]

agniṣṭomaprabhṛtibhiriṣṭvā ca svāptadakṣiṇaiḥ |
na tatphalamavāpnoti bhūmidānādyadaśnute || 70 ||
[Analyze grammar]

dātā daśānugṛhṇāti daśa hanti tathā kṣipan |
pūrvadattāṃ haranbhūmiṃ narakāyopagacchati || 71 ||
[Analyze grammar]

na dadāti pratiśrutya dattvā vā harate tu yaḥ |
sa baddho vāruṇaiḥ pāśaistapyate mṛtyuśāsanāt || 72 ||
[Analyze grammar]

āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim |
ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam || 73 ||
[Analyze grammar]

brāhmaṇeṣvṛṇabhūtaṃ syātpārthivasya puraṃdara |
itareṣāṃ tu varṇānāṃ tārayetkṛśadurbalān || 74 ||
[Analyze grammar]

nācchindyātsparśitāṃ bhūmiṃ pareṇa tridaśādhipa |
brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaścana || 75 ||
[Analyze grammar]

athāśru patitaṃ teṣāṃ dīnānāmavasīdatām |
brāhmaṇānāṃ hṛte kṣetre hanyāttripuruṣaṃ kulam || 76 ||
[Analyze grammar]

bhūmipālaṃ cyutaṃ rāṣṭrādyastu saṃsthāpayetpunaḥ |
tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate || 77 ||
[Analyze grammar]

ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām |
gośvavāhanasaṃpūrṇāṃ bāhuvīryasamārjitām || 78 ||
[Analyze grammar]

nidhigarbhāṃ dadadbhūmiṃ sarvaratnaparicchadām |
akṣayāṃllabhate lokānbhūmisatraṃ hi tasya tat || 79 ||
[Analyze grammar]

vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām |
loke mahīyate sadbhiryo dadāti vasuṃdharām || 80 ||
[Analyze grammar]

yathāpsu patitaḥ śakra tailabindurvisarpati |
tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati || 81 ||
[Analyze grammar]

ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ |
vadhyante'bhimukhāḥ śakra brahmalokaṃ vrajanti te || 82 ||
[Analyze grammar]

nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ |
upatiṣṭhanti devendra sadā bhūmipradaṃ divi || 83 ||
[Analyze grammar]

modate ca sukhaṃ svarge devagandharvapūjitaḥ |
yo dadāti mahīṃ samyagvidhineha dvijātaye || 84 ||
[Analyze grammar]

śatamapsarasaścaiva divyamālyavibhūṣitāḥ |
upatiṣṭhanti devendra sadā bhūmipradaṃ naram || 85 ||
[Analyze grammar]

śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ |
bhūmipradānātpuṣpāṇi hiraṇyanicayāstathā || 86 ||
[Analyze grammar]

ājñā sadāpratihatā jayaśabdo bhavatyatha |
bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara || 87 ||
[Analyze grammar]

hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ |
amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat || 88 ||
[Analyze grammar]

nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ |
nāsti satyasamo dharmo nāsti dānasamo nidhiḥ || 89 ||
[Analyze grammar]

etadāṅgirasācchrutvā vāsavo vasudhāmimām |
vasuratnasamākīrṇāṃ dadāvāṅgirase tadā || 90 ||
[Analyze grammar]

ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam |
na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta || 91 ||
[Analyze grammar]

akṣayaṃ ca bhaveddattaṃ pitṛbhyastanna saṃśayaḥ |
tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayeddvijān || 92 ||
[Analyze grammar]

ityetatsarvadānānāṃ śreṣṭhamuktaṃ tavānagha |
mayā bharataśārdūla kiṃ bhūyaḥ śrotumicchasi || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 61

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: