Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha |
śravaṇaṃ ca mahāprājña śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha |
vaktumarhasi me tāni śrotāsmi niyataḥ prabho || 2 ||
[Analyze grammar]

bhīṣma uvāca |
imamaṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute |
śrotumarhasi bhadraṃ te prāpsyase dharmamuttamam || 3 ||
[Analyze grammar]

tapovanagataṃ vipramabhigamya mahāmunim |
papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ || 4 ||
[Analyze grammar]

asti me bhagavankaścittīrthebhyo dharmasaṃśayaḥ |
tatsarvaṃ śrotumicchāmi tanme śaṃsa mahāmune || 5 ||
[Analyze grammar]

upaspṛśya phalaṃ kiṃ syātteṣu tīrtheṣu vai mune |
pretyabhāve mahāprājña tadyathāsti tathā vada || 6 ||
[Analyze grammar]

aṅgirā uvāca |
saptāhaṃ candrabhāgāṃ vai vitastāmūrmimālinīm |
vigāhya vai nirāhāro nirmamo munivadbhavet || 7 ||
[Analyze grammar]

kāśmīramaṇḍale nadyo yāḥ patanti mahānadam |
tā nadīḥ sindhumāsādya śīlavānsvargamāpnuyāt || 8 ||
[Analyze grammar]

puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam |
devikāmindramārgaṃ ca svarṇabinduṃ vigāhya ca |
vibodhyate vimānasthaḥ so'psarobhirabhiṣṭutaḥ || 9 ||
[Analyze grammar]

hiraṇyabinduṃ vikṣobhya prayataścābhivādya tam |
kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam || 10 ||
[Analyze grammar]

indratoyāṃ samāsādya gandhamādanasaṃnidhau |
karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ |
aśvamedhamavāpnoti vigāhya niyataḥ śuciḥ || 11 ||
[Analyze grammar]

gaṅgādvāre kuśāvarte bilvake nemiparvate |
tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet || 12 ||
[Analyze grammar]

apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet |
brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ || 13 ||
[Analyze grammar]

yatra bhāgīrathī gaṅgā bhajate diśamuttarām |
maheśvarasya niṣṭhāne yo narastvabhiṣicyate |
ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ || 14 ||
[Analyze grammar]

saptagaṅge trigaṅge ca indramārge ca tarpayan |
sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ || 15 ||
[Analyze grammar]

mahāśrama upaspṛśya yo'gnihotraparaḥ śuciḥ |
ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet || 16 ||
[Analyze grammar]

mahāhrada upaspṛśya bhṛgutuṅge tvalolupaḥ |
trirātropoṣito bhūtvā mucyate brahmahatyayā || 17 ||
[Analyze grammar]

kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ |
deveṣu kīrtiṃ labhate yaśasā ca virājate || 18 ||
[Analyze grammar]

deśakāla upaspṛśya tathā sundarikāhrade |
aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ || 19 ||
[Analyze grammar]

mahāgaṅgāmupaspṛśya kṛttikāṅgārake tathā |
pakṣamekaṃ nirāhāraḥ svargamāpnoti nirmalaḥ || 20 ||
[Analyze grammar]

vaimānika upaspṛśya kiṅkiṇīkāśrame tathā |
nivāse'psarasāṃ divye kāmacārī mahīyate || 21 ||
[Analyze grammar]

kālikāśramamāsādya vipāśāyāṃ kṛtodakaḥ |
brahmacārī jitakrodhastrirātrānmucyate bhavāt || 22 ||
[Analyze grammar]

āśrame kṛttikānāṃ tu snātvā yastarpayetpitṝn |
toṣayitvā mahādevaṃ nirmalaḥ svargamāpnuyāt || 23 ||
[Analyze grammar]

mahāpura upaspṛśya trirātropoṣito naraḥ |
trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet || 24 ||
[Analyze grammar]

devadāruvane snātvā dhūtapāpmā kṛtodakaḥ |
devalokamavāpnoti saptarātroṣitaḥ śuciḥ || 25 ||
[Analyze grammar]

kauśante ca kuśastambe droṇaśarmapade tathā |
āpaḥprapatane snātaḥ sevyate so'psarogaṇaiḥ || 26 ||
[Analyze grammar]

citrakūṭe janasthāne tathā mandākinījale |
vigāhya vai nirāhāro rājalakṣmīṃ nigacchati || 27 ||
[Analyze grammar]

śyāmāyāstvāśramaṃ gatvā uṣya caivābhiṣicya ca |
trīṃstrirātrānsa saṃdhāya gandharvanagare vaset || 28 ||
[Analyze grammar]

ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike |
ekamāsaṃ nirāhārastvantardhānaphalaṃ labhet || 29 ||
[Analyze grammar]

kauśikīdvāramāsādya vāyubhakṣastvalolupaḥ |
ekaviṃśatirātreṇa svargamārohate naraḥ || 30 ||
[Analyze grammar]

mataṅgavāpyāṃ yaḥ snāyādekarātreṇa sidhyati |
vigāhati hyanālambamandhakaṃ vai sanātanam || 31 ||
[Analyze grammar]

naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ |
phalaṃ puruṣamedhasya labhenmāsaṃ kṛtodakaḥ || 32 ||
[Analyze grammar]

gaṅgāhrada upaspṛśya tathā caivotpalāvane |
aśvamedhamavāpnoti tatra māsaṃ kṛtodakaḥ || 33 ||
[Analyze grammar]

gaṅgāyamunayostīrthe tathā kālaṃjare girau |
ṣaṣṭihrada upaspṛśya dānaṃ nānyadviśiṣyate || 34 ||
[Analyze grammar]

daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ |
samāgacchanti māghyāṃ tu prayāge bharatarṣabha || 35 ||
[Analyze grammar]

māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ |
snātvā tu bharataśreṣṭha nirmalaḥ svargamāpnuyāt || 36 ||
[Analyze grammar]

marudgaṇa upaspṛśya pitṝṇāmāśrame śuciḥ |
vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ || 37 ||
[Analyze grammar]

tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ |
ekamāsaṃ nirāhāraḥ somalokamavāpnuyāt || 38 ||
[Analyze grammar]

kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ |
dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet || 39 ||
[Analyze grammar]

muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam |
tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati || 40 ||
[Analyze grammar]

kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām |
agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ |
devahrada upaspṛśya brahmabhūto virājate || 41 ||
[Analyze grammar]

purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai |
nandane sevyate dāntastvapsarobhirahiṃsakaḥ || 42 ||
[Analyze grammar]

urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ |
lauhitye vidhivatsnātvā puṇḍarīkaphalaṃ labhet || 43 ||
[Analyze grammar]

rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ |
dvādaśāhaṃ nirāhāraḥ kalmaṣādvipramucyate || 44 ||
[Analyze grammar]

mahāhrada upaspṛśya śuddhena manasā naraḥ |
ekamāsaṃ nirāhāro jamadagnigatiṃ labhet || 45 ||
[Analyze grammar]

vindhye saṃtāpya cātmānaṃ satyasaṃdhastvahiṃsakaḥ |
ṣaṇmāsaṃ padamāsthāya māsenaikena śudhyati || 46 ||
[Analyze grammar]

narmadāyāmupaspṛśya tathā sūrpārakodake |
ekapakṣaṃ nirāhāro rājaputro vidhīyate || 47 ||
[Analyze grammar]

jambūmārge tribhirmāsaiḥ saṃyataḥ susamāhitaḥ |
ahorātreṇa caikena siddhiṃ samadhigacchati || 48 ||
[Analyze grammar]

kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam |
śākabhakṣaścīravāsāḥ kumārīrvindate daśa || 49 ||
[Analyze grammar]

vaivasvatasya sadanaṃ na sa gacchetkadācana |
yasya kanyāhrade vāso devalokaṃ sa gacchati || 50 ||
[Analyze grammar]

prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ |
sidhyate'tra mahābāho yo naro jāyate punaḥ || 51 ||
[Analyze grammar]

ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame |
piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate || 52 ||
[Analyze grammar]

kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam |
aśvamedhamavāpnoti trirātropoṣitaḥ śuciḥ || 53 ||
[Analyze grammar]

piṇḍāraka upaspṛśya ekarātroṣito naraḥ |
agniṣṭomamavāpnoti prabhātāṃ śarvarīṃ śuciḥ || 54 ||
[Analyze grammar]

tathā brahmasaro gatvā dharmāraṇyopaśobhitam |
puṇḍarīkamavāpnoti prabhātāṃ śarvarīṃ śuciḥ || 55 ||
[Analyze grammar]

maināke parvate snātvā tathā saṃdhyāmupāsya ca |
kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet || 56 ||
[Analyze grammar]

vikhyāto himavānpuṇyaḥ śaṃkaraśvaśuro giriḥ |
ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ || 57 ||
[Analyze grammar]

śarīramutsṛjettatra vidhipūrvamanāśake |
adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ || 58 ||
[Analyze grammar]

abhyarcya devatāstatra namaskṛtya munīṃstathā |
tataḥ siddho divaṃ gacchedbrahmalokaṃ sanātanam || 59 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrthamāvaset |
na tena kiṃcinna prāptaṃ tīrthābhigamanādbhavet || 60 ||
[Analyze grammar]

yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca |
manasā tāni gamyāni sarvatīrthasamāsataḥ || 61 ||
[Analyze grammar]

idaṃ medhyamidaṃ dhanyamidaṃ svargyamidaṃ sukham |
idaṃ rahasyaṃ devānāmāplāvyānāṃ ca pāvanam || 62 ||
[Analyze grammar]

idaṃ dadyāddvijātīnāṃ sādhūnāmātmajasya vā |
suhṛdāṃ ca japetkarṇe śiṣyasyānugatasya vā || 63 ||
[Analyze grammar]

dattavāngautamasyedamaṅgirā vai mahātapāḥ |
gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā || 64 ||
[Analyze grammar]

maharṣīṇāmidaṃ japyaṃ pāvanānāṃ tathottamam |
japaṃścābhyutthitaḥ śaśvannirmalaḥ svargamāpnuyāt || 65 ||
[Analyze grammar]

idaṃ yaścāpi śṛṇuyādrahasyaṃ tvaṅgiromatam |
uttame ca kule janma labhejjātiṃ ca saṃsmaret || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: