Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha |
na prayacchanti mohātte ke bhavanti mahāmate || 1 ||
[Analyze grammar]

etanme tattvato brūhi dharmaṃ dharmabhṛtāṃ vara |
pratiśrutya durātmāno na prayacchanti ye narāḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
yo na dadyātpratiśrutya svalpaṃ vā yadi vā bahu |
āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam || 3 ||
[Analyze grammar]

yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati |
etasminnantare yadyatsukṛtaṃ tasya bhārata |
yacca tasya hutaṃ kiṃcitsarvaṃ tasyopahanyate || 4 ||
[Analyze grammar]

atraitadvacanaṃ prāhurdharmaśāstravido janāḥ |
niśamya bharataśreṣṭha buddhyā paramayuktayā || 5 ||
[Analyze grammar]

api codāharantīmaṃ dharmaśāstravido janāḥ |
aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate || 6 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
sṛgālasya ca saṃvādaṃ vānarasya ca bhārata || 7 ||
[Analyze grammar]

tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa |
anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā || 8 ||
[Analyze grammar]

tataḥ parāsūnkhādantaṃ sṛgālaṃ vānaro'bravīt |
śmaśānamadhye saṃprekṣya pūrvajātimanusmaran || 9 ||
[Analyze grammar]

kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam |
yastvaṃ śmaśāne mṛtakānpūtikānatsi kutsitān || 10 ||
[Analyze grammar]

evamuktaḥ pratyuvāca sṛgālo vānaraṃ tadā |
brāhmaṇasya pratiśrutya na mayā tadupākṛtam || 11 ||
[Analyze grammar]

tatkṛte pāpikāṃ yonimāpanno'smi plavaṃgama |
tasmādevaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ || 12 ||
[Analyze grammar]

ityetadbruvato rājanbrāhmaṇasya mayā śrutam |
kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm || 13 ||
[Analyze grammar]

śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate |
kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava || 14 ||
[Analyze grammar]

evameva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai |
pratiśrutya bhaveddeyaṃ nāśā kāryā hi brāhmaṇaiḥ || 15 ||
[Analyze grammar]

brāhmaṇo hyāśayā pūrvaṃ kṛtayā pṛthivīpate |
susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ || 16 ||
[Analyze grammar]

yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā |
pradaheta hi taṃ rājankakṣamakṣayyabhugyathā || 17 ||
[Analyze grammar]

sa eva hi yadā tuṣṭo vacasā pratinandati |
bhavatyagadasaṃkāśo viṣaye tasya bhārata || 18 ||
[Analyze grammar]

putrānpautrānpaśūṃścaiva bāndhavānsacivāṃstathā |
puraṃ janapadaṃ caiva śāntiriṣṭeva puṣyati || 19 ||
[Analyze grammar]

etaddhi paramaṃ tejo brāhmaṇasyeha dṛśyate |
sahasrakiraṇasyeva saviturdharaṇītale || 20 ||
[Analyze grammar]

tasmāddātavyameveha pratiśrutya yudhiṣṭhira |
yadīcchecchobhanāṃ jātiṃ prāptuṃ bharatasattama || 21 ||
[Analyze grammar]

brāhmaṇasya hi dattena dhruvaṃ svargo hyanuttamaḥ |
śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā || 22 ||
[Analyze grammar]

ito dattena jīvanti devatāḥ pitarastathā |
tasmāddānāni deyāni brāhmaṇebhyo vijānatā || 23 ||
[Analyze grammar]

mahaddhi bharataśreṣṭha brāhmaṇastīrthamucyate |
velāyāṃ na tu kasyāṃcidgacchedvipro hyapūjitaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: