Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca |
tābhyāṃ dānaṃ katarasmai viśiṣṭamayācamānāya ca yācate ca || 1 ||
[Analyze grammar]

bhīṣma uvāca |
śreyo vai yācataḥ pārtha dattamāhurayācate |
arhattamo vai dhṛtimānkṛpaṇādadhṛtātmanaḥ || 2 ||
[Analyze grammar]

kṣatriyo rakṣaṇadhṛtirbrāhmaṇo'narthanādhṛtiḥ |
brāhmaṇo dhṛtimānvidvāndevānprīṇāti tuṣṭimān || 3 ||
[Analyze grammar]

yācñāmāhuranīśasya abhihāraṃ ca bhārata |
udvejayati yācanhi sadā bhūtāni dasyuvat || 4 ||
[Analyze grammar]

mriyate yācamāno vai tamanu mriyate dadat |
dadatsaṃjīvayatyenamātmānaṃ ca yudhiṣṭhira || 5 ||
[Analyze grammar]

ānṛśaṃsyaṃ paro dharmo yācate yatpradīyate |
ayācataḥ sīdamānānsarvopāyairnimantraya || 6 ||
[Analyze grammar]

yadi vai tādṛśā rāṣṭre vaseyuste dvijottamāḥ |
bhasmacchannānivāgnīṃstānbudhyethāstvaṃ prayatnataḥ || 7 ||
[Analyze grammar]

tapasā dīpyamānāste daheyuḥ pṛthivīmapi |
pūjyā hi jñānavijñānatapoyogasamanvitāḥ || 8 ||
[Analyze grammar]

tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa |
dadadbahuvidhāndāyānupacchandānayācatām || 9 ||
[Analyze grammar]

yadagnihotre suhute sāyaṃprātarbhavetphalam |
vidyāvedavratavati taddānaphalamucyate || 10 ||
[Analyze grammar]

vidyāvedavratasnātānavyapāśrayajīvinaḥ |
gūḍhasvādhyāyatapaso brāhmaṇānsaṃśitavratān || 11 ||
[Analyze grammar]

kṛtairāvasathairhṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ |
nimantrayethāḥ kaunteya kāmaiścānyairdvijottamān || 12 ||
[Analyze grammar]

api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira |
kāryamityeva manvānā dharmajñāḥ sūkṣmadarśinaḥ || 13 ||
[Analyze grammar]

api te brāhmaṇā bhuktvā gatāḥ soddharaṇāngṛhān |
yeṣāṃ dārāḥ pratīkṣante parjanyamiva karṣakāḥ || 14 ||
[Analyze grammar]

annāni prātaḥsavane niyatā brahmacāriṇaḥ |
brāhmaṇāstāta bhuñjānāstretāgnīnprīṇayantu te || 15 ||
[Analyze grammar]

mādhyaṃdinaṃ te savanaṃ dadatastāta vartatām |
gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava || 16 ||
[Analyze grammar]

tṛtīyaṃ savanaṃ tatte vaiśvadevaṃ yudhiṣṭhira |
yaddevebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi || 17 ||
[Analyze grammar]

ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaśca sarvaśaḥ |
damastyāgo dhṛtiḥ satyaṃ bhavatvavabhṛthāya te || 18 ||
[Analyze grammar]

eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ |
viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: