Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam |
niśamya labhate buddhiṃ tāṃ labdhvā sukhamedhate || 1 ||
[Analyze grammar]

śokasthānasahasrāṇi bhayasthānaśatāni ca |
divase divase mūḍhamāviśanti na paṇḍitam || 2 ||
[Analyze grammar]

tasmādaniṣṭanāśārthamitihāsaṃ nibodha me |
tiṣṭhate cedvaśe buddhirlabhate śokanāśanam || 3 ||
[Analyze grammar]

aniṣṭasaṃprayogācca viprayogātpriyasya ca |
manuṣyā mānasairduḥkhairyujyante alpabuddhayaḥ || 4 ||
[Analyze grammar]

dravyeṣu samatīteṣu ye guṇāstānna cintayet |
tānanādriyamāṇasya snehabandhaḥ pramucyate || 5 ||
[Analyze grammar]

doṣadarśī bhavettatra yatra rāgaḥ pravartate |
aniṣṭavaddhitaṃ paśyettathā kṣipraṃ virajyate || 6 ||
[Analyze grammar]

nārtho na dharmo na yaśo yo'tītamanuśocati |
apyabhāvena yujyeta taccāsya na nivartate || 7 ||
[Analyze grammar]

guṇairbhūtāni yujyante viyujyante tathaiva ca |
sarvāṇi naitadekasya śokasthānaṃ hi vidyate || 8 ||
[Analyze grammar]

mṛtaṃ vā yadi vā naṣṭaṃ yo'tītamanuśocati |
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate || 9 ||
[Analyze grammar]

nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim |
samyakprapaśyataḥ sarvaṃ nāśrukarmopapadyate || 10 ||
[Analyze grammar]

duḥkhopaghāte śārīre mānase vāpyupasthite |
yasminna śakyate kartuṃ yatnastannānucintayet || 11 ||
[Analyze grammar]

bhaiṣajyametadduḥkhasya yadetannānucintayet |
cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate || 12 ||
[Analyze grammar]

prajñayā mānasaṃ duḥkhaṃ hanyācchārīramauṣadhaiḥ |
etadvijñānasāmarthyaṃ na bālaiḥ samatāmiyāt || 13 ||
[Analyze grammar]

anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ |
ārogyaṃ priyasaṃvāso gṛdhyettatra na paṇḍitaḥ || 14 ||
[Analyze grammar]

na jānapadikaṃ duḥkhamekaḥ śocitumarhati |
aśocanpratikurvīta yadi paśyedupakramam || 15 ||
[Analyze grammar]

sukhādbahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ |
snigdhatvaṃ cendriyārtheṣu mohānmaraṇamapriyam || 16 ||
[Analyze grammar]

parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ |
abhyeti brahma so'tyantaṃ na taṃ śocanti paṇḍitāḥ || 17 ||
[Analyze grammar]

duḥkhamarthā hi tyajyante pālane na ca te sukhāḥ |
duḥkhena cādhigamyante nāśameṣāṃ na cintayet || 18 ||
[Analyze grammar]

anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ |
atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ || 19 ||
[Analyze grammar]

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ |
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam || 20 ||
[Analyze grammar]

anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham |
tasmātsaṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ || 21 ||
[Analyze grammar]

nimeṣamātramapi hi vayo gacchanna tiṣṭhati |
svaśarīreṣvanityeṣu nityaṃ kimanucintayet || 22 ||
[Analyze grammar]

bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param |
na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim || 23 ||
[Analyze grammar]

saṃcinvānakamevainaṃ kāmānāmavitṛptakam |
vyāghraḥ paśumivāsādya mṛtyurādāya gacchati || 24 ||
[Analyze grammar]

athāpyupāyaṃ saṃpaśyedduḥkhasya parimokṣaṇe |
aśocannārabhetaiva yuktaścāvyasanī bhavet || 25 ||
[Analyze grammar]

śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca |
nopabhogātparaṃ kiṃciddhanino vādhanasya vā || 26 ||
[Analyze grammar]

prāksaṃprayogādbhūtānāṃ nāsti duḥkhamanāmayam |
viprayogāttu sarvasya na śocetprakṛtisthitaḥ || 27 ||
[Analyze grammar]

dhṛtyā śiśnodaraṃ rakṣetpāṇipādaṃ ca cakṣuṣā |
cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā || 28 ||
[Analyze grammar]

praṇayaṃ pratisaṃhṛtya saṃstuteṣvitareṣu ca |
vicaredasamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ || 29 ||
[Analyze grammar]

adhyātmaratirāsīno nirapekṣo nirāmiṣaḥ |
ātmanaiva sahāyena yaścaretsa sukhī bhavet || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 317

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: