Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
bahavaḥ puruṣā brahmannutāho eka eva tu |
ko hyatra puruṣaḥ śreṣṭhaḥ ko vā yonirihocyate || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām |
naitadicchanti puruṣamekaṃ kurukulodvaha || 2 ||
[Analyze grammar]

bahūnāṃ puruṣāṇāṃ ca yathaikā yonirucyate |
tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam || 3 ||
[Analyze grammar]

namaskṛtvā tu gurave vyāsāyāmitatejase |
tapoyuktāya dāntāya vandyāya paramarṣaye || 4 ||
[Analyze grammar]

idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva |
ṛtaṃ satyaṃ ca vikhyātamṛṣisiṃhena cintitam || 5 ||
[Analyze grammar]

utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ |
adhyātmacintāmāśritya śāstrāṇyuktāni bhārata || 6 ||
[Analyze grammar]

samāsatastu yadvyāsaḥ puruṣaikatvamuktavān |
tatte'haṃ saṃpravakṣyāmi prasādādamitaujasaḥ || 7 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate || 8 ||
[Analyze grammar]

kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ |
vaijayanta iti khyātaḥ parvatapravaro nṛpa || 9 ||
[Analyze grammar]

tatrādhyātmagatiṃ deva ekākī pravicintayan |
vairājasadane nityaṃ vaijayantaṃ niṣevate || 10 ||
[Analyze grammar]

atha tatrāsatastasya caturvaktrasya dhīmataḥ |
lalāṭaprabhavaḥ putraḥ śiva āgādyadṛcchayā |
ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ || 11 ||
[Analyze grammar]

tataḥ khānnipapātāśu dharaṇīdharamūrdhani |
agrataścābhavatprīto vavande cāpi pādayoḥ || 12 ||
[Analyze grammar]

taṃ pādayornipatitaṃ dṛṣṭvā savyena pāṇinā |
utthāpayāmāsa tadā prabhurekaḥ prajāpatiḥ || 13 ||
[Analyze grammar]

uvāca cainaṃ bhagavāṃścirasyāgatamātmajam |
svāgataṃ te mahābāho diṣṭyā prāpto'si me'ntikam || 14 ||
[Analyze grammar]

kaccitte kuśalaṃ putra svādhyāyatapasoḥ sadā |
nityamugratapāstvaṃ hi tataḥ pṛcchāmi te punaḥ || 15 ||
[Analyze grammar]

rudra uvāca |
tvatprasādena bhagavansvādhyāyatapasormama |
kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā || 16 ||
[Analyze grammar]

ciradṛṣṭo hi bhagavānvairājasadane mayā |
tato'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam || 17 ||
[Analyze grammar]

kautūhalaṃ cāpi hi me ekāntagamanena te |
naitatkāraṇamalpaṃ hi bhaviṣyati pitāmaha || 18 ||
[Analyze grammar]

kiṃ nu tatsadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam |
surāsurairadhyuṣitamṛṣibhiścāmitaprabhaiḥ || 19 ||
[Analyze grammar]

gandharvairapsarobhiśca satataṃ saṃniṣevitam |
utsṛjyemaṃ girivaramekākī prāptavānasi || 20 ||
[Analyze grammar]

brahmovāca |
vaijayanto girivaraḥ satataṃ sevyate mayā |
atraikāgreṇa manasā puruṣaścintyate virāṭ || 21 ||
[Analyze grammar]

rudra uvāca |
bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā |
sṛjyante cāpare brahmansa caikaḥ puruṣo virāṭ || 22 ||
[Analyze grammar]

ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ |
etanme saṃśayaṃ brūhi mahatkautūhalaṃ hi me || 23 ||
[Analyze grammar]

brahmovāca |
bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ |
evametadatikrāntaṃ draṣṭavyaṃ naivamityapi |
ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te || 24 ||
[Analyze grammar]

bahūnāṃ puruṣāṇāṃ sa yathaikā yonirucyate |
tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam |
nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 338

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: