Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakameva ca |
jñānānyetāni brahmarṣe lokeṣu pracaranti ha || 1 ||
[Analyze grammar]

kimetānyekaniṣṭhāni pṛthaṅniṣṭhāni vā mune |
prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
jajñe bahujñaṃ paramatyudāraṃ yaṃ dvīpamadhye sutamātmavantam |
parāśarādgandhavatī maharṣiṃ tasmai namo'jñānatamonudāya || 3 ||
[Analyze grammar]

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣimārṣeyavibhūtiyuktam |
nārāyaṇasyāṃśajamekaputraṃ dvaipāyanaṃ vedamahānidhānam || 4 ||
[Analyze grammar]

tamādikāleṣu mahāvibhūtirnārāyaṇo brahmamahānidhānam |
sasarja putrārthamudāratejā vyāsaṃ mahātmānamajaḥ purāṇaḥ || 5 ||
[Analyze grammar]

janamejaya uvāca |
tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama |
vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ || 6 ||
[Analyze grammar]

parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ |
bhūyo nārāyaṇasutaṃ tvamevainaṃ prabhāṣase || 7 ||
[Analyze grammar]

kimataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ |
kathayasvottamamate janma nārāyaṇodbhavam || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vedārthānvettukāmasya dharmiṣṭhasya taponidheḥ |
gurorme jñānaniṣṭhasya himavatpāda āsataḥ || 9 ||
[Analyze grammar]

kṛtvā bhāratamākhyānaṃ tapaḥśrāntasya dhīmataḥ |
śuśrūṣāṃ tatparā rājankṛtavanto vayaṃ tadā || 10 ||
[Analyze grammar]

sumanturjaiminiścaiva pailaśca sudṛḍhavrataḥ |
ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā || 11 ||
[Analyze grammar]

ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhiruttamaiḥ |
śuśubhe himavatpāde bhūtairbhūtapatiryathā || 12 ||
[Analyze grammar]

vedānāvartayansāṅgānbhāratārthāṃśca sarvaśaḥ |
tamekamanasaṃ dāntaṃ yuktā vayamupāsmahe || 13 ||
[Analyze grammar]

kathāntare'tha kasmiṃścitpṛṣṭo'smābhirdvijottamaḥ |
vedārthānbhāratārthāṃśca janma nārāyaṇāttathā || 14 ||
[Analyze grammar]

sa pūrvamuktvā vedārthānbhāratārthāṃśca tattvavit |
nārāyaṇādidaṃ janma vyāhartumupacakrame || 15 ||
[Analyze grammar]

śṛṇudhvamākhyānavarametadārṣeyamuttamam |
ādikālodbhavaṃ viprāstapasādhigataṃ mayā || 16 ||
[Analyze grammar]

prāpte prajāvisarge vai saptame padmasaṃbhave |
nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ || 17 ||
[Analyze grammar]

sasṛje nābhitaḥ putraṃ brahmāṇamamitaprabham |
tataḥ sa prādurabhavadathainaṃ vākyamabravīt || 18 ||
[Analyze grammar]

mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ |
sṛja prajāstvaṃ vividhā brahmansajaḍapaṇḍitāḥ || 19 ||
[Analyze grammar]

sa evamukto vimukhaścintāvyākulamānasaḥ |
praṇamya varadaṃ devamuvāca harimīśvaram || 20 ||
[Analyze grammar]

kā śaktirmama deveśa prajāḥ sraṣṭuṃ namo'stu te |
aprajñāvānahaṃ deva vidhatsva yadanantaram || 21 ||
[Analyze grammar]

sa evamukto bhagavānbhūtvāthāntarhitastataḥ |
cintayāmāsa deveśo buddhiṃ buddhimatāṃ varaḥ || 22 ||
[Analyze grammar]

svarūpiṇī tato buddhirupatasthe hariṃ prabhum |
yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā || 23 ||
[Analyze grammar]

sa tāmaiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm |
uvāca vacanaṃ devo buddhiṃ vai prabhuravyayaḥ || 24 ||
[Analyze grammar]

brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye |
tatastamīśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā || 25 ||
[Analyze grammar]

athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ |
bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ || 26 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstatraivāntaradhīyata |
prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam || 27 ||
[Analyze grammar]

tāṃ caiva prakṛtiṃ prāpya ekībhāvagato'bhavat |
athāsya buddhirabhavatpunaranyā tadā kila || 28 ||
[Analyze grammar]

sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā |
daityadānavagandharvarakṣogaṇasamākulāḥ |
jātā hīyaṃ vasumatī bhārākrāntā tapasvinī || 29 ||
[Analyze grammar]

bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ |
bhaviṣyanti tapoyuktā varānprāpsyanti cottamān || 30 ||
[Analyze grammar]

avaśyameva taiḥ sarvairvaradānena darpitaiḥ |
bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ |
tatra nyāyyamidaṃ kartuṃ bhārāvataraṇaṃ mayā || 31 ||
[Analyze grammar]

atha nānāsamudbhūtairvasudhāyāṃ yathākramam |
nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca || 32 ||
[Analyze grammar]

imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm |
mayā hyeṣā hi dhriyate pātālasthena bhoginā || 33 ||
[Analyze grammar]

mayā dhṛtā dhārayati jagaddhi sacarācaram |
tasmātpṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ || 34 ||
[Analyze grammar]

evaṃ sa cintayitvā tu bhagavānmadhusūdanaḥ |
rūpāṇyanekānyasṛjatprādurbhāvabhavāya saḥ || 35 ||
[Analyze grammar]

vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā |
ebhirmayā nihantavyā durvinītāḥ surārayaḥ || 36 ||
[Analyze grammar]

atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan |
sarasvatīmuccacāra tatra sārasvato'bhavat || 37 ||
[Analyze grammar]

apāntaratamā nāma suto vāksaṃbhavo vibhoḥ |
bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ || 38 ||
[Analyze grammar]

tamuvāca nataṃ mūrdhnā devānāmādiravyayaḥ |
vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara |
tasmātkuru yathājñaptaṃ mayaitadvacanaṃ mune || 39 ||
[Analyze grammar]

tena bhinnāstadā vedā manoḥ svāyaṃbhuve'ntare |
tatastutoṣa bhagavānharistenāsya karmaṇā |
tapasā ca sutaptena yamena niyamena ca || 40 ||
[Analyze grammar]

śrībhagavānuvāca |
manvantareṣu putra tvamevaṃ lokapravartakaḥ |
bhaviṣyasyacalo brahmannapradhṛṣyaśca nityaśaḥ || 41 ||
[Analyze grammar]

punastiṣye ca saṃprāpte kuravo nāma bhāratāḥ |
bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi || 42 ||
[Analyze grammar]

teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati |
parasparavināśārthaṃ tvāmṛte dvijasattama || 43 ||
[Analyze grammar]

tatrāpyanekadhā vedānbhetsyase tapasānvitaḥ |
kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi || 44 ||
[Analyze grammar]

dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā |
bhaviṣyasi tapoyukto na ca rāgādvimokṣyase || 45 ||
[Analyze grammar]

vītarāgaśca putraste paramātmā bhaviṣyati |
maheśvaraprasādena naitadvacanamanyathā || 46 ||
[Analyze grammar]

yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam |
vasiṣṭhamagryaṃ tapaso nidhānaṃ yaścāpi sūryaṃ vyatiricya bhāti || 47 ||
[Analyze grammar]

tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ |
pitā sa te vedanidhirvariṣṭho mahātapā vai tapaso nivāsaḥ |
kānīnagarbhaḥ pitṛkanyakāyāṃ tasmādṛṣestvaṃ bhavitā ca putraḥ || 48 ||
[Analyze grammar]

bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ |
ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ || 49 ||
[Analyze grammar]

tāṃśca sarvānmayoddiṣṭāndrakṣyase tapasānvitaḥ |
punardrakṣyasi cānekasahasrayugaparyayān || 50 ||
[Analyze grammar]

anādinidhanaṃ loke cakrahastaṃ ca māṃ mune |
anudhyānānmama mune naitadvacanamanyathā || 51 ||
[Analyze grammar]

śanaiścaraḥ sūryaputro bhaviṣyati manurmahān |
tasminmanvantare caiva saptarṣigaṇapūrvakaḥ |
tvameva bhavitā vatsa matprasādānna saṃśayaḥ || 52 ||
[Analyze grammar]

vyāsa uvāca |
evaṃ sārasvatamṛṣimapāntaratamaṃ tadā |
uktvā vacanamīśānaḥ sādhayasvetyathābravīt || 53 ||
[Analyze grammar]

so'haṃ tasya prasādena devasya harimedhasaḥ |
apāntaratamā nāma tato jāto''jñayā hareḥ |
punaśca jāto vikhyāto vasiṣṭhakulanandanaḥ || 54 ||
[Analyze grammar]

tadetatkathitaṃ janma mayā pūrvakamātmanaḥ |
nārāyaṇaprasādena tathā nārāyaṇāṃśajam || 55 ||
[Analyze grammar]

mayā hi sumahattaptaṃ tapaḥ paramadāruṇam |
purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā || 56 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ yanmāṃ pṛcchatha putrakāḥ |
pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā || 57 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
eṣa te kathitaḥ pūrvaṃ saṃbhavo'smadgurornṛpa |
vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu || 58 ||
[Analyze grammar]

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā |
jñānānyetāni rājarṣe viddhi nānāmatāni vai || 59 ||
[Analyze grammar]

sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate |
hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ || 60 ||
[Analyze grammar]

apāntaratamāścaiva vedācāryaḥ sa ucyate |
prācīnagarbhaṃ tamṛṣiṃ pravadantīha kecana || 61 ||
[Analyze grammar]

umāpatirbhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ |
uktavānidamavyagro jñānaṃ pāśupataṃ śivaḥ || 62 ||
[Analyze grammar]

pañcarātrasya kṛtsnasya vettā tu bhagavānsvayam |
sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate || 63 ||
[Analyze grammar]

yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ |
na cainamevaṃ jānanti tamobhūtā viśāṃ pate || 64 ||
[Analyze grammar]

tameva śāstrakartāraṃ pravadanti manīṣiṇaḥ |
niṣṭhāṃ nārāyaṇamṛṣiṃ nānyo'stīti ca vādinaḥ || 65 ||
[Analyze grammar]

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ |
sasaṃśayānhetubalānnādhyāvasati mādhavaḥ || 66 ||
[Analyze grammar]

pañcarātravido ye tu yathākramaparā nṛpa |
ekāntabhāvopagatāste hariṃ praviśanti vai || 67 ||
[Analyze grammar]

sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan |
sarvaiḥ samastairṛṣibhirnirukto nārāyaṇo viśvamidaṃ purāṇam || 68 ||
[Analyze grammar]

śubhāśubhaṃ karma samīritaṃ yatpravartate sarvalokeṣu kiṃcit |
tasmādṛṣestadbhavatīti vidyāddivyantarikṣe bhuvi cāpsu cāpi || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 337

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: