Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
aho hyekāntinaḥ sarvānprīṇāti bhagavānhariḥ |
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavānsvayam || 1 ||
[Analyze grammar]

ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ |
teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ || 2 ||
[Analyze grammar]

caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam |
ekāntinastu puruṣā gacchanti paramaṃ padam || 3 ||
[Analyze grammar]

nūnamekāntadharmo'yaṃ śreṣṭho nārāyaṇapriyaḥ |
agatvā gatayastisro yadgacchantyavyayaṃ harim || 4 ||
[Analyze grammar]

sahopaniṣadānvedānye viprāḥ samyagāsthitāḥ |
paṭhanti vidhimāsthāya ye cāpi yatidharmiṇaḥ || 5 ||
[Analyze grammar]

tebhyo viśiṣṭāṃ jānāmi gatimekāntināṃ nṛṇām |
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā || 6 ||
[Analyze grammar]

ekāntināṃ ca kā caryā kadā cotpāditā vibho |
etanme saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me || 7 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
samupoḍheṣvanīkeṣu kurupāṇḍavayormṛdhe |
arjune vimanaske ca gītā bhagavatā svayam || 8 ||
[Analyze grammar]

āgatiśca gatiścaiva pūrvaṃ te kathitā mayā |
gahano hyeṣa dharmo vai durvijñeyo'kṛtātmabhiḥ || 9 ||
[Analyze grammar]

saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ |
dhāryate svayamīśena rājannārāyaṇena ha || 10 ||
[Analyze grammar]

etamarthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ |
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ || 11 ||
[Analyze grammar]

guruṇā ca mamāpyeṣa kathito nṛpasattama |
yathā tu kathitastatra nāradena tathā śṛṇu || 12 ||
[Analyze grammar]

yadāsīnmānasaṃ janma nārāyaṇamukhodgatam |
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam |
tena dharmeṇa kṛtavāndaivaṃ pitryaṃ ca bhārata || 13 ||
[Analyze grammar]

phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire |
vaikhānasāḥ phenapebhyo dharmametaṃ prapedire |
vaikhānasebhyaḥ somastu tataḥ so'ntardadhe punaḥ || 14 ||
[Analyze grammar]

yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa |
tadā pitāmahātsomādetaṃ dharmamajānata |
nārāyaṇātmakaṃ rājanrudrāya pradadau ca saḥ || 15 ||
[Analyze grammar]

tato yogasthito rudraḥ purā kṛtayuge nṛpa |
vālakhilyānṛṣīnsarvāndharmametamapāṭhayat |
antardadhe tato bhūyastasya devasya māyayā || 16 ||
[Analyze grammar]

tṛtīyaṃ brahmaṇo janma yadāsīdvācikaṃ mahat |
tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇānnṛpa || 17 ||
[Analyze grammar]

suparṇo nāma tamṛṣiḥ prāptavānpuruṣottamāt |
tapasā vai sutaptena damena niyamena ca || 18 ||
[Analyze grammar]

triḥ parikrāntavānetatsuparṇo dharmamuttamam |
yasmāttasmādvrataṃ hyetattrisauparṇamihocyate || 19 ||
[Analyze grammar]

ṛgvedapāṭhapaṭhitaṃ vratametaddhi duścaram |
suparṇāccāpyadhigato dharma eṣa sanātanaḥ || 20 ||
[Analyze grammar]

vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā |
vāyoḥ sakāśātprāptaśca ṛṣibhirvighasāśibhiḥ || 21 ||
[Analyze grammar]

tebhyo mahodadhiścainaṃ prāptavāndharmamuttamam |
tataḥ so'ntardadhe bhūyo nārāyaṇasamāhitaḥ || 22 ||
[Analyze grammar]

yadā bhūyaḥ śravaṇajā sṛṣṭirāsīnmahātmanaḥ |
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu || 23 ||
[Analyze grammar]

jagatsraṣṭumanā devo harirnārāyaṇaḥ svayam |
cintayāmāsa puruṣaṃ jagatsargakaraṃ prabhuḥ || 24 ||
[Analyze grammar]

atha cintayatastasya karṇābhyāṃ puruṣaḥ sṛtaḥ |
prajāsargakaro brahmā tamuvāca jagatpatiḥ || 25 ||
[Analyze grammar]

sṛja prajāḥ putra sarvā mukhataḥ pādatastathā |
śreyastava vidhāsyāmi balaṃ tejaśca suvrata || 26 ||
[Analyze grammar]

dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ |
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi || 27 ||
[Analyze grammar]

tato brahmā namaścakre devāya harimedhase |
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham |
āraṇyakena sahitaṃ nārāyaṇamukhodgatam || 28 ||
[Analyze grammar]

upadiśya tato dharmaṃ brahmaṇe'mitatejase |
taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam |
jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam || 29 ||
[Analyze grammar]

tato'tha varado devo brahmalokapitāmahaḥ |
asṛjatsa tadā lokānkṛtsnānsthāvarajaṅgamān || 30 ||
[Analyze grammar]

tataḥ prāvartata tadā ādau kṛtayugaṃ śubham |
tato hi sātvato dharmo vyāpya lokānavasthitaḥ || 31 ||
[Analyze grammar]

tenaivādyena dharmeṇa brahmā lokavisargakṛt |
pūjayāmāsa deveśaṃ hariṃ nārāyaṇaṃ prabhum || 32 ||
[Analyze grammar]

dharmapratiṣṭhāhetośca manuṃ svārociṣaṃ tataḥ |
adhyāpayāmāsa tadā lokānāṃ hitakāmyayā || 33 ||
[Analyze grammar]

tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa |
adhyāpayatpurāvyagraḥ sarvalokapatirvibhuḥ || 34 ||
[Analyze grammar]

tataḥ śaṅkhapadaścāpi putramātmajamaurasam |
diśāpālaṃ sudharmāṇamadhyāpayata bhārata |
tataḥ so'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ || 35 ||
[Analyze grammar]

nāsikyajanmani purā brahmaṇaḥ pārthivottama |
dharmametaṃ svayaṃ devo harirnārāyaṇaḥ prabhuḥ |
ujjagārāravindākṣo brahmaṇaḥ paśyatastadā || 36 ||
[Analyze grammar]

sanatkumāro bhagavāṃstataḥ prādhītavānnṛpa |
sanatkumārādapi ca vīraṇo vai prajāpatiḥ |
kṛtādau kuruśārdūla dharmametamadhītavān || 37 ||
[Analyze grammar]

vīraṇaścāpyadhītyainaṃ raucyāya manave dadau |
raucyaḥ putrāya śuddhāya suvratāya sumedhase || 38 ||
[Analyze grammar]

kukṣināmne'tha pradadau diśāṃ pālāya dharmiṇe |
tataḥ so'ntardadhe bhūyo nārāyaṇamukhodgataḥ || 39 ||
[Analyze grammar]

aṇḍaje janmani punarbrahmaṇe hariyonaye |
eṣa dharmaḥ samudbhūto nārāyaṇamukhātpunaḥ || 40 ||
[Analyze grammar]

gṛhīto brahmaṇā rājanprayuktaśca yathāvidhi |
adhyāpitāśca munayo nāmnā barhiṣado nṛpa || 41 ||
[Analyze grammar]

barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam |
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ || 42 ||
[Analyze grammar]

jyeṣṭhāccāpyanusaṃkrānto rājānamavikampanam |
antardadhe tato rājanneṣa dharmaḥ prabhorhareḥ || 43 ||
[Analyze grammar]

yadidaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa |
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi || 44 ||
[Analyze grammar]

pitāmahāya śuddhāya yugādau lokadhāriṇe |
pitāmahaśca dakṣāya dharmametaṃ purā dadau || 45 ||
[Analyze grammar]

tato jyeṣṭhe tu dauhitre prādāddakṣo nṛpottama |
āditye saviturjyeṣṭhe vivasvāñjagṛhe tataḥ || 46 ||
[Analyze grammar]

tretāyugādau ca punarvivasvānmanave dadau |
manuśca lokabhūtyarthaṃ sutāyekṣvākave dadau || 47 ||
[Analyze grammar]

ikṣvākuṇā ca kathito vyāpya lokānavasthitaḥ |
gamiṣyati kṣayānte ca punarnārāyaṇaṃ nṛpa || 48 ||
[Analyze grammar]

vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama |
kathito harigītāsu samāsavidhikalpitaḥ || 49 ||
[Analyze grammar]

nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ |
eṣa dharmo jagannāthātsākṣānnārāyaṇānnṛpa || 50 ||
[Analyze grammar]

evameṣa mahāndharma ādyo rājansanātanaḥ |
durvijñeyo duṣkaraśca sātvatairdhāryate sadā || 51 ||
[Analyze grammar]

dharmajñānena caitena suprayuktena karmaṇā |
ahiṃsādharmayuktena prīyate harirīśvaraḥ || 52 ||
[Analyze grammar]

ekavyūhavibhāgo vā kvaciddvivyūhasaṃjñitaḥ |
trivyūhaścāpi saṃkhyātaścaturvyūhaśca dṛśyate || 53 ||
[Analyze grammar]

harireva hi kṣetrajño nirmamo niṣkalastathā |
jīvaśca sarvabhūteṣu pañcabhūtaguṇātigaḥ || 54 ||
[Analyze grammar]

manaśca prathitaṃ rājanpañcendriyasamīraṇam |
eṣa lokanidhirdhīmāneṣa lokavisargakṛt || 55 ||
[Analyze grammar]

akartā caiva kartā ca kāryaṃ kāraṇameva ca |
yathecchati tathā rājankrīḍate puruṣo'vyayaḥ || 56 ||
[Analyze grammar]

eṣa ekāntidharmaste kīrtito nṛpasattama |
mayā guruprasādena durvijñeyo'kṛtātmabhiḥ |
ekāntino hi puruṣā durlabhā bahavo nṛpa || 57 ||
[Analyze grammar]

yadyekāntibhirākīrṇaṃ jagatsyātkurunandana |
ahiṃsakairātmavidbhiḥ sarvabhūtahite rataiḥ |
bhavetkṛtayugaprāptirāśīḥkarmavivarjitaiḥ || 58 ||
[Analyze grammar]

evaṃ sa bhagavānvyāso gururmama viśāṃ pate |
kathayāmāsa dharmajño dharmarājñe dvijottamaḥ || 59 ||
[Analyze grammar]

ṛṣīṇāṃ saṃnidhau rājañśṛṇvatoḥ kṛṣṇabhīṣmayoḥ |
tasyāpyakathayatpūrvaṃ nāradaḥ sumahātapāḥ || 60 ||
[Analyze grammar]

devaṃ paramakaṃ brahma śvetaṃ candrābhamacyutam |
yatra caikāntino yānti nārāyaṇaparāyaṇāḥ || 61 ||
[Analyze grammar]

janamejaya uvāca |
evaṃ bahuvidhaṃ dharmaṃ pratibuddhairniṣevitam |
na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ || 62 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tisraḥ prakṛtayo rājandehabandheṣu nirmitāḥ |
sāttvikī rājasī caiva tāmasī ceti bhārata || 63 ||
[Analyze grammar]

dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha |
sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ || 64 ||
[Analyze grammar]

atrāpi sa vijānāti puruṣaṃ brahmavartinam |
nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ || 65 ||
[Analyze grammar]

manīṣitaṃ ca prāpnoti cintayanpuruṣottamam |
ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ || 66 ||
[Analyze grammar]

manīṣiṇo hi ye kecidyatayo mokṣakāṅkṣiṇaḥ |
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ || 67 ||
[Analyze grammar]

jāyamānaṃ hi puruṣaṃ yaṃ paśyenmadhusūdanaḥ |
sāttvikastu sa vijñeyo bhavenmokṣe ca niścitaḥ || 68 ||
[Analyze grammar]

sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ |
nārāyaṇātmake mokṣe tato yānti parāṃ gatim || 69 ||
[Analyze grammar]

nārāyaṇena dṛṣṭaśca pratibuddho bhavetpumān |
evamātmecchayā rājanpratibuddho na jāyate || 70 ||
[Analyze grammar]

rājasī tāmasī caiva vyāmiśre prakṛtī smṛte |
tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate |
pravṛttilakṣaṇairyuktaṃ nāvekṣati hariḥ svayam || 71 ||
[Analyze grammar]

paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ |
rajasā tamasā caiva mānuṣaṃ samabhiplutam || 72 ||
[Analyze grammar]

kāmaṃ devāśca ṛṣayaḥ sattvasthā nṛpasattama |
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ || 73 ||
[Analyze grammar]

janamejaya uvāca |
kathaṃ vaikāriko gacchetpuruṣaḥ puruṣottamam || 74 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhirakṣaraiḥ |
puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam || 75 ||
[Analyze grammar]

evamekaṃ sāṃkhyayogaṃ vedāraṇyakameva ca |
parasparāṅgānyetāni pañcarātraṃ ca kathyate |
eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ || 76 ||
[Analyze grammar]

yathā samudrātprasṛtā jalaughāstameva rājanpunarāviśanti |
ime tathā jñānamahājalaughā nārāyaṇaṃ vai punarāviśanti || 77 ||
[Analyze grammar]

eṣa te kathito dharmaḥ sātvato yadubāndhava |
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata || 78 ||
[Analyze grammar]

evaṃ hi sumahābhāgo nārado gurave mama |
śvetānāṃ yatināmāha ekāntagatimavyayām || 79 ||
[Analyze grammar]

vyāsaścākathayatprītyā dharmaputrāya dhīmate |
sa evāyaṃ mayā tubhyamākhyātaḥ prasṛto guroḥ || 80 ||
[Analyze grammar]

itthaṃ hi duścaro dharma eṣa pārthivasattama |
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ || 81 ||
[Analyze grammar]

kṛṣṇa eva hi lokānāṃ bhāvano mohanastathā |
saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 336

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: