Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yānīmāni bahirvedyāṃ dānāni paricakṣate |
tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava || 1 ||
[Analyze grammar]

kautūhalaṃ hi paramaṃ tatra me vartate prabho |
dātāraṃ dattamanveti yaddānaṃ tatpracakṣva me || 2 ||
[Analyze grammar]

bhīṣma uvāca |
abhayaṃ sarvabhūtebhyo vyasane cāpyanugraham |
yaccābhilaṣitaṃ dadyāttṛṣitāyābhiyācate || 3 ||
[Analyze grammar]

dattaṃ manyeta yaddattvā taddānaṃ śreṣṭhamucyate |
dattaṃ dātāramanveti yaddānaṃ bharatarṣabha || 4 ||
[Analyze grammar]

hiraṇyadānaṃ godānaṃ pṛthivīdānameva ca |
etāni vai pavitrāṇi tārayantyapi duṣkṛtam || 5 ||
[Analyze grammar]

etāni puruṣavyāghra sādhubhyo dehi nityadā |
dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ || 6 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke yaccāsya dayitaṃ gṛhe |
tattadguṇavate deyaṃ tadevākṣayamicchatā || 7 ||
[Analyze grammar]

priyāṇi labhate loke priyadaḥ priyakṛttathā |
priyo bhavati bhūtānāmiha caiva paratra ca || 8 ||
[Analyze grammar]

yācamānamabhīmānādāśāvantamakiṃcanam |
yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira || 9 ||
[Analyze grammar]

amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam |
vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ || 10 ||
[Analyze grammar]

kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate |
apahanyātkṣudhaṃ yastu na tena puruṣaḥ samaḥ || 11 ||
[Analyze grammar]

hriyā tu niyatānsādhūnputradāraiśca karśitān |
ayācamānānkaunteya sarvopāyairnimantraya || 12 ||
[Analyze grammar]

āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate |
arhanto nityasattvasthā yathālabdhopajīvinaḥ || 13 ||
[Analyze grammar]

āśīviṣasamebhyaśca tebhyo rakṣasva bhārata |
tānyuktairupajijñāsya tathā dvijavarottamān || 14 ||
[Analyze grammar]

kṛtairāvasathairnityaṃ sapreṣyaiḥ saparicchadaiḥ |
nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ || 15 ||
[Analyze grammar]

yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira |
kāryamityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ || 16 ||
[Analyze grammar]

vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ |
gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ || 17 ||
[Analyze grammar]

teṣu śuddheṣu dānteṣu svadāranirateṣu ca |
yatkariṣyasi kalyāṇaṃ tattvā lokeṣu dhāsyati || 18 ||
[Analyze grammar]

yathāgnihotraṃ suhutaṃ sāyaṃ prātardvijātinā |
tathā bhavati dattaṃ vai dvijebhyo'tha kṛtātmanā || 19 ||
[Analyze grammar]

eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ |
viśiṣṭaḥ sarvayajñebhyo dadatastāta vartatām || 20 ||
[Analyze grammar]

nivāpo dānasadṛśastādṛśeṣu yudhiṣṭhira |
nivapanpūjayaṃścaiva teṣvānṛṇyaṃ nigacchati || 21 ||
[Analyze grammar]

ya eva no na kupyanti na lubhyanti tṛṇeṣvapi |
ta eva naḥ pūjyatamā ye cānye priyavādinaḥ || 22 ||
[Analyze grammar]

ye no na bahu manyante na pravartanti cāpare |
putravatparipālyāste namastebhyastathābhayam || 23 ||
[Analyze grammar]

ṛtvikpurohitācāryā mṛdubrahmadharā hi te |
kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije || 24 ||
[Analyze grammar]

asti me balavānasmi rājāsmīti yudhiṣṭhira |
brāhmaṇānmā sma paryaśnīrvāsobhiraśanena ca || 25 ||
[Analyze grammar]

yacchobhārthaṃ balārthaṃ vā vittamasti tavānagha |
tena te brāhmaṇāḥ pūjyāḥ svadharmamanutiṣṭhatā || 26 ||
[Analyze grammar]

namaskāryāstvayā viprā vartamānā yathātatham |
yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat || 27 ||
[Analyze grammar]

ko hyanyaḥ suprasādānāṃ suhṛdāmalpatoṣiṇām |
vṛttimarhatyupakṣeptuṃ tvadanyaḥ kurusattama || 28 ||
[Analyze grammar]

yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ |
sa devaḥ sā gatirnānyā tathāsmākaṃ dvijātayaḥ || 29 ||
[Analyze grammar]

yadi no brāhmaṇāstāta saṃtyajeyurapūjitāḥ |
paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam || 30 ||
[Analyze grammar]

avedānāmakīrtīnāmalokānāmayajvanām |
ko'smākaṃ jīvitenārthastaddhi no brāhmaṇāśrayam || 31 ||
[Analyze grammar]

atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ |
rājanyo brāhmaṇaṃ rājanpurā paricacāra ha |
vaiśyo rājanyamityeva śūdro vaiśyamiti śrutiḥ || 32 ||
[Analyze grammar]

dūrācchūdreṇopacaryo brāhmaṇo'gniriva jvalan |
saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca || 33 ||
[Analyze grammar]

mṛdubhāvānsatyaśīlānsatyadharmānupālakān |
āśīviṣāniva kruddhāṃstānupācarata dvijān || 34 ||
[Analyze grammar]

apareṣāṃ pareṣāṃ ca parebhyaścaiva ye pare |
kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca |
brāhmaṇeṣveva śāmyanti tejāṃsi ca tapāṃsi ca || 35 ||
[Analyze grammar]

na me pitā priyataro na tvaṃ tāta tathā priyaḥ |
na me pituḥ pitā rājanna cātmā na ca jīvitam || 36 ||
[Analyze grammar]

tvattaśca me priyataraḥ pṛthivyāṃ nāsti kaścana |
tvatto'pi me priyatarā brāhmaṇā bharatarṣabha || 37 ||
[Analyze grammar]

bravīmi satyametacca yathāhaṃ pāṇḍunandana |
tena satyena gaccheyaṃ lokānyatra sa śaṃtanuḥ || 38 ||
[Analyze grammar]

paśyeyaṃ ca satāṃ lokāñchucīnbrahmapuraskṛtān |
tatra me tāta gantavyamahnāya ca cirāya ca || 39 ||
[Analyze grammar]

so'hametādṛśāṃllokāndṛṣṭvā bharatasattama |
yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: