Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ |
abhavanyāni liṅgāni śarīre tāni me śṛṇu || 1 ||
[Analyze grammar]

jvalitāsyo'bhavadghoro vaivarṇyaṃ cāgamatparam |
gātrakampaśca sumahāñśvāsaścāpyabhavanmahān |
romaharṣaśca tīvro'bhūnniḥśvāsaśca mahānnṛpa || 2 ||
[Analyze grammar]

śivā cāśivasaṃkāśā tasya vaktrātsudāruṇā |
niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata |
ulkāśca jvalitāstasya dīptāḥ pārśve prapedire || 3 ||
[Analyze grammar]

gṛdhrakaṅkavaḍāścaiva vāco'muñcansudāruṇāḥ |
vṛtrasyopari saṃhṛṣṭāścakravatparibabhramuḥ || 4 ||
[Analyze grammar]

tatastaṃ rathamāsthāya devāpyāyitamāhave |
vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata || 5 ||
[Analyze grammar]

amānuṣamatho nādaṃ sa mumoca mahāsuraḥ |
vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ |
athāsya jṛmbhataḥ śakrastato vajramavāsṛjat || 6 ||
[Analyze grammar]

sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ |
kṣiprameva mahākāyaṃ vṛtraṃ daityamapātayat || 7 ||
[Analyze grammar]

tato nādaḥ samabhavatpunareva samantataḥ |
vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha || 8 ||
[Analyze grammar]

vṛtraṃ tu hatvā bhagavāndānavārirmahāyaśāḥ |
vajreṇa viṣṇuyuktena divameva samāviśat || 9 ||
[Analyze grammar]

atha vṛtrasya kauravya śarīrādabhiniḥsṛtā |
brahmahatyā mahāghorā raudrā lokabhayāvahā || 10 ||
[Analyze grammar]

karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā |
prakīrṇamūrdhajā caiva ghoranetrā ca bhārata || 11 ||
[Analyze grammar]

kapālamālinī caiva kṛśā ca bharatarṣabha |
rudhirārdrā ca dharmajña cīravastranivāsinī || 12 ||
[Analyze grammar]

sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā |
vajriṇaṃ mṛgayāmāsa tadā bharatasattama || 13 ||
[Analyze grammar]

kasyacittvatha kālasya vṛtrahā kurunandana |
svargāyābhimukhaḥ prāyāllokānāṃ hitakāmyayā || 14 ||
[Analyze grammar]

bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam |
kaṇṭhe jagrāha devendraṃ sulagnā cābhavattadā || 15 ||
[Analyze grammar]

sa hi tasminsamutpanne brahmahatyākṛte bhaye |
nalinyāṃ bisamadhyastho babhūvābdagaṇānbahūn || 16 ||
[Analyze grammar]

anusṛtya tu yatnātsa tayā vai brahmahatyayā |
tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata || 17 ||
[Analyze grammar]

tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha |
na cāśakattāṃ devendro brahmahatyāṃ vyapohitum || 18 ||
[Analyze grammar]

gṛhīta eva tu tayā devendro bharatarṣabha |
pitāmahamupāgamya śirasā pratyapūjayat || 19 ||
[Analyze grammar]

jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā |
brahmā saṃcintayāmāsa tadā bharatasattama || 20 ||
[Analyze grammar]

tāmuvāca mahābāho brahmahatyāṃ pitāmahaḥ |
svareṇa madhureṇātha sāntvayanniva bhārata || 21 ||
[Analyze grammar]

mucyatāṃ tridaśendro'yaṃ matpriyaṃ kuru bhāmini |
brūhi kiṃ te karomyadya kāmaṃ kaṃ tvamihecchasi || 22 ||
[Analyze grammar]

brahmahatyovāca |
trilokapūjite deve prīte trailokyakartari |
kṛtameveha manye'haṃ nivāsaṃ tu vidhatsva me || 23 ||
[Analyze grammar]

tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā |
sthāpanā vai sumahatī tvayā deva pravartitā || 24 ||
[Analyze grammar]

prīte tu tvayi dharmajña sarvalokeśvare prabho |
śakrādapagamiṣyāmi nivāsaṃ tu vidhatsva me || 25 ||
[Analyze grammar]

bhīṣma uvāca |
tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ |
upāyataḥ sa śakrasya brahmahatyāṃ vyapohata || 26 ||
[Analyze grammar]

tataḥ svayaṃbhuvā dhyātastatra vahnirmahātmanā |
brahmāṇamupasaṃgamya tato vacanamabravīt || 27 ||
[Analyze grammar]

prāpto'smi bhagavandeva tvatsakāśamariṃdama |
yatkartavyaṃ mayā deva tadbhavānvaktumarhati || 28 ||
[Analyze grammar]

brahmovāca |
bahudhā vibhajiṣyāmi brahmahatyāmimāmaham |
śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me || 29 ||
[Analyze grammar]

agniruvāca |
mama mokṣasya ko'nto vai brahmandhyāyasva vai prabho |
etadicchāmi vijñātuṃ tattvato lokapūjita || 30 ||
[Analyze grammar]

brahmovāca |
yastvāṃ jvalantamāsādya svayaṃ vai mānavaḥ kvacit |
bījauṣadhirasairvahne na yakṣyati tamovṛtaḥ || 31 ||
[Analyze grammar]

tameṣā yāsyati kṣipraṃ tatraiva ca nivatsyati |
brahmahatyā havyavāha vyetu te mānaso jvaraḥ || 32 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ pratijagrāha tadvaco havyakavyabhuk |
pitāmahasya bhagavāṃstathā ca tadabhūtprabho || 33 ||
[Analyze grammar]

tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ |
imamarthaṃ mahārāja vaktuṃ samupacakrame || 34 ||
[Analyze grammar]

tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham |
vyathitaṃ vahnivadrājanbrahmāṇamidamabravīt || 35 ||
[Analyze grammar]

asmākaṃ brahmahatyāto ko'nto lokapitāmaha |
svabhāvanihatānasmānna punarhantumarhasi || 36 ||
[Analyze grammar]

vayamagniṃ tathā śītaṃ varṣaṃ ca pavaneritam |
sahāmaḥ satataṃ deva tathā chedanabhedanam || 37 ||
[Analyze grammar]

brahmahatyāmimāmadya bhavataḥ śāsanādvayam |
grahīṣyāmastrilokeśa mokṣaṃ cintayatāṃ bhavān || 38 ||
[Analyze grammar]

brahmovāca |
parvakāle tu saṃprāpte yo vai chedanabhedanam |
kariṣyati naro mohāttameṣānugamiṣyati || 39 ||
[Analyze grammar]

bhīṣma uvāca |
tato vṛkṣauṣadhitṛṇamevamuktaṃ mahātmanā |
brahmāṇamabhisaṃpūjya jagāmāśu yathāgatam || 40 ||
[Analyze grammar]

āhūyāpsaraso devastato lokapitāmahaḥ |
vācā madhurayā prāha sāntvayanniva bhārata || 41 ||
[Analyze grammar]

iyamindrādanuprāptā brahmahatyā varāṅganāḥ |
caturthamasyā bhāgaṃ hi mayoktāḥ saṃpratīcchata || 42 ||
[Analyze grammar]

apsarasa ūcuḥ |
grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt |
mokṣaṃ samayato'smākaṃ cintayasva pitāmaha || 43 ||
[Analyze grammar]

brahmovāca |
rajasvalāsu nārīṣu yo vai maithunamācaret |
tameṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ || 44 ||
[Analyze grammar]

bhīṣma uvāca |
tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ |
svāni sthānāni saṃprāpya remire bharatarṣabha || 45 ||
[Analyze grammar]

tatastrilokakṛddevaḥ punareva mahātapāḥ |
apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman || 46 ||
[Analyze grammar]

tāstu sarvāḥ samāgamya brahmāṇamamitaujasam |
idamūcurvaco rājanpraṇipatya pitāmaham || 47 ||
[Analyze grammar]

imāḥ sma deva saṃprāptāstvatsakāśamariṃdama |
śāsanāttava deveśa samājñāpaya no vibho || 48 ||
[Analyze grammar]

brahmovāca |
iyaṃ vṛtrādanuprāptā puruhūtaṃ mahābhayā |
brahmahatyā caturthāṃśamasyā yūyaṃ pratīcchata || 49 ||
[Analyze grammar]

āpa ūcuḥ |
evaṃ bhavatu lokeśa yathā vadasi naḥ prabho |
mokṣaṃ samayato'smākaṃ saṃcintayitumarhasi || 50 ||
[Analyze grammar]

tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ |
ko'nyaḥ prasādo hi bhavedyaḥ kṛcchrānnaḥ samuddharet || 51 ||
[Analyze grammar]

brahmovāca |
alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ |
śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati || 52 ||
[Analyze grammar]

tameṣā yāsyati kṣipraṃ tatraiva ca nivatsyati |
tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ || 53 ||
[Analyze grammar]

bhīṣma uvāca |
tato vimucya devendraṃ brahmahatyā yudhiṣṭhira |
yathānisṛṣṭaṃ taṃ deśamagacchaddevaśāsanāt || 54 ||
[Analyze grammar]

evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa |
pitāmahamanujñāpya so'śvamedhamakalpayat || 55 ||
[Analyze grammar]

śrūyate hi mahārāja saṃprāptā vāsavena vai |
brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān || 56 ||
[Analyze grammar]

samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ |
praharṣamatulaṃ lebhe vāsavaḥ pṛthivīpate || 57 ||
[Analyze grammar]

vṛtrasya rudhirāccaiva khukhuṇḍāḥ pārtha jajñire |
dvijātibhirabhakṣyāste dīkṣitaiśca tapodhanaiḥ || 58 ||
[Analyze grammar]

sarvāvasthaṃ tvamapyeṣāṃ dvijātīnāṃ priyaṃ kuru |
ime hi bhūtale devāḥ prathitāḥ kurunandana || 59 ||
[Analyze grammar]

evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ |
upāyapūrvaṃ nihato vṛtro'thāmitatejasā || 60 ||
[Analyze grammar]

evaṃ tvamapi kauravya pṛthivyāmaparājitaḥ |
bhaviṣyasi yathā devaḥ śatakraturamitrahā || 61 ||
[Analyze grammar]

ye tu śakrakathāṃ divyāmimāṃ parvasu parvasu |
vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam || 62 ||
[Analyze grammar]

ityetadvṛtramāśritya śakrasyātyadbhutaṃ mahat |
kathitaṃ karma te tāta kiṃ bhūyaḥ śrotumicchasi || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 273

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: