Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata |
same deśe vivikte ca niḥśalāka upāviśat || 1 ||
[Analyze grammar]

dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ |
pādātprabhṛti gātreṣu krameṇa kramayogavit || 2 ||
[Analyze grammar]

tataḥ sa prāṅmukho vidvānāditye nacirodite |
pāṇipādaṃ samādhāya vinītavadupāviśat || 3 ||
[Analyze grammar]

na tatra pakṣisaṃghāto na śabdo nāpi darśanam |
yatra vaiyāsakirdhīmānyoktuṃ samupacakrame || 4 ||
[Analyze grammar]

sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam |
prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram || 5 ||
[Analyze grammar]

sa punaryogamāsthāya mokṣamārgopalabdhaye |
mahāyogīśvaro bhūtvā so'tyakrāmadvihāyasam || 6 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā |
nivedayāmāsa tadā svaṃ yogaṃ paramarṣaye || 7 ||
[Analyze grammar]

dṛṣṭo mārgaḥ pravṛtto'smi svasti te'stu tapodhana |
tvatprasādādgamiṣyāmi gatimiṣṭāṃ mahādyute || 8 ||
[Analyze grammar]

nāradenābhyanujñātastato dvaipāyanātmajaḥ |
abhivādya punaryogamāsthāyākāśamāviśat || 9 ||
[Analyze grammar]

kailāsapṛṣṭhādutpatya sa papāta divaṃ tadā |
antarikṣacaraḥ śrīmānvyāsaputraḥ suniścitaḥ || 10 ||
[Analyze grammar]

tamudyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim |
dadṛśuḥ sarvabhūtāni manomārutaraṃhasam || 11 ||
[Analyze grammar]

vyavasāyena lokāṃstrīnsarvānso'tha vicintayan |
āsthito divyamadhvānaṃ pāvakārkasamaprabhaḥ || 12 ||
[Analyze grammar]

tamekamanasaṃ yāntamavyagramakutobhayam |
dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca || 13 ||
[Analyze grammar]

yathāśakti yathānyāyaṃ pūjayāṃ cakrire tadā |
puṣpavarṣaiśca divyaistamavacakrurdivaukasaḥ || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ |
ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayamāgatāḥ || 15 ||
[Analyze grammar]

antarikṣacaraḥ ko'yaṃ tapasā siddhimāgataḥ |
adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate || 16 ||
[Analyze grammar]

tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ |
bhāskaraṃ samudīkṣansa prāṅmukho vāgyato'gamat |
śabdenākāśamakhilaṃ pūrayanniva sarvataḥ || 17 ||
[Analyze grammar]

tamāpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ |
saṃbhrāntamanaso rājannāsanparamavismitāḥ |
pañcacūḍāprabhṛtayo bhṛśamutphullalocanāḥ || 18 ||
[Analyze grammar]

daivataṃ katamaṃ hyetaduttamāṃ gatimāsthitam |
suniścitamihāyāti vimuktamiva niḥspṛham || 19 ||
[Analyze grammar]

tataḥ samaticakrāma malayaṃ nāma parvatam |
urvaśī pūrvacittiśca yaṃ nityamupasevate |
te sma brahmarṣiputrasya vismayaṃ yayatuḥ param || 20 ||
[Analyze grammar]

aho buddhisamādhānaṃ vedābhyāsarate dvije |
acireṇaiva kālena nabhaścarati candravat |
pitṛśuśrūṣayā siddhiṃ saṃprāpto'yamanuttamām || 21 ||
[Analyze grammar]

pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ |
ananyamanasā tena kathaṃ pitrā vivarjitaḥ || 22 ||
[Analyze grammar]

urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit |
udaikṣata diśaḥ sarvā vacane gatamānasaḥ || 23 ||
[Analyze grammar]

so'ntarikṣaṃ mahīṃ caiva saśailavanakānanām |
ālokayāmāsa tadā sarāṃsi saritastathā || 24 ||
[Analyze grammar]

tato dvaipāyanasutaṃ bahumānapuraḥsaram |
kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ || 25 ||
[Analyze grammar]

abravīttāstadā vākyaṃ śukaḥ paramadharmavit |
pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai || 26 ||
[Analyze grammar]

tataḥ prativaco deyaṃ sarvaireva samāhitaiḥ |
etanme snehataḥ sarve vacanaṃ kartumarhatha || 27 ||
[Analyze grammar]

śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ |
samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ || 28 ||
[Analyze grammar]

yathājñāpayase vipra bāḍhamevaṃ bhaviṣyati |
ṛṣervyāharato vākyaṃ prativakṣyāmahe vayam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 319

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: