Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
sukhaduḥkhaviparyāso yadā samupapadyate |
nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam || 1 ||
[Analyze grammar]

svabhāvādyatnamātiṣṭhedyatnavānnāvasīdati |
jarāmaraṇarogebhyaḥ priyamātmānamuddharet || 2 ||
[Analyze grammar]

rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ |
sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ || 3 ||
[Analyze grammar]

vyādhitasya vivitsābhistrasyato jīvitaiṣiṇaḥ |
avaśasya vināśāya śarīramapakṛṣyate || 4 ||
[Analyze grammar]

sravanti na nivartante srotāṃsi saritāmiva |
āyurādāya martyānāṃ rātryahāni punaḥ punaḥ || 5 ||
[Analyze grammar]

vyatyayo hyayamatyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ |
jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate || 6 ||
[Analyze grammar]

sukhaduḥkhāni bhūtānāmajaro jarayannasau |
ādityo hyastamabhyeti punaḥ punarudeti ca || 7 ||
[Analyze grammar]

adṛṣṭapūrvānādāya bhāvānapariśaṅkitān |
iṣṭāniṣṭānmanuṣyāṇāmastaṃ gacchanti rātrayaḥ || 8 ||
[Analyze grammar]

yo yamicchedyathākāmaṃ kāmānāṃ tattadāpnuyāt |
yadi syānna parādhīnaṃ puruṣasya kriyāphalam || 9 ||
[Analyze grammar]

saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ |
dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ || 10 ||
[Analyze grammar]

apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ |
āśīrbhirapyasaṃyuktā dṛśyante sarvakāminaḥ || 11 ||
[Analyze grammar]

bhūtānāmaparaḥ kaściddhiṃsāyāṃ satatotthitaḥ |
vañcanāyāṃ ca lokasya sa sukheṣveva jīryate || 12 ||
[Analyze grammar]

aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati |
kaścitkarmānusṛtyānyo na prāpyamadhigacchati || 13 ||
[Analyze grammar]

aparādhaṃ samācakṣva puruṣasya svabhāvataḥ |
śukramanyatra saṃbhūtaṃ punaranyatra gacchati || 14 ||
[Analyze grammar]

tasya yonau prasaktasya garbho bhavati vā na vā |
āmrapuṣpopamā yasya nivṛttirupalabhyate || 15 ||
[Analyze grammar]

keṣāṃcitputrakāmānāmanusaṃtānamicchatām |
siddhau prayatamānānāṃ naivāṇḍamupajāyate || 16 ||
[Analyze grammar]

garbhāccodvijamānānāṃ kruddhādāśīviṣādiva |
āyuṣmāñjāyate putraḥ kathaṃ pretaḥ pitaiva saḥ || 17 ||
[Analyze grammar]

devāniṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ |
daśa māsānparidhṛtā jāyante kulapāṃsanāḥ || 18 ||
[Analyze grammar]

apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān |
vipulānabhijāyante labdhāstaireva maṅgalaiḥ || 19 ||
[Analyze grammar]

anyonyaṃ samabhipretya maithunasya samāgame |
upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate || 20 ||
[Analyze grammar]

śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam |
prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam || 21 ||
[Analyze grammar]

nirdagdhaṃ paradehena paradehaṃ calācalam |
vinaśyantaṃ vināśānte nāvi nāvamivāhitam || 22 ||
[Analyze grammar]

saṃgatyā jaṭhare nyastaṃ retobindumacetanam |
kena yatnena jīvantaṃ garbhaṃ tvamiha paśyasi || 23 ||
[Analyze grammar]

annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ |
tasminnevodare garbhaḥ kiṃ nānnamiva jīryate || 24 ||
[Analyze grammar]

garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ |
dhāraṇe vā visarge vā na karturvidyate vaśaḥ || 25 ||
[Analyze grammar]

sravanti hyudarādgarbhā jāyamānāstathāpare |
āgamena sahānyeṣāṃ vināśa upapadyate || 26 ||
[Analyze grammar]

etasmādyonisaṃbandhādyo jīvanparimucyate |
prajāṃ ca labhate kāṃcitpunardvaṃdveṣu majjati || 27 ||
[Analyze grammar]

śatasya sahajātasya saptamīṃ daśamīṃ daśām |
prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ || 28 ||
[Analyze grammar]

nābhyutthāne manuṣyāṇāṃ yogāḥ syurnātra saṃśayaḥ |
vyādhibhiśca vimathyante vyālaiḥ kṣudramṛgā iva || 29 ||
[Analyze grammar]

vyādhibhirbhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam |
vedanāṃ nāpakarṣanti yatamānāścikitsakāḥ || 30 ||
[Analyze grammar]

te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ |
vyādhibhiḥ parikṛṣyante mṛgā vyādhairivārditāḥ || 31 ||
[Analyze grammar]

te pibantaḥ kaṣāyāṃśca sarpīṃṣi vividhāni ca |
dṛśyante jarayā bhagnā nāgā nāgairivottamaiḥ || 32 ||
[Analyze grammar]

ke vā bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ |
śvāpadāni daridrāṃśca prāyo nārtā bhavanti te || 33 ||
[Analyze grammar]

ghorānapi durādharṣānnṛpatīnugratejasaḥ |
ākramya roga ādatte paśūnpaśupaco yathā || 34 ||
[Analyze grammar]

iti lokamanākrandaṃ mohaśokapariplutam |
srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā || 35 ||
[Analyze grammar]

na dhanena na rājyena nogreṇa tapasā tathā |
svabhāvā vyativartante ye niyuktāḥ śarīriṣu || 36 ||
[Analyze grammar]

na mriyeranna jīryeransarve syuḥ sarvakāmikāḥ |
nāpriyaṃ pratipaśyeyurutthānasya phalaṃ prati || 37 ||
[Analyze grammar]

uparyupari lokasya sarvo bhavitumicchati |
yatate ca yathāśakti na ca tadvartate tathā || 38 ||
[Analyze grammar]

aiśvaryamadamattāṃśca mattānmadyamadena ca |
apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate || 39 ||
[Analyze grammar]

kleśāḥ pratinivartante keṣāṃcidasamīkṣitāḥ |
svaṃ svaṃ ca punaranyeṣāṃ na kiṃcidabhigamyate || 40 ||
[Analyze grammar]

mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu |
vahanti śibikāmanye yāntyanye śibikāgatāḥ || 41 ||
[Analyze grammar]

sarveṣāmṛddhikāmānāmanye rathapuraḥsarāḥ |
manujāśca śatastrīkāḥ śataśo vidhavāḥ striyaḥ || 42 ||
[Analyze grammar]

dvaṃdvārāmeṣu bhūteṣu gacchantyekaikaśo narāḥ |
idamanyatparaṃ paśya mātra mohaṃ kariṣyasi || 43 ||
[Analyze grammar]

tyaja dharmamadharmaṃ ca ubhe satyānṛte tyaja |
ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja || 44 ||
[Analyze grammar]

etatte paramaṃ guhyamākhyātamṛṣisattama |
yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ || 45 ||
[Analyze grammar]

bhīṣma uvāca |
nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān |
saṃcintya manasā dhīro niścayaṃ nādhyagacchata || 46 ||
[Analyze grammar]

putradārairmahānkleśo vidyāmnāye mahāñśramaḥ |
kiṃ nu syācchāśvataṃ sthānamalpakleśaṃ mahodayam || 47 ||
[Analyze grammar]

tato muhūrtaṃ saṃcintya niścitāṃ gatimātmanaḥ |
parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim || 48 ||
[Analyze grammar]

kathaṃ tvahamasaṃkliṣṭo gaccheyaṃ paramāṃ gatim |
nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare || 49 ||
[Analyze grammar]

paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ |
sarvasaṅgānparityajya niścitāṃ manaso gatim || 50 ||
[Analyze grammar]

tatra yāsyāmi yatrātmā śamaṃ me'dhigamiṣyati |
akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ || 51 ||
[Analyze grammar]

na tu yogamṛte śakyā prāptuṃ sā paramā gatiḥ |
avabandho hi muktasya karmabhirnopapadyate || 52 ||
[Analyze grammar]

tasmādyogaṃ samāsthāya tyaktvā gṛhakalevaram |
vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram || 53 ||
[Analyze grammar]

na hyeṣa kṣayamāpnoti somaḥ suragaṇairyathā |
kampitaḥ patate bhūmiṃ punaścaivādhirohati |
kṣīyate hi sadā somaḥ punaścaivābhipūryate || 54 ||
[Analyze grammar]

ravistu saṃtāpayati lokānraśmibhirulbaṇaiḥ |
sarvatasteja ādatte nityamakṣayamaṇḍalaḥ || 55 ||
[Analyze grammar]

ato me rocate gantumādityaṃ dīptatejasam |
atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā || 56 ||
[Analyze grammar]

sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram |
ṛṣibhiḥ saha yāsyāmi sauraṃ tejo'tiduḥsaham || 57 ||
[Analyze grammar]

āpṛcchāmi nagānnāgāngirīnurvīṃ diśo divam |
devadānavagandharvānpiśācoragarākṣasān || 58 ||
[Analyze grammar]

lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ |
paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ || 59 ||
[Analyze grammar]

athānujñāpya tamṛṣiṃ nāradaṃ lokaviśrutam |
tasmādanujñāṃ saṃprāpya jagāma pitaraṃ prati || 60 ||
[Analyze grammar]

so'bhivādya mahātmānamṛṣiṃ dvaipāyanaṃ munim |
śukaḥ pradakṣiṇīkṛtya kṛṣṇamāpṛṣṭavānmuniḥ || 61 ||
[Analyze grammar]

śrutvā ṛṣistadvacanaṃ śukasya prīto mahātmā punarāha cainam |
bho bhoḥ putra sthīyatāṃ tāvadadya yāvaccakṣuḥ prīṇayāmi tvadartham || 62 ||
[Analyze grammar]

nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ |
mokṣamevānusaṃcintya gamanāya mano dadhe |
pitaraṃ saṃparityajya jagāma dvijasattamaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 318

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: