Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam |
parākrame śakrasamamādityasamatejasam || 1 ||
[Analyze grammar]

gāṅgeyamarjunenājau nihataṃ bhūrivarcasam |
bhrātṛbhiḥ sahito'nyaiśca paryupāste yudhiṣṭhiraḥ || 2 ||
[Analyze grammar]

śayānaṃ vīraśayane kālākāṅkṣiṇamacyutam |
ājagmurbharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ || 3 ||
[Analyze grammar]

atrirvasiṣṭho'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ |
aṅgirā gautamo'gastyaḥ sumatiḥ svāyurātmavān || 4 ||
[Analyze grammar]

viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatirdamaḥ |
uśanā bṛhaspatirvyāsaścyavanaḥ kāśyapo dhruvaḥ || 5 ||
[Analyze grammar]

durvāsā jamadagniśca mārkaṇḍeyo'tha gālavaḥ |
bharadvājaśca raibhyaśca yavakrītastritastathā || 6 ||
[Analyze grammar]

sthūlākṣaḥ śakalākṣaśca kaṇvo medhātithiḥ kṛśaḥ |
nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ || 7 ||
[Analyze grammar]

nitaṃbhūrbhuvano dhaumyaḥ śatānando'kṛtavraṇaḥ |
jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ |
samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ || 8 ||
[Analyze grammar]

teṣāṃ mahātmanāṃ pūjāmāgatānāṃ yudhiṣṭhiraḥ |
bhrātṛbhiḥ sahitaścakre yathāvadanupūrvaśaḥ || 9 ||
[Analyze grammar]

te pūjitāḥ sukhāsīnāḥ kathāścakrurmaharṣayaḥ |
bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ || 10 ||
[Analyze grammar]

bhīṣmasteṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām |
mene divisthamātmānaṃ tuṣṭyā paramayā yutaḥ || 11 ||
[Analyze grammar]

tataste bhīṣmamāmantrya pāṇḍavāṃśca maharṣayaḥ |
antardhānaṃ gatāḥ sarve sarveṣāmeva paśyatām || 12 ||
[Analyze grammar]

tānṛṣīnsumahābhāgānantardhānagatānapi |
pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhurmuhuḥ || 13 ||
[Analyze grammar]

prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ |
upatasthuryathodyantamādityaṃ mantrakovidāḥ || 14 ||
[Analyze grammar]

prabhāvāttapasasteṣāmṛṣīṇāṃ vīkṣya pāṇḍavāḥ |
prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ || 15 ||
[Analyze grammar]

mahābhāgyaṃ paraṃ teṣāmṛṣīṇāmanucintya te |
pāṇḍavāḥ saha bhīṣmeṇa kathāścakrustadāśrayāḥ || 16 ||
[Analyze grammar]

kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ |
dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchadyudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ |
prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyaḥ pitāmaha || 18 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira || 19 ||
[Analyze grammar]

imāṃ kaścitparikramya pṛthivīṃ śailabhūṣitām |
asakṛddvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ || 20 ||
[Analyze grammar]

śilavṛttergṛhaṃ prāptaḥ sa tena vidhinārcitaḥ |
kṛtakṛtya upātiṣṭhatsiddhaṃ tamatithiṃ tadā || 21 ||
[Analyze grammar]

tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ |
cakraturvedasaṃbaddhāstaccheṣakṛtalakṣaṇāḥ || 22 ||
[Analyze grammar]

śilavṛttiḥ kathānte tu siddhamāmantrya yatnataḥ |
praśnaṃ papraccha medhāvī yanmāṃ tvaṃ paripṛcchasi || 23 ||
[Analyze grammar]

śilavṛttiruvāca |
ke deśāḥ ke janapadāḥ ke''śramāḥ ke ca parvatāḥ |
prakṛṣṭāḥ puṇyataḥ kāśca jñeyā nadyastaducyatām || 24 ||
[Analyze grammar]

siddha uvāca |
te deśāste janapadāste''śramāste ca parvatāḥ |
yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā || 25 ||
[Analyze grammar]

tapasā brahmacaryeṇa yajñaistyāgena vā punaḥ |
gatiṃ tāṃ na labhejjanturgaṅgāṃ saṃsevya yāṃ labhet || 26 ||
[Analyze grammar]

spṛṣṭāni yeṣāṃ gāṅgeyaistoyairgātrāṇi dehinām |
nyastāni na punasteṣāṃ tyāgaḥ svargādvidhīyate || 27 ||
[Analyze grammar]

sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām |
gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te'calāḥ || 28 ||
[Analyze grammar]

pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ |
paścādgaṅgāṃ niṣevante te'pi yāntyuttamāṃ gatim || 29 ||
[Analyze grammar]

snātānāṃ śucibhistoyairgāṅgeyaiḥ prayatātmanām |
vyuṣṭirbhavati yā puṃsāṃ na sā kratuśatairapi || 30 ||
[Analyze grammar]

yāvadasthi manuṣyasya gaṅgātoyeṣu tiṣṭhati |
tāvadvarṣasahasrāṇi svargaṃ prāpya mahīyate || 31 ||
[Analyze grammar]

apahatya tamastīvraṃ yathā bhātyudaye raviḥ |
tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ || 32 ||
[Analyze grammar]

visomā iva śarvaryo vipuṣpāstaravo yathā |
tadvaddeśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ || 33 ||
[Analyze grammar]

varṇāśramā yathā sarve svadharmajñānavarjitāḥ |
kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat || 34 ||
[Analyze grammar]

yathā hīnaṃ nabho'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā |
tathā deśā diśaścaiva gaṅgāhīnā na saṃśayaḥ || 35 ||
[Analyze grammar]

triṣu lokeṣu ye kecitprāṇinaḥ sarva eva te |
tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ || 36 ||
[Analyze grammar]

yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam |
gavāṃ nirhāranirmuktādyāvakāttadviśiṣyate || 37 ||
[Analyze grammar]

induvratasahasraṃ tu caredyaḥ kāyaśodhanam |
pibedyaścāpi gaṅgāmbhaḥ samau syātāṃ na vā samau || 38 ||
[Analyze grammar]

tiṣṭhedyugasahasraṃ tu pādenaikena yaḥ pumān |
māsamekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau || 39 ||
[Analyze grammar]

lambetāvākśirā yastu yugānāmayutaṃ pumān |
tiṣṭhedyatheṣṭaṃ yaścāpi gaṅgāyāṃ sa viśiṣyate || 40 ||
[Analyze grammar]

agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama |
tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate || 41 ||
[Analyze grammar]

bhūtānāmiha sarveṣāṃ duḥkhopahatacetasām |
gatimanveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ || 42 ||
[Analyze grammar]

bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt |
gaṅgāyā darśanāttadvatsarvapāpaiḥ pramucyate || 43 ||
[Analyze grammar]

apratiṣṭhāśca ye kecidadharmaśaraṇāśca ye |
teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca || 44 ||
[Analyze grammar]

prakṛṣṭairaśubhairgrastānanekaiḥ puruṣādhamān |
patato narake gaṅgā saṃśritānpretya tārayet || 45 ||
[Analyze grammar]

te saṃvibhaktā munibhirnūnaṃ devaiḥ savāsavaiḥ |
ye'bhigacchanti satataṃ gaṅgāmabhigatāṃ suraiḥ || 46 ||
[Analyze grammar]

vinayācārahīnāśca aśivāśca narādhamāḥ |
te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ || 47 ||
[Analyze grammar]

yathā surāṇāmamṛtaṃ pitṝṇāṃ ca yathā svadhā |
sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām || 48 ||
[Analyze grammar]

upāsate yathā bālā mātaraṃ kṣudhayārditāḥ |
śreyaskāmāstathā gaṅgāmupāsantīha dehinaḥ || 49 ||
[Analyze grammar]

svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭhamucyate |
snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvadihocyate || 50 ||
[Analyze grammar]

yathopajīvināṃ dhenurdevādīnāṃ dharā smṛtā |
tathopajīvināṃ gaṅgā sarvaprāṇabhṛtāmiha || 51 ||
[Analyze grammar]

devāḥ somārkasaṃsthāni yathā satrādibhirmakhaiḥ |
amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ || 52 ||
[Analyze grammar]

jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ |
manyate puruṣo''tmānaṃ diviṣṭhamiva śobhitam || 53 ||
[Analyze grammar]

jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ |
bibharti rūpaṃ so'rkasya tamonāśātsunirmalam || 54 ||
[Analyze grammar]

gaṅgormibhiratho digdhaḥ puruṣaṃ pavano yadā |
spṛśate so'pi pāpmānaṃ sadya evāpamārjati || 55 ||
[Analyze grammar]

vyasanairabhitaptasya narasya vinaśiṣyataḥ |
gaṅgādarśanajā prītirvyasanānyapakarṣati || 56 ||
[Analyze grammar]

haṃsārāvaiḥ kokaravai ravairanyaiśca pakṣiṇām |
paspardha gaṅgā gandharvānpulinaiśca śiloccayān || 57 ||
[Analyze grammar]

haṃsādibhiḥ subahubhirvividhaiḥ pakṣibhirvṛtām |
gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo'pi vismṛtaḥ || 58 ||
[Analyze grammar]

na sā prītirdiviṣṭhasya sarvakāmānupāśnataḥ |
abhavadyā parā prītirgaṅgāyāḥ puline nṛṇām || 59 ||
[Analyze grammar]

vāṅmanaḥkarmajairgrastaḥ pāpairapi pumāniha |
vīkṣya gaṅgāṃ bhavetpūtastatra me nāsti saṃśayaḥ || 60 ||
[Analyze grammar]

saptāvarānsapta parānpitṝṃstebhyaśca ye pare |
pumāṃstārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca || 61 ||
[Analyze grammar]

śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā |
gaṅgā tārayate nṝṇāmubhau vaṃśau viśeṣataḥ || 62 ||
[Analyze grammar]

darśanātsparśanātpānāttathā gaṅgeti kīrtanāt |
punātyapuṇyānpuruṣāñśataśo'tha sahasraśaḥ || 63 ||
[Analyze grammar]

ya icchetsaphalaṃ janma jīvitaṃ śrutameva ca |
sa pitṝṃstarpayedgaṅgāmabhigamya surāṃstathā || 64 ||
[Analyze grammar]

na sutairna ca vittena karmaṇā na ca tatphalam |
prāpnuyātpuruṣo'tyantaṃ gaṅgāṃ prāpya yadāpnuyāt || 65 ||
[Analyze grammar]

jātyandhairiha tulyāste mṛtaiḥ paṅgubhireva ca |
samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām || 66 ||
[Analyze grammar]

bhūtabhavyabhaviṣyajñairmaharṣibhirupasthitām |
devaiḥ sendraiśca ko gaṅgāṃ nopaseveta mānavaḥ || 67 ||
[Analyze grammar]

vānaprasthairgṛhasthaiśca yatibhirbrahmacāribhiḥ |
vidyāvadbhiḥ śritāṃ gaṅgāṃ pumānko nāma nāśrayet || 68 ||
[Analyze grammar]

utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ |
cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet || 69 ||
[Analyze grammar]

na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ |
ā dehapatanādgaṅgāmupāste yaḥ pumāniha || 70 ||
[Analyze grammar]

gaganādyāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ |
dadhāra śirasā devīṃ tāmeva divi sevate || 71 ||
[Analyze grammar]

alaṃkṛtāstrayo lokāḥ pathibhirvimalaistribhiḥ |
yastu tasyā jalaṃ sevetkṛtakṛtyaḥ pumānbhavet || 72 ||
[Analyze grammar]

divi jyotiryathādityaḥ pitṝṇāṃ caiva candramāḥ |
deveśaśca yathā nṝṇāṃ gaṅgeha saritāṃ tathā || 73 ||
[Analyze grammar]

mātrā pitrā sutairdārairviyuktasya dhanena vā |
na bhaveddhi tathā duḥkhaṃ yathā gaṅgāviyogajam || 74 ||
[Analyze grammar]

nāraṇyairneṣṭaviṣayairna sutairna dhanāgamaiḥ |
tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām || 75 ||
[Analyze grammar]

pūrṇaminduṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati |
gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati || 76 ||
[Analyze grammar]

tadbhāvastadgatamanāstanniṣṭhastatparāyaṇaḥ |
gaṅgāṃ yo'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet || 77 ||
[Analyze grammar]

bhūḥsthaiḥ khasthairdiviṣṭhaiśca bhūtairuccāvacairapi |
gaṅgā vigāhyā satatametatkāryatamaṃ satām || 78 ||
[Analyze grammar]

triṣu lokeṣu puṇyatvādgaṅgāyāḥ prathitaṃ yaśaḥ |
yatputrānsagarasyaiṣā bhasmākhyānanayaddivam || 79 ||
[Analyze grammar]

vāyvīritābhiḥ sumahāsvanābhirdrutābhiratyarthasamucchritābhiḥ |
gaṅgormibhirbhānumatībhiriddhaḥ sahasraraśmipratimo vibhāti || 80 ||
[Analyze grammar]

payasvinīṃ ghṛtinīmatyudārāṃ samṛddhinīṃ veginīṃ durvigāhyām |
gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam || 81 ||
[Analyze grammar]

andhāñjaḍāndravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā |
devaiḥ sendrairmunibhirmānavaiśca niṣevitā sarvakāmairyunakti || 82 ||
[Analyze grammar]

ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām |
trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ || 83 ||
[Analyze grammar]

yo vatsyati drakṣyati vāpi martyastasmai prayacchanti sukhāni devāḥ |
tadbhāvitāḥ sparśane darśane yastasmai devā gatimiṣṭāṃ diśanti || 84 ||
[Analyze grammar]

dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivāmṛtāṃ surasāṃ suprasannām |
vibhāvarīṃ sarvabhūtapratiṣṭhāṃ gaṅgāṃ gatā ye tridivaṃ gatāste || 85 ||
[Analyze grammar]

khyātiryasyāḥ khaṃ divaṃ gāṃ ca nityaṃ purā diśo vidiśaścāvatasthe |
tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti || 86 ||
[Analyze grammar]

iyaṃ gaṅgeti niyataṃ pratiṣṭhā guhasya rukmasya ca garbhayoṣā |
prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā || 87 ||
[Analyze grammar]

sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā |
bhavyā pṛthivyā bhāvinī bhāti rājangaṅgā lokānāṃ puṇyadā vai trayāṇām || 88 ||
[Analyze grammar]

madhupravāhā ghṛtarāgoddhṛtābhirmahormibhiḥ śobhitā brāhmaṇaiśca |
divaścyutā śirasāttā bhavena gaṅgāvanīdhrāstridivasya mālā || 89 ||
[Analyze grammar]

yonirvariṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā |
viśvāvatī cākṛtiriṣṭiriddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ || 90 ||
[Analyze grammar]

kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva |
tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam || 91 ||
[Analyze grammar]

ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke |
sarvātmanā jāhnavīṃ ye prapannāste brahmaṇaḥ sadanaṃ saṃprayātāḥ || 92 ||
[Analyze grammar]

lokānimānnayati yā jananīva putrānsarvātmanā sarvaguṇopapannā |
svasthānamiṣṭamiha brāhmamabhīpsamānairgaṅgā sadaivātmavaśairupāsyā || 93 ||
[Analyze grammar]

usrāṃ juṣṭāṃ miṣatīṃ viśvatoyāmirāṃ vajrīṃ revatīṃ bhūdharāṇām |
śiṣṭāśrayāmamṛtāṃ brahmakāntāṃ gaṅgāṃ śrayedātmavānsiddhikāmaḥ || 94 ||
[Analyze grammar]

prasādya devānsavibhūnsamastānbhagīrathastapasogreṇa gaṅgām |
gāmānayattāmabhigamya śaśvanpumānbhayaṃ neha nāmutra vidyāt || 95 ||
[Analyze grammar]

udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā |
śaktirna me kācidihāsti vaktuṃ guṇānsarvānparimātuṃ tathaiva || 96 ||
[Analyze grammar]

meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānāmudakasya vāpi |
vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva || 97 ||
[Analyze grammar]

tasmādimānparayā śraddhayoktānguṇānsarvāñjāhnavījāṃstathaiva |
bhajedvācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ || 98 ||
[Analyze grammar]

lokānimāṃstrīnyaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām |
gaṅgākṛtānacireṇaiva lokānyatheṣṭamiṣṭānvicariṣyasi tvam || 99 ||
[Analyze grammar]

tava mama ca guṇairmahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ |
abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam || 100 ||
[Analyze grammar]

bhīṣma uvāca |
iti paramamatirguṇānanekāñśilarataye tripathānuyogarūpān |
bahuvidhamanuśāsya tathyarūpāngaganatalaṃ dyutimānviveśa siddhaḥ || 101 ||
[Analyze grammar]

śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā |
gaṅgāmupāsya vidhivatsiddhiṃ prāptaḥ sudurlabhām || 102 ||
[Analyze grammar]

tasmāttvamapi kaunteya bhaktyā paramayā yutaḥ |
gaṅgāmabhyehi satataṃ prāpsyase siddhimuttamām || 103 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam |
yudhiṣṭhiraḥ parāṃ prītimagacchadbhrātṛbhiḥ saha || 104 ||
[Analyze grammar]

itihāsamimaṃ puṇyaṃ śṛṇuyādyaḥ paṭheta vā |
gaṅgāyāḥ stavasaṃyuktaṃ sa mucyetsarvakilbiṣaiḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: