Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

manuruvāca |
yadā te pañcabhiḥ pañca vimuktā manasā saha |
atha taddrakṣyase brahma maṇau sūtramivārpitam || 1 ||
[Analyze grammar]

tadeva ca yathā sūtraṃ suvarṇe vartate punaḥ |
muktāsvatha pravāleṣu mṛnmaye rājate tathā || 2 ||
[Analyze grammar]

tadvadgoṣu manuṣyeṣu tadvaddhastimṛgādiṣu |
tadvatkīṭapataṃgeṣu prasaktātmā svakarmabhiḥ || 3 ||
[Analyze grammar]

yena yena śarīreṇa yadyatkarma karotyayam |
tena tena śarīreṇa tattatphalamupāśnute || 4 ||
[Analyze grammar]

yathā hyekarasā bhūmiroṣadhyātmānusāriṇī |
tathā karmānugā buddhirantarātmānudarśinī || 5 ||
[Analyze grammar]

jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā |
abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam || 6 ||
[Analyze grammar]

phalaṃ karmātmakaṃ vidyātkarma jñeyātmakaṃ tathā |
jñeyaṃ jñānātmakaṃ vidyājjñānaṃ sadasadātmakam || 7 ||
[Analyze grammar]

jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā |
kṣayānte tatphalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam || 8 ||
[Analyze grammar]

mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ |
abudhāstaṃ na paśyanti hyātmasthā guṇabuddhayaḥ || 9 ||
[Analyze grammar]

pṛthivīrūpato rūpamapāmiha mahattaram |
adbhyo mahattaraṃ tejastejasaḥ pavano mahān || 10 ||
[Analyze grammar]

pavanācca mahadvyoma tasmātparataraṃ manaḥ |
manaso mahatī buddhirbuddheḥ kālo mahānsmṛtaḥ || 11 ||
[Analyze grammar]

kālātsa bhagavānviṣṇuryasya sarvamidaṃ jagat |
nādirna madhyaṃ naivāntastasya devasya vidyate || 12 ||
[Analyze grammar]

anāditvādamadhyatvādanantatvācca so'vyayaḥ |
atyeti sarvaduḥkhāni duḥkhaṃ hyantavaducyate || 13 ||
[Analyze grammar]

tadbrahma paramaṃ proktaṃ taddhāma paramaṃ smṛtam |
tadgatvā kālaviṣayādvimuktā mokṣamāśritāḥ || 14 ||
[Analyze grammar]

guṇaistvetaiḥ prakāśante nirguṇatvāttataḥ param |
nivṛttilakṣaṇo dharmastathānantyāya kalpate || 15 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ |
jihvāgreṣu pravartante yatnasādhyā vināśinaḥ || 16 ||
[Analyze grammar]

na caivamiṣyate brahma śarīrāśrayasaṃbhavam |
na yatnasādhyaṃ tadbrahma nādimadhyaṃ na cāntavat || 17 ||
[Analyze grammar]

ṛcāmādistathā sāmnāṃ yajuṣāmādirucyate |
antaścādimatāṃ dṛṣṭo na cādirbrahmaṇaḥ smṛtaḥ || 18 ||
[Analyze grammar]

anāditvādanantatvāttadanantamathāvyayam |
avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāttataḥ param || 19 ||
[Analyze grammar]

adṛṣṭato'nupāyāccāpyabhisaṃdheśca karmaṇaḥ |
na tena martyāḥ paśyanti yena gacchanti tatparam || 20 ||
[Analyze grammar]

viṣayeṣu ca saṃsargācchāśvatasya ca darśanāt |
manasā cānyadākāṅkṣanparaṃ na pratipadyate || 21 ||
[Analyze grammar]

guṇānyadiha paśyanti tadicchantyapare janāḥ |
paraṃ naivābhikāṅkṣanti nirguṇatvādguṇārthinaḥ || 22 ||
[Analyze grammar]

guṇairyastvavarairyuktaḥ kathaṃ vidyādguṇānimān |
anumānāddhi gantavyaṃ guṇairavayavaiḥ saha || 23 ||
[Analyze grammar]

sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ |
mano hi manasā grāhyaṃ darśanena ca darśanam || 24 ||
[Analyze grammar]

jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ |
manasā cendriyagrāmamanantaṃ pratipadyate || 25 ||
[Analyze grammar]

buddhiprahīṇo manasāsamṛddhastathā nirāśīrguṇatāmupaiti |
paraṃ tyajantīha vilobhyamānā hutāśanaṃ vāyurivendhanastham || 26 ||
[Analyze grammar]

guṇādāne viprayoge ca teṣāṃ manaḥ sadā buddhiparāvarābhyām |
anenaiva vidhinā saṃpravṛtto guṇādāne brahmaśarīrameti || 27 ||
[Analyze grammar]

avyaktātmā puruṣo'vyaktakarmā so'vyaktatvaṃ gacchati hyantakāle |
tairevāyaṃ cendriyairvardhamānairglāyadbhirvā vartate karmarūpaḥ || 28 ||
[Analyze grammar]

sarvairayaṃ cendriyaiḥ saṃprayukto dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt |
nāsāmarthyādgacchati karmaṇeha hīnastena parameṇāvyayena || 29 ||
[Analyze grammar]

pṛthvyā naraḥ paśyati nāntamasyā hyantaścāsyā bhavitā ceti viddhi |
paraṃ nayantīha vilobhyamānaṃ yathā plavaṃ vāyurivārṇavastham || 30 ||
[Analyze grammar]

divākaro guṇamupalabhya nirguṇo yathā bhavedvyapagataraśmimaṇḍalaḥ |
tathā hyasau muniriha nirviśeṣavānsa nirguṇaṃ praviśati brahma cāvyayam || 31 ||
[Analyze grammar]

anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānamavyayam |
sanātanaṃ yadamṛtamavyayaṃ padaṃ vicārya taṃ śamamamṛtatvamaśnute || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 199

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: