Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
prācetasasya vacanaṃ kīrtayanti purāvidaḥ |
yasyāḥ kiṃcinnādadate jñātayo na sa vikrayaḥ || 1 ||
[Analyze grammar]

arhaṇaṃ tatkumārīṇāmānṛśaṃsyatamaṃ ca tat |
sarvaṃ ca pratideyaṃ syātkanyāyai tadaśeṣataḥ || 2 ||
[Analyze grammar]

pitṛbhirbhrātṛbhiścaiva śvaśurairatha devaraiḥ |
pūjyā lālayitavyāśca bahukalyāṇamīpsubhiḥ || 3 ||
[Analyze grammar]

yadi vai strī na roceta pumāṃsaṃ na pramodayet |
amodanātpunaḥ puṃsaḥ prajanaṃ na pravardhate || 4 ||
[Analyze grammar]

pūjyā lālayitavyāśca striyo nityaṃ janādhipa |
apūjitāśca yatraitāḥ sarvāstatrāphalāḥ kriyāḥ |
tadaiva tatkulaṃ nāsti yadā śocanti jāmayaḥ || 5 ||
[Analyze grammar]

jāmīśaptāni gehāni nikṛttānīva kṛtyayā |
naiva bhānti na vardhante śriyā hīnāni pārthiva || 6 ||
[Analyze grammar]

striyaḥ puṃsāṃ paridade manurjigamiṣurdivam |
abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ || 7 ||
[Analyze grammar]

īrṣyavo mānakāmāśca caṇḍā asuhṛdo'budhāḥ |
striyo mānanamarhanti tā mānayata mānavāḥ || 8 ||
[Analyze grammar]

strīpratyayo hi vo dharmo ratibhogāśca kevalāḥ |
paricaryānnasaṃskārāstadāyattā bhavantu vaḥ || 9 ||
[Analyze grammar]

utpādanamapatyasya jātasya paripālanam |
prītyarthaṃ lokayātrā ca paśyata strīnibandhanam || 10 ||
[Analyze grammar]

saṃmānyamānāścaitābhiḥ sarvakāryāṇyavāpsyatha |
videharājaduhitā cātra ślokamagāyata || 11 ||
[Analyze grammar]

nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam |
dharmastu bhartṛśuśrūṣā tayā svargaṃ jayatyuta || 12 ||
[Analyze grammar]

pitā rakṣati kaumāre bhartā rakṣati yauvane |
putrāstu sthavirībhāve na strī svātantryamarhati || 13 ||
[Analyze grammar]

śriya etāḥ striyo nāma satkāryā bhūtimicchatā |
lālitā nigṛhītā ca strī śrīrbhavati bhārata || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: