Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
vipulastvakarottīvraṃ tapaḥ kṛtvā gurorvacaḥ |
tapoyuktamathātmānamamanyata ca vīryavān || 1 ||
[Analyze grammar]

sa tena karmaṇā spardhanpṛthivīṃ pṛthivīpate |
cacāra gatabhīḥ prīto labdhakīrtirvaro nṛṣu || 2 ||
[Analyze grammar]

ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ |
karmaṇā tena kauravya tapasā vipulena ca || 3 ||
[Analyze grammar]

atha kāle vyatikrānte kasmiṃścitkurunandana |
rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat || 4 ||
[Analyze grammar]

etasminneva kāle tu divyā kācidvarāṅganā |
bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā || 5 ||
[Analyze grammar]

tasyāḥ śarīrātpuṣpāṇi patitāni mahītale |
tasyāśramasyāvidūre divyagandhāni bhārata || 6 ||
[Analyze grammar]

tānyagṛhṇāttato rājanrucirnalinalocanā |
tadā nimantrakastasyā aṅgebhyaḥ kṣipramāgamat || 7 ||
[Analyze grammar]

tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī |
bhāryā citrarathasyātha babhūvāṅgeśvarasya vai || 8 ||
[Analyze grammar]

pinahya tāni puṣpāṇi keśeṣu varavarṇinī |
āmantritā tato'gacchadruciraṅgapatergṛhān || 9 ||
[Analyze grammar]

puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā |
bhaginīṃ codayāmāsa puṣpārthe cārulocanā || 10 ||
[Analyze grammar]

sā bhartre sarvamācaṣṭa ruciḥ surucirānanā |
bhaginyā bhāṣitaṃ sarvamṛṣistaccābhyanandata || 11 ||
[Analyze grammar]

tato vipulamānāyya devaśarmā mahātapāḥ |
puṣpārthe codayāmāsa gaccha gaccheti bhārata || 12 ||
[Analyze grammar]

vipulastu gurorvākyamavicārya mahātapāḥ |
sa tathetyabravīdrājaṃstaṃ ca deśaṃ jagāma ha || 13 ||
[Analyze grammar]

yasmindeśe tu tānyāsanpatitāni nabhastalāt |
amlānānyapi tatrāsankusumānyaparāṇyapi || 14 ||
[Analyze grammar]

tataḥ sa tāni jagrāha divyāni rucirāṇi ca |
prāptāni svena tapasā divyagandhāni bhārata || 15 ||
[Analyze grammar]

saṃprāpya tāni prītātmā gurorvacanakārakaḥ |
tato jagāma tūrṇaṃ ca campāṃ campakamālinīm || 16 ||
[Analyze grammar]

sa vane vijane tāta dadarśa mithunaṃ nṛṇām |
cakravatparivartantaṃ gṛhītvā pāṇinā karam || 17 ||
[Analyze grammar]

tatraikastūrṇamagamattatpade parivartayan |
ekastu na tathā rājaṃścakratuḥ kalahaṃ tataḥ || 18 ||
[Analyze grammar]

tvaṃ śīghraṃ gacchasītyeko'bravīnneti tathāparaḥ |
neti neti ca tau tāta parasparamathocatuḥ || 19 ||
[Analyze grammar]

tayorvispardhatorevaṃ śapatho'yamabhūttadā |
manasoddiśya vipulaṃ tato vākyamathocatuḥ || 20 ||
[Analyze grammar]

āvayoranṛtaṃ prāha yastasyātha dvijasya vai |
vipulasya pare loke yā gatiḥ sā bhavediti || 21 ||
[Analyze grammar]

etacchrutvā tu vipulo viṣaṇṇavadano'bhavat |
evaṃ tīvratapāścāhaṃ kaṣṭaścāyaṃ parigrahaḥ || 22 ||
[Analyze grammar]

mithunasyāsya kiṃ me syātkṛtaṃ pāpaṃ yato gatiḥ |
aniṣṭā sarvabhūtānāṃ kīrtitānena me'dya vai || 23 ||
[Analyze grammar]

evaṃ saṃcintayanneva vipulo rājasattama |
avāṅmukho nyastaśirā dadhyau duṣkṛtamātmanaḥ || 24 ||
[Analyze grammar]

tataḥ ṣaḍanyānpuruṣānakṣaiḥ kāñcanarājataiḥ |
apaśyaddīvyamānānvai lobhaharṣānvitāṃstathā || 25 ||
[Analyze grammar]

kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai |
vipulaṃ vai samuddiśya te'pi vākyamathābruvan || 26 ||
[Analyze grammar]

yo lobhamāsthāyāsmākaṃ viṣamaṃ kartumutsahet |
vipulasya pare loke yā gatistāmavāpnuyāt || 27 ||
[Analyze grammar]

etacchrutvā tu vipulo nāpaśyaddharmasaṃkaram |
janmaprabhṛti kauravya kṛtapūrvamathātmanaḥ || 28 ||
[Analyze grammar]

sa pradadhyau tadā rājannagnāvagnirivāhitaḥ |
dahyamānena manasā śāpaṃ śrutvā tathāvidham || 29 ||
[Analyze grammar]

tasya cintayatastāta bahvyo dinaniśā yayuḥ |
idamāsīnmanasi ca rucyā rakṣaṇakāritam || 30 ||
[Analyze grammar]

lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca |
vidhāya na mayā coktaṃ satyametadgurostadā || 31 ||
[Analyze grammar]

etadātmani kauravya duṣkṛtaṃ vipulastadā |
amanyata mahābhāga tathā tacca na saṃśayaḥ || 32 ||
[Analyze grammar]

sa campāṃ nagarīmetya puṣpāṇi gurave dadau |
pūjayāmāsa ca guruṃ vidhivatsa gurupriyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: