Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
idaṃ me tattvato rājanvaktumarhasi bhārata |
ahiṃsayitvā keneha brahmahatyā vidhīyate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
vyāsamāmantrya rājendra purā yatpṛṣṭavānaham |
tatte'haṃ saṃpravakṣyāmi tadihaikamanāḥ śṛṇu || 2 ||
[Analyze grammar]

caturthastvaṃ vasiṣṭhasya tattvamākhyāhi me mune |
ahiṃsayitvā keneha brahmahatyā vidhīyate || 3 ||
[Analyze grammar]

iti pṛṣṭo mahārāja parāśaraśarīrajaḥ |
abravīnnipuṇo dharme niḥsaṃśayamanuttamam || 4 ||
[Analyze grammar]

brāhmaṇaṃ svayamāhūya bhikṣārthe kṛśavṛttinam |
brūyānnāstīti yaḥ paścāttaṃ vidyādbrahmaghātinam || 5 ||
[Analyze grammar]

madhyasthasyeha viprasya yo'nūcānasya bhārata |
vṛttiṃ harati durbuddhistaṃ vidyādbrahmaghātinam || 6 ||
[Analyze grammar]

gokulasya tṛṣārtasya jalārthe vasudhādhipa |
utpādayati yo vighnaṃ taṃ vidyādbrahmaghātinam || 7 ||
[Analyze grammar]

yaḥ pravṛttāṃ śrutiṃ samyakśāstraṃ vā munibhiḥ kṛtam |
dūṣayatyanabhijñāya taṃ vidyādbrahmaghātinam || 8 ||
[Analyze grammar]

ātmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare |
na prayacchati yaḥ kanyāṃ taṃ vidyādbrahmaghātinam || 9 ||
[Analyze grammar]

adharmanirato mūḍho mithyā yo vai dvijātiṣu |
dadyānmarmātigaṃ śokaṃ taṃ vidyādbrahmaghātinam || 10 ||
[Analyze grammar]

cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā |
hareta yo vai sarvasvaṃ taṃ vidyādbrahmaghātinam || 11 ||
[Analyze grammar]

āśrame vā vane vā yo grāme vā yadi vā pure |
agniṃ samutsṛjenmohāttaṃ vidyādbrahmaghātinam || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: