Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kāni dānāni loke'smindātukāmo mahīpatiḥ |
guṇādhikebhyo viprebhyo dadyādbharatasattama || 1 ||
[Analyze grammar]

kena tuṣyanti te sadyastuṣṭāḥ kiṃ pradiśantyuta |
śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat || 2 ||
[Analyze grammar]

dattaṃ kiṃ phalavadrājanniha loke paratra ca |
bhavataḥ śrotumicchāmi tanme vistarato vada || 3 ||
[Analyze grammar]

bhīṣma uvāca |
imamarthaṃ purā pṛṣṭo nārado devadarśanaḥ |
yaduktavānasau tanme gadataḥ śṛṇu bhārata || 4 ||
[Analyze grammar]

nārada uvāca |
annameva praśaṃsanti devāḥ sarṣigaṇāḥ purā |
lokatantraṃ hi yajñāśca sarvamanne pratiṣṭhitam || 5 ||
[Analyze grammar]

annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati |
tasmādannaṃ viśeṣeṇa dātumicchanti mānavāḥ || 6 ||
[Analyze grammar]

annamūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ |
annena dhāryate sarvaṃ viśvaṃ jagadidaṃ prabho || 7 ||
[Analyze grammar]

annādgṛhasthā loke'sminbhikṣavastata eva ca |
annātprabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ || 8 ||
[Analyze grammar]

kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane |
dātavyaṃ bhikṣave cānnamātmano bhūtimicchatā || 9 ||
[Analyze grammar]

brāhmaṇāyābhirūpāya yo dadyādannamarthine |
nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikamātmanaḥ || 10 ||
[Analyze grammar]

śrāntamadhvani vartantaṃ vṛddhamarhamupasthitam |
arcayedbhūtimanvicchangṛhastho gṛhamāgatam || 11 ||
[Analyze grammar]

krodhamutpatitaṃ hitvā suśīlo vītamatsaraḥ |
annadaḥ prāpnute rājandivi ceha ca yatsukham || 12 ||
[Analyze grammar]

nāvamanyedabhigataṃ na praṇudyātkathaṃcana |
api śvapāke śuni vā na dānaṃ vipraṇaśyati || 13 ||
[Analyze grammar]

yo dadyādaparikliṣṭamannamadhvani vartate |
śrāntāyādṛṣṭapūrvāya sa mahaddharmamāpnuyāt || 14 ||
[Analyze grammar]

pitṝndevānṛṣīnviprānatithīṃśca janādhipa |
yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat || 15 ||
[Analyze grammar]

kṛtvāpi pāpakaṃ karma yo dadyādannamarthine |
brāhmaṇāya viśeṣeṇa na sa pāpena yujyate || 16 ||
[Analyze grammar]

brāhmaṇeṣvakṣayaṃ dānamannaṃ śūdre mahāphalam |
annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate || 17 ||
[Analyze grammar]

na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśameva vā |
bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ || 18 ||
[Analyze grammar]

annadasyānnavṛkṣāśca sarvakāmaphalānvitāḥ |
bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ || 19 ||
[Analyze grammar]

āśaṃsante hi pitaraḥ suvṛṣṭimiva karṣakāḥ |
asmākamapi putro vā pautro vānnaṃ pradāsyati || 20 ||
[Analyze grammar]

brāhmaṇo hi mahadbhūtaṃ svayaṃ dehīti yācate |
akāmo vā sakāmo vā dattvā puṇyamavāpnuyāt || 21 ||
[Analyze grammar]

brāhmaṇaḥ sarvabhūtānāmatithiḥ prasṛtāgrabhuk |
viprā yamabhigacchanti bhikṣamāṇā gṛhaṃ sadā || 22 ||
[Analyze grammar]

satkṛtāśca nivartante tadatīva pravardhate |
mahābhoge kule janma pretya prāpnoti bhārata || 23 ||
[Analyze grammar]

dattvā tvannaṃ naro loke tathā sthānamanuttamam |
mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ || 24 ||
[Analyze grammar]

annaṃ prāṇā narāṇāṃ hi sarvamanne pratiṣṭhitam |
annadaḥ paśumānputrī dhanavānbhogavānapi || 25 ||
[Analyze grammar]

prāṇavāṃścāpi bhavati rūpavāṃśca tathā nṛpa |
annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ || 26 ||
[Analyze grammar]

annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi |
pradātā sukhamāpnoti devaiścāpyabhipūjyate || 27 ||
[Analyze grammar]

brāhmaṇo hi mahadbhūtaṃ kṣetraṃ carati pādavat |
upyate tatra yadbījaṃ taddhi puṇyaphalaṃ mahat || 28 ||
[Analyze grammar]

pratyakṣaṃ prītijananaṃ bhoktṛdātrorbhavatyuta |
sarvāṇyanyāni dānāni parokṣaphalavantyuta || 29 ||
[Analyze grammar]

annāddhi prasavaṃ viddhi ratimannāddhi bhārata |
dharmārthāvannato viddhi roganāśaṃ tathānnataḥ || 30 ||
[Analyze grammar]

annaṃ hyamṛtamityāha purākalpe prajāpatiḥ |
annaṃ bhuvaṃ divaṃ khaṃ ca sarvamanne pratiṣṭhitam || 31 ||
[Analyze grammar]

annapraṇāśe bhidyante śarīre pañca dhātavaḥ |
balaṃ balavato'pīha praṇaśyatyannahānitaḥ || 32 ||
[Analyze grammar]

āvāhāśca vivāhāśca yajñāścānnamṛte tathā |
na vartante naraśreṣṭha brahma cātra pralīyate || 33 ||
[Analyze grammar]

annataḥ sarvametaddhi yatkiṃcitsthāṇu jaṅgamam |
triṣu lokeṣu dharmārthamannaṃ deyamato budhaiḥ || 34 ||
[Analyze grammar]

annadasya manuṣyasya balamojo yaśaḥ sukham |
kīrtiśca vardhate śaśvattriṣu lokeṣu pārthiva || 35 ||
[Analyze grammar]

megheṣvambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ |
tacca meghagataṃ vāri śakro varṣati bhārata || 36 ||
[Analyze grammar]

ādatte ca rasaṃ bhaumamādityaḥ svagabhastibhiḥ |
vāyurādityatastāṃśca rasāndevaḥ prajāpatiḥ || 37 ||
[Analyze grammar]

tadyadā meghato vāri patitaṃ bhavati kṣitau |
tadā vasumatī devī snigdhā bhavati bhārata || 38 ||
[Analyze grammar]

tataḥ sasyāni rohanti yena vartayate jagat |
māṃsamedosthiśukrāṇāṃ prādurbhāvastataḥ punaḥ || 39 ||
[Analyze grammar]

saṃbhavanti tataḥ śukrātprāṇinaḥ pṛthivīpate |
agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha || 40 ||
[Analyze grammar]

evamannaṃ ca sūryaśca pavanaḥ śukrameva ca |
eka eva smṛto rāśiryato bhūtāni jajñire || 41 ||
[Analyze grammar]

prāṇāndadāti bhūtānāṃ tejaśca bharatarṣabha |
gṛhamabhyāgatāyāśu yo dadyādannamarthine || 42 ||
[Analyze grammar]

bhīṣma uvāca |
nāradenaivamukto'hamadāmannaṃ sadā nṛpa |
anasūyustvamapyannaṃ tasmāddehi gatajvaraḥ || 43 ||
[Analyze grammar]

dattvānnaṃ vidhivadrājanviprebhyastvamapi prabho |
yathāvadanurūpebhyastataḥ svargamavāpsyasi || 44 ||
[Analyze grammar]

annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa |
bhavanāni prakāśante divi teṣāṃ mahātmanām |
nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca || 45 ||
[Analyze grammar]

candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca |
taruṇādityavarṇāni sthāvarāṇi carāṇi ca || 46 ||
[Analyze grammar]

anekaśatabhaumāni sāntarjalavanāni ca |
vaiḍūryārkaprakāśāni raupyarukmamayāni ca || 47 ||
[Analyze grammar]

sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ |
vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ || 48 ||
[Analyze grammar]

ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ |
bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca || 49 ||
[Analyze grammar]

kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ |
prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ |
tānannadāḥ prapadyante tasmādannaprado bhava || 50 ||
[Analyze grammar]

ete lokāḥ puṇyakṛtāmannadānāṃ mahātmanām |
tasmādannaṃ viśeṣeṇa dātavyaṃ mānavairbhuvi || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 62

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: