Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dānaṃ yajñakriyā ceha kiṃ svitpretya mahāphalam |
kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā || 1 ||
[Analyze grammar]

etadicchāmi vijñātuṃ yāthātathyena bhārata |
vidvañjijñāsamānāya dānadharmānpracakṣva me || 2 ||
[Analyze grammar]

antarvedyāṃ ca yaddattaṃ śraddhayā cānṛśaṃsyataḥ |
kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
raudraṃ karma kṣatriyasya satataṃ tāta vartate |
tasya vaitānikaṃ karma dānaṃ caiveha pāvanam || 4 ||
[Analyze grammar]

na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ |
etasmātkāraṇādyajñairyajedrājāptadakṣiṇaiḥ || 5 ||
[Analyze grammar]

atha cetpratigṛhṇīyurdadyādaharaharnṛpaḥ |
śraddhāmāsthāya paramāṃ pāvanaṃ hyetaduttamam || 6 ||
[Analyze grammar]

brāhmaṇāṃstarpayeddravyaistato yajñe yatavrataḥ |
maitrānsādhūnvedavidaḥ śīlavṛttataponvitān || 7 ||
[Analyze grammar]

yatte tena kariṣyanti kṛtaṃ tena bhaviṣyati |
yajñānsādhaya sādhubhyaḥ svādvannāndakṣiṇāvataḥ || 8 ||
[Analyze grammar]

iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā |
pūjayethā yāyajūkāṃstavāpyaṃśo bhavedyathā || 9 ||
[Analyze grammar]

prajāvato bharethāśca brāhmaṇānbahubhāriṇaḥ |
prajāvāṃstena bhavati yathā janayitā tathā || 10 ||
[Analyze grammar]

yāvato vai sādhudharmānsantaḥ saṃvartayantyuta |
sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ || 11 ||
[Analyze grammar]

samṛddhaḥ saṃprayacchasva brāhmaṇebhyo yudhiṣṭhira |
dhenūranaḍuho'nnāni cchatraṃ vāsāṃsyupānahau || 12 ||
[Analyze grammar]

ājyāni yajamānebhyastathānnādyāni bhārata |
aśvavanti ca yānāni veśmāni śayanāni ca || 13 ||
[Analyze grammar]

ete deyā vyuṣṭimanto laghūpāyāśca bhārata |
ajugupsāṃśca vijñāya brāhmaṇānvṛttikarśitān || 14 ||
[Analyze grammar]

upacchannaṃ prakāśaṃ vā vṛttyā tānpratipādaya |
rājasūyāśvamedhābhyāṃ śreyastatkṣatriyānprati || 15 ||
[Analyze grammar]

evaṃ pāpairvimuktastvaṃ pūtaḥ svargamavāpsyasi |
sraṃsayitvā punaḥ kośaṃ yadrāṣṭraṃ pālayiṣyasi || 16 ||
[Analyze grammar]

tataśca brahmabhūyastvamavāpsyasi dhanāni ca |
ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata || 17 ||
[Analyze grammar]

putravaccāpi bhṛtyānsvānprajāśca paripālaya |
yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata || 18 ||
[Analyze grammar]

arakṣitāraṃ hartāraṃ viloptāramadāyakam |
taṃ sma rājakaliṃ hanyuḥ prajāḥ saṃbhūya nirghṛṇam || 19 ||
[Analyze grammar]

ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ |
sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ || 20 ||
[Analyze grammar]

pāpaṃ kurvanti yatkiṃcitprajā rājñā hyarakṣitāḥ |
caturthaṃ tasya pāpasya rājā bhārata vindati || 21 ||
[Analyze grammar]

apyāhuḥ sarvameveti bhūyo'rdhamiti niścayaḥ |
caturthaṃ matamasmākaṃ manoḥ śrutvānuśāsanam || 22 ||
[Analyze grammar]

śubhaṃ vā yatprakurvanti prajā rājñā surakṣitāḥ |
caturthaṃ tasya puṇyasya rājā cāpnoti bhārata || 23 ||
[Analyze grammar]

jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira |
parjanyamiva bhūtāni mahādrumamiva dvijāḥ || 24 ||
[Analyze grammar]

kuberamiva rakṣāṃsi śatakratumivāmarāḥ |
jñātayastvānujīvantu suhṛdaśca paraṃtapa || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: