Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata |
etanme sarvamācakṣva yeṣāṃ spṛhayase nṛpa || 1 ||
[Analyze grammar]

uttamāpadgatasyāpi yatra te vartate manaḥ |
manuṣyaloke sarvasminyadamutreha cāpyuta || 2 ||
[Analyze grammar]

bhīṣma uvāca |
spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam |
yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ || 3 ||
[Analyze grammar]

yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram |
udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham || 4 ||
[Analyze grammar]

vidyāsvabhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām |
śrutavṛttopapannānāṃ sadākṣaravidāṃ satām || 5 ||
[Analyze grammar]

saṃsatsu vadatāṃ yeṣāṃ haṃsānāmiva saṃghaśaḥ |
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ || 6 ||
[Analyze grammar]

samyaguccāritā vācaḥ śrūyante hi yudhiṣṭhira |
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ || 7 ||
[Analyze grammar]

ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ |
vijñānaguṇasaṃpannāsteṣāṃ ca spṛhayāmyaham || 8 ||
[Analyze grammar]

susaṃskṛtāni prayatāḥ śucīni guṇavanti ca |
dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira |
ye cāpi satataṃ rājaṃsteṣāṃ ca spṛhayāmyaham || 9 ||
[Analyze grammar]

śakyaṃ hyevāhave yoddhuṃ na dātumanasūyitam |
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira |
teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate || 10 ||
[Analyze grammar]

dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako'pi vā |
kule jāto dharmagatistapovidyāparāyaṇaḥ || 11 ||
[Analyze grammar]

na me tvattaḥ priyataro loke'sminpāṇḍunandana |
tvattaśca me priyatarā brāhmaṇā bharatarṣabha || 12 ||
[Analyze grammar]

yathā mama priyatarāstvatto viprāḥ kurūdvaha |
tena satyena gaccheyaṃ lokānyatra sa śaṃtanuḥ || 13 ||
[Analyze grammar]

na me pitā priyataro brāhmaṇebhyastathābhavat |
na me pituḥ pitā vāpi ye cānye'pi suhṛjjanāḥ || 14 ||
[Analyze grammar]

na hi me vṛjinaṃ kiṃcidvidyate brāhmaṇeṣviha |
aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ || 15 ||
[Analyze grammar]

karmaṇā manasā vāpi vācā vāpi paraṃtapa |
yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham || 16 ||
[Analyze grammar]

brahmaṇya iti māmāhustayā vācāsmi toṣitaḥ |
etadeva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam || 17 ||
[Analyze grammar]

paśyāmi lokānamalāñchucīnbrāhmaṇayāyinaḥ |
teṣu me tāta gantavyamahnāya ca cirāya ca || 18 ||
[Analyze grammar]

yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira |
sa devaḥ sā gatirnānyā kṣatriyasya tathā dvijāḥ || 19 ||
[Analyze grammar]

kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ |
pitāputrau ca vijñeyau tayorhi brāhmaṇaḥ pitā || 20 ||
[Analyze grammar]

nārī tu patyabhāve vai devaraṃ kurute patim |
pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim || 21 ||
[Analyze grammar]

putravacca tato rakṣyā upāsyā guruvacca te |
agnivaccopacaryā vai brāhmaṇāḥ kurusattama || 22 ||
[Analyze grammar]

ṛjūnsataḥ satyaśīlānsarvabhūtahite ratān |
āśīviṣāniva kruddhāndvijānupacaretsadā || 23 ||
[Analyze grammar]

tejasastapasaścaiva nityaṃ bibhyedyudhiṣṭhira |
ubhe caite parityājye tejaścaiva tapastathā || 24 ||
[Analyze grammar]

vyavasāyastayoḥ śīghramubhayoreva vidyate |
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ || 25 ||
[Analyze grammar]

bhūyaḥ syādubhayaṃ dattaṃ brāhmaṇādyadakopanāt |
kuryādubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet || 26 ||
[Analyze grammar]

daṇḍapāṇiryathā goṣu pālo nityaṃ sthiro bhavet |
brāhmaṇānbrahma ca tathā kṣatriyaḥ paripālayet || 27 ||
[Analyze grammar]

piteva putrānrakṣethā brāhmaṇānbrahmatejasaḥ |
gṛhe caiṣāmavekṣethāḥ kaccidastīha jīvanam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: