Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataḥ kadāciddevendro divyarūpavapurdharaḥ |
idamantaramityevaṃ tato'bhyāgādathāśramam || 1 ||
[Analyze grammar]

rūpamapratimaṃ kṛtvā lobhanīyaṃ janādhipa |
darśanīyatamo bhūtvā praviveśa tamāśramam || 2 ||
[Analyze grammar]

sa dadarśa tamāsīnaṃ vipulasya kalevaram |
niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā || 3 ||
[Analyze grammar]

ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām |
padmapatraviśālākṣīṃ saṃpūrṇendunibhānanām || 4 ||
[Analyze grammar]

sā tamālokya sahasā pratyutthātumiyeṣa ha |
rūpeṇa vismitā ko'sītyatha vaktumihecchatī || 5 ||
[Analyze grammar]

utthātukāmāpi satī vyatiṣṭhadvipulena sā |
nigṛhītā manuṣyendra na śaśāka viceṣṭitum || 6 ||
[Analyze grammar]

tāmābabhāṣe devendraḥ sāmnā paramavalgunā |
tvadarthamāgataṃ viddhi devendraṃ māṃ śucismite || 7 ||
[Analyze grammar]

kliśyamānamanaṅgena tvatsaṃkalpodbhavena vai |
tatparyāpnuhi māṃ subhru purā kālo'tivartate || 8 ||
[Analyze grammar]

tamevaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ |
gurupatnyāḥ śarīrastho dadarśa ca surādhipam || 9 ||
[Analyze grammar]

na śaśāka ca sā rājanpratyutthātumaninditā |
vaktuṃ ca nāśakadrājanviṣṭabdhā vipulena sā || 10 ||
[Analyze grammar]

ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ |
nijagrāha mahātejā yogena balavatprabho |
babandha yogabandhaiśca tasyāḥ sarvendriyāṇi saḥ || 11 ||
[Analyze grammar]

tāṃ nirvikārāṃ dṛṣṭvā tu punareva śacīpatiḥ |
uvāca vrīḍito rājaṃstāṃ yogabalamohitām || 12 ||
[Analyze grammar]

ehyehīti tataḥ sā taṃ prativaktumiyeṣa ca |
sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat || 13 ||
[Analyze grammar]

bhoḥ kimāgamane kṛtyamiti tasyāśca niḥsṛtā |
vaktrācchaśāṅkapratimādvāṇī saṃskārabhūṣitā || 14 ||
[Analyze grammar]

vrīḍitā sā tu tadvākyamuktvā paravaśā tadā |
puraṃdaraśca saṃtrasto babhūva vimanāstadā || 15 ||
[Analyze grammar]

sa tadvaikṛtamālakṣya devarājo viśāṃ pate |
avaikṣata sahasrākṣastadā divyena cakṣuṣā || 16 ||
[Analyze grammar]

dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram |
pratibimbamivādarśe gurupatnyāḥ śarīragam || 17 ||
[Analyze grammar]

sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ |
prāvepata susaṃtrastaḥ śāpabhītastadā vibho || 18 ||
[Analyze grammar]

vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ |
svaṃ kalevaramāviśya śakraṃ bhītamathābravīt || 19 ||
[Analyze grammar]

ajitendriya pāpātmankāmātmaka puraṃdara |
na ciraṃ pūjayiṣyanti devāstvāṃ mānuṣāstathā || 20 ||
[Analyze grammar]

kiṃ nu tadvismṛtaṃ śakra na tanmanasi te sthitam |
gautamenāsi yanmukto bhagāṅkaparicihnitaḥ || 21 ||
[Analyze grammar]

jāne tvāṃ bāliśamatimakṛtātmānamasthiram |
mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam || 22 ||
[Analyze grammar]

nāhaṃ tvāmadya mūḍhātmandaheyaṃ hi svatejasā |
kṛpāyamāṇastu na te dagdhumicchāmi vāsava || 23 ||
[Analyze grammar]

sa ca ghoratapā dhīmāngururme pāpacetasam |
dṛṣṭvā tvāṃ nirdahedadya krodhadīptena cakṣuṣā || 24 ||
[Analyze grammar]

naivaṃ tu śakra kartavyaṃ punarmānyāśca te dvijāḥ |
mā gamaḥ sasutāmātyo'tyayaṃ brahmabalārditaḥ || 25 ||
[Analyze grammar]

amaro'smīti yadbuddhimetāmāsthāya vartase |
māvamaṃsthā na tapasāmasādhyaṃ nāma kiṃcana || 26 ||
[Analyze grammar]

tacchrutvā vacanaṃ śakro vipulasya mahātmanaḥ |
akiṃciduktvā vrīḍitastatraivāntaradhīyata || 27 ||
[Analyze grammar]

muhūrtayāte śakre tu devaśarmā mahātapāḥ |
kṛtvā yajñaṃ yathākāmamājagāma svamāśramam || 28 ||
[Analyze grammar]

āgate'tha gurau rājanvipulaḥ priyakarmakṛt |
rakṣitāṃ gurave bhāryāṃ nyavedayadaninditām || 29 ||
[Analyze grammar]

abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ |
vipulaḥ paryupātiṣṭhadyathāpūrvamaśaṅkitaḥ || 30 ||
[Analyze grammar]

viśrāntāya tatastasmai sahāsīnāya bhāryayā |
nivedayāmāsa tadā vipulaḥ śakrakarma tat || 31 ||
[Analyze grammar]

tacchrutvā sa munistuṣṭo vipulasya pratāpavān |
babhūva śīlavṛttābhyāṃ tapasā niyamena ca || 32 ||
[Analyze grammar]

vipulasya gurau vṛttiṃ bhaktimātmani ca prabhuḥ |
dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha || 33 ||
[Analyze grammar]

pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam |
vareṇa cchandayāmāsa sa tasmādguruvatsalaḥ |
anujñātaśca guruṇā cacārānuttamaṃ tapaḥ || 34 ||
[Analyze grammar]

tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ |
nirbhayo balavṛtraghnāccacāra vijane vane || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 41

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: