Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña sarvaśāstraviśārada |
asti vṛtravadhādeva vivakṣā mama jāyate || 1 ||
[Analyze grammar]

jvareṇa mohito vṛtraḥ kathitaste janādhipa |
nihato vāsaveneha vajreṇeti mamānagha || 2 ||
[Analyze grammar]

kathameṣa mahāprājña jvaraḥ prādurabhūtkutaḥ |
jvarotpattiṃ nipuṇataḥ śrotumicchāmyahaṃ prabho || 3 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu rājañjvarasyeha saṃbhavaṃ lokaviśrutam |
vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata || 4 ||
[Analyze grammar]

purā merormahārāja śṛṅgaṃ trailokyaviśrutam |
jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam |
aprameyamanādhṛṣyaṃ sarvalokeṣu bhārata || 5 ||
[Analyze grammar]

tatra devo giritaṭe hemadhātuvibhūṣite |
paryaṅka iva vibhrājannupaviṣṭo babhūva ha || 6 ||
[Analyze grammar]

śailarājasutā cāsya nityaṃ pārśve sthitā babhau |
tathā devā mahātmāno vasavaśca mahaujasaḥ || 7 ||
[Analyze grammar]

tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau |
tathā vaiśravaṇo rājā guhyakairabhisaṃvṛtaḥ || 8 ||
[Analyze grammar]

yakṣāṇāmadhipaḥ śrīmānkailāsanilayaḥ prabhuḥ |
aṅgiraḥpramukhāścaiva tathā devarṣayo'pare || 9 ||
[Analyze grammar]

viśvāvasuśca gandharvastathā nāradaparvatau |
apsarogaṇasaṃghāśca samājagmuranekaśaḥ || 10 ||
[Analyze grammar]

vavau śivaḥ sukho vāyurnānāgandhavahaḥ śuciḥ |
sarvartukusumopetāḥ puṣpavanto mahādrumāḥ || 11 ||
[Analyze grammar]

tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ |
mahādevaṃ paśupatiṃ paryupāsanta bhārata || 12 ||
[Analyze grammar]

bhūtāni ca mahārāja nānārūpadharāṇyatha |
rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ || 13 ||
[Analyze grammar]

bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ |
devasyānucarāstatra tasthire cānalopamāḥ || 14 ||
[Analyze grammar]

nandī ca bhagavāṃstatra devasyānumate sthitaḥ |
pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā || 15 ||
[Analyze grammar]

gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā |
paryupāsata taṃ devaṃ rūpiṇī kurunandana || 16 ||
[Analyze grammar]

evaṃ sa bhagavāṃstatra pūjyamānaḥ surarṣibhiḥ |
devaiśca sumahābhāgairmahādevo vyatiṣṭhata || 17 ||
[Analyze grammar]

kasyacittvatha kālasya dakṣo nāma prajāpatiḥ |
pūrvoktena vidhānena yakṣyamāṇo'nvapadyata || 18 ||
[Analyze grammar]

tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ |
gamanāya samāgamya buddhimāpedire tadā || 19 ||
[Analyze grammar]

te vimānairmahātmāno jvalitairjvalanaprabhāḥ |
devasyānumate'gacchangaṅgādvāramiti śrutiḥ || 20 ||
[Analyze grammar]

prasthitā devatā dṛṣṭvā śailarājasutā tadā |
uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim || 21 ||
[Analyze grammar]

bhagavankva nu yāntyete devāḥ śakrapurogamāḥ |
brūhi tattvena tattvajña saṃśayo me mahānayam || 22 ||
[Analyze grammar]

maheśvara uvāca |
dakṣo nāma mahābhāge prajānāṃ patiruttamaḥ |
hayamedhena yajate tatra yānti divaukasaḥ || 23 ||
[Analyze grammar]

umā uvāca |
yajñametaṃ mahābhāga kimarthaṃ nābhigacchasi |
kena vā pratiṣedhena gamanaṃ te na vidyate || 24 ||
[Analyze grammar]

maheśvara uvāca |
suraireva mahābhāge sarvametadanuṣṭhitam |
yajñeṣu sarveṣu mama na bhāga upakalpitaḥ || 25 ||
[Analyze grammar]

pūrvopāyopapannena mārgeṇa varavarṇini |
na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ || 26 ||
[Analyze grammar]

umā uvāca |
bhagavansarvabhūteṣu prabhavābhyadhiko guṇaiḥ |
ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā || 27 ||
[Analyze grammar]

anena te mahābhāga pratiṣedhena bhāgataḥ |
atīva duḥkhamutpannaṃ vepathuśca mamānagha || 28 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā tu sā devī devaṃ paśupatiṃ patim |
tūṣṇīṃbhūtābhavadrājandahyamānena cetasā || 29 ||
[Analyze grammar]

atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam |
sa samājñāpayāmāsa tiṣṭha tvamiti nandinam || 30 ||
[Analyze grammar]

tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ |
taṃ yajñaṃ sumahātejā bhīmairanucaraistadā |
sahasā ghātayāmāsa devadevaḥ pinākadhṛk || 31 ||
[Analyze grammar]

kecinnādānamuñcanta keciddhāsāṃśca cakrire |
rudhireṇāpare rājaṃstatrāgniṃ samavākiran || 32 ||
[Analyze grammar]

kecidyūpānsamutpāṭya babhramurvikṛtānanāḥ |
āsyairanye cāgrasanta tathaiva paricārakān || 33 ||
[Analyze grammar]

tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ |
āsthāya mṛgarūpaṃ vai khamevābhyapatattadā || 34 ||
[Analyze grammar]

taṃ tu yajñaṃ tathārūpaṃ gacchantamupalabhya saḥ |
dhanurādāya bāṇaṃ ca tadānvasarata prabhuḥ || 35 ||
[Analyze grammar]

tatastasya sureśasya krodhādamitatejasaḥ |
lalāṭātprasṛto ghoraḥ svedabindurbabhūva ha || 36 ||
[Analyze grammar]

tasminpatitamātre tu svedabindau tathā bhuvi |
prādurbabhūva sumahānagniḥ kālānalopamaḥ || 37 ||
[Analyze grammar]

tatra cājāyata tadā puruṣaḥ puruṣarṣabha |
hrasvo'timātraraktākṣo hariśmaśrurvibhīṣaṇaḥ || 38 ||
[Analyze grammar]

ūrdhvakeśo'tilomāṅgaḥ śyenolūkastathaiva ca |
karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca || 39 ||
[Analyze grammar]

taṃ yajñaṃ sa mahāsattvo'dahatkakṣamivānalaḥ |
devāścāpyadravansarve tato bhītā diśo daśa || 40 ||
[Analyze grammar]

tena tasminvicaratā puruṣeṇa viśāṃ pate |
pṛthivī vyacaladrājannatīva bharatarṣabha || 41 ||
[Analyze grammar]

hāhābhūte pravṛtte tu nāde lokabhayaṃkare |
pitāmaho mahādevaṃ darśayanpratyabhāṣata || 42 ||
[Analyze grammar]

bhavato'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho |
kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā || 43 ||
[Analyze grammar]

imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa |
tava krodhānmahādeva na śāntimupalebhire || 44 ||
[Analyze grammar]

yaścaiṣa puruṣo jātaḥ svedātte vibudhottama |
jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati || 45 ||
[Analyze grammar]

ekībhūtasya na hyasya dhāraṇe tejasaḥ prabho |
samarthā sakalā pṛthvī bahudhā sṛjyatāmayam || 46 ||
[Analyze grammar]

ityukto brahmaṇā devo bhāge cāpi prakalpite |
bhagavantaṃ tathetyāha brahmāṇamamitaujasam || 47 ||
[Analyze grammar]

parāṃ ca prītimagamadutsmayaṃśca pinākadhṛk |
avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ || 48 ||
[Analyze grammar]

jvaraṃ ca sarvadharmajño bahudhā vyasṛjattadā |
śāntyarthaṃ sarvabhūtānāṃ śṛṇu taccāpi putraka || 49 ||
[Analyze grammar]

śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ |
apāṃ tu nīlikāṃ vidyānnirmokaṃ bhujageṣu ca || 50 ||
[Analyze grammar]

khorakaḥ saurabheyāṇāmūṣaraṃ pṛthivītale |
paśūnāmapi dharmajña dṛṣṭipratyavarodhanam || 51 ||
[Analyze grammar]

randhrāgatamathāśvānāṃ śikhodbhedaśca barhiṇām |
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā || 52 ||
[Analyze grammar]

abjānāṃ pittabhedaśca sarveṣāmiti naḥ śrutam |
śukānāmapi sarveṣāṃ hikkikā procyate jvaraḥ || 53 ||
[Analyze grammar]

śārdūleṣvatha dharmajña śramo jvara ihocyate |
mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ |
maraṇe janmani tathā madhye cāviśate naram || 54 ||
[Analyze grammar]

etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ |
namasyaścaiva mānyaśca sarvaprāṇibhirīśvaraḥ || 55 ||
[Analyze grammar]

anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ |
vyajṛmbhata tataḥ śakrastasmai vajramavāsṛjat || 56 ||
[Analyze grammar]

praviśya vajro vṛtraṃ tu dārayāmāsa bhārata |
dāritaśca sa vajreṇa mahāyogī mahāsuraḥ |
jagāma paramaṃ sthānaṃ viṣṇoramitatejasaḥ || 57 ||
[Analyze grammar]

viṣṇubhaktyā hi tenedaṃ jagadvyāptamabhūtpurā |
tasmācca nihato yuddhe viṣṇoḥ sthānamavāptavān || 58 ||
[Analyze grammar]

ityeṣa vṛtramāśritya jvarasya mahato mayā |
vistaraḥ kathitaḥ putra kimanyatprabravīmi te || 59 ||
[Analyze grammar]

imāṃ jvarotpattimadīnamānasaḥ paṭhetsadā yaḥ susamāhito naraḥ |
vimuktarogaḥ sa sukhī mudā yuto labheta kāmānsa yathāmanīṣitān || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 274

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: